________________
ऋषिक्रमेण विषयानुक्रमणिका दानविधिः ७४७-८. राजदैवचोरादिनष्टनिक्षेपविचारः; | माटकविधिः ८५१-२... निक्षेपस्य तदपह्नवादेश्च प्रमाणनिरूपणम् ; निक्षेपप्रति- संविधतिक्रमःदानम् ; निक्षपाद्यपहारादिदोषे दण्डविधिः ७४८-९. समयानपाकर्मलक्षणम् ८६९-७०. पाषण्डनैगमश्रे. निक्षेपविधेः याचितादिषु अतिदेशः ७४९-५०. ण्यादीनां समयः राज्ञा रक्षणायः ८७०. राज्ञा पाषण्डादीनां अस्वामिविक्रयः
कीदृशः समयः निराकरणीयः; ते च गणाः कथं , अस्वामिविक्रयस्वरूपम् । अस्वामिकृतनिवर्तनम्, | नियम्याः ८७१-२. . स्वामी स्वं लभते; शुद्धाशुद्धक्रयौ ७६२-३. अशुद्ध- | क्रयविक्रयानुशयःक्रयस्वरूपम् ; आगमाधीना केतुः शुद्धिः; अस्वामि
विक्रीयासंप्रदानम् विक्रेतुर्दण्डविधिः ७६३. स्वाम्यनर्पिततदीयवस्तुभोगे । विक्रीयासंप्रदाननिरुक्तिः; पण्यनिरुक्तिः, पण्यस्य विधिः ७६४.
षड्विधदानादानविधिः; विक्रेतुरनुशये स्थावरजङ्गमभेदेन संभूयसमुत्थानम्
दापनभेदः८८६-७.अर्घहानौ दापनप्रकारः स्थायिचरक्रेत. संभूयसमुत्थानपदनिरुक्तिः, लाभध्यययोराधारः । भेदे; अप्रदत्ते पण्ये दुष्टे विक्रेतुर्हानिः विक्रयोपधौ दण्ड: स्वांशप्रक्षेपः ७८०-८१. संभूयकर्मणि समयानुसारेण | ८८७-८. क्रेतुः क्रीत्वाऽग्रहणे विक्रेतृसमदोषः, अदत्तकर्तव्यनिर्वाहः; अन्यतमेन निषिद्धाननुमतकरणे प्रमाद- | मूल्ये समयाधीना व्यवस्था; वाणिज्यं लाभमूलकमथापि नाशने व्यसनाद्रक्षणे च व्यवस्था ७८१-२. अन्यतमे प्रो- ऋजुमार्गेण कर्तव्यम् ८८८.९. .
. षिते मृते वा तद्रव्याधिकारनिरूपणम् ७८२-३. ऋत्वि
क्रीत्वानुशयः व्यसनेऽतिदेशः, ऋत्विक्त्रैविध्यम्; याज्यविजोरन्यः क्रीतानुशयनिरुक्तिः, क्रीते प्रतिदानावधिः ८९३.४. तरेणान्यतरस्य त्यागे व्यवस्था; वणिजा राजशुल्कं प्रदेयम् परीक्ष्य क्रीतेऽनुशयो न कार्यः; क्रये परीक्षाकालो द्रव्य; ७८३-४. राजशुल्कदानस्य श्रोत्रियरझोपजीव्यादिषु भेदेन; समयमङ्गीकृत्य क्रीते वस्त्रे नानुशयः कार्य: विशेषः ७८४.
८९४-५. क्षेत्रे विक्रीते विक्रेत्रनुशयावधिः, अनुशयदत्ताप्रदानिकम्
कारणाभावेऽनुशयो व्यर्थः ८९५.... दत्ताप्रदानिकनिरुक्तिः ७९७-८. देयादेयदत्तादत्तानि | स्वामिपालविवाद:तदवान्तरभेदाश्च; अदेयमष्टविधम् ७९८-९. देयम् । पालभृतिः; पालस्य स्वामिनश्च विवादः ९१५-६. .७९९-८००. सप्तविधं दत्तम् । षोडशविधमदत्तम् | शस्यरक्षणम् , तदर्थ पशुदण्डविधिः ९१६-९. ८००-८०१.अदेयदातप्रतिग्रहीतारौदण्डया ८०१-२. | सीमाविवाद:- ..... अभ्युपेत्याशुश्रूषा
क्षेत्रजविवादनिरुक्तिः; पञ्चविधा सीमा, प्रकाशाअभ्युपेत्याशुश्रूषापदनिरुक्तिः ८२४-५. शुश्रूषकभेदाः, प्रकाशलिङ्गसाक्षिसामन्तकर्षकगोपादिभिः सीमानिर्णयः तेषां साधारणधर्मश्च ८२५. शिष्यविधिः ८२६. अन्ते- ९४४-५. मृषोक्तौ दण्डविधिः ९४५-६. इतरवासिविधिः ८२७-८. भूतकविधिः ८२८. भूतानां प्रमाणाभावे राजा निर्णेता; क्षेत्रसीमावादस्य, गृहोद्यानादासानां च क्रमेण शुभान्यशुभानि च कर्माणि ; आनु- | दावतिदेशः; सीमावृक्षजे स्वामित्वविधिः; मार्गरोधलोम्येनैव दास्यम् । पञ्चदश दासाः ८२९-३०. निषेधः; सेतुतडागादिविधिः ९४६-८. कृष्टाकृष्टविधिः दास्यादमोच्याः ८३०-३१. दास्यमोक्षकारणानि ८३१ | ९४८-९. -३. दास्यमोक्षे घटस्फोटविधिः; भायोपुत्रदासानां
स्त्रीपुंधर्माःन धनस्वाम्यम् ८३३-४.
स्त्रीपुंधर्मविवादपदनिरुक्तिः १०९२.३. वरणपाणिवेत नानपाकर्म
ग्रहणस्वरूपम् ; विवाह्यजातिः १०९३-४. 'विवाहे परिभाषितापरिभाषितवतनविधिः ८४८-९. उप- सापिण्ड्यगोत्रादिविचारः; विवाह्यपुरुषलक्षणविचारः; स्कररक्षणं भत्यकर्म; भूतकदोषसंबन्धी विधिः; स्वामि- चतुर्दशनपुंसकादिविचारः १०९४-५. कन्यादातृक्रमः; दोषे विधिः ८४९. सदोषस्वामिसंबन्धी विधिः, सदोष
कन्यास्वयंवरविधिः १०९५-७. दत्तकन्या पुनर्हरणसदोषचाहकविधिश्च ८५०. पण्यस्त्रीविधिः, भूमिगृहभाण्डेषु । कन्यादामसदोषप्रतिग्रहीत्रादिविचारः १०९७-८. अष्टौ