________________
: बवहारकाण्डम् मार्या भर्तध्या नेतराः; व्यभिचारिणी भर्तव्याः | वृद्धिपरिमाणम् ; वृद्धिप्रकारातल्लक्षणानि च ६२४-५. साच्यास्त्यागे तस्यास्तृतीयभागहरस्वम् १४००. देशभेदेन वृद्धिपरिमाणभेदाः ६२५-६. वृद्धयुपरमा..पैतृकद्रव्ये पत्नीना मातृणां च भागः
वधिः; प्रीतिदत्तवृद्धिः ६२६-७. वार्धषलक्षणम् ; वार्धजीवति पितरि पत्नीनां पुत्रसमधनाईत्वम् १४०८- षग्रहणाधिकारी; अकृतवृद्धयपवादः ६२७-८. वृद्धि: ११. अजीवपितृकविभागे माता पुत्रसमदाया | ७३१ (प.).. १४११-१३. .
आधिः __ पैतृकद्रव्ये भगिनीनां भागः
बन्धलक्षणम् ६४७-८ आध्यवधिः; गोप्यभोग्याध्योभगिन्यः चतुर्थभागहारिण्यः, असंस्कृतसंस्कारकर्त- रुपचारभोगनाशादिविचारः ६४८-९. आधिसिद्धिः ध्यता १४१९-२१.
६४९-५०. बलादाधिभोगनिषेधः; अननुज्ञाताधिभोगे स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
कर्तव्यता; भोग्याधिवृद्धिचालनविक्रयविचारः; आध्यन्तर* मातृधनविभागः १४४१-२. स्त्रीणां आधिवेदनिक करणम् ६५०. . धनम् १४४२.३. विविधं स्त्रीधनम् १४४३-४. अप्रज
प्रतिभूः . स्त्रीधनविभाग: १४४४-५. श्रीधनविभागः, धर्म. ऋणादौ विस्रम्भहेतुः प्रमाहेतुश्च; प्रातिभाव्यनिमिविवाहोढाऽन्यविवाहोढाऽप्रजस्त्रीधनविभाग: १४४५-७. त्तानि; प्रातिभाव्यद्रव्यदानाधिकारः ६६९-७०. अधशूल्कपूर्वकवाग्दत्ताविषये धनवादः; आपदि गृहीतं | मर्णात् प्रातिभाव्यद्रव्यग्रहणप्रकारः ६७०.. स्त्रीधनं भर्ता न प्रतिदद्यात् १४४७-८.
ऋणप्रतिदानम्.. मृतापुत्रधनाधिकारक्रमः
ऋणप्रतिदातारः ६९०.९१. कुटुम्बार्थे कृतमृणं सर्वे अपुत्रमृतधनभाजः क्रमेण पत्नी दुहितरः पितरौ | रिक्थिनः दद्युः, त्रिपुरुषपर्यन्ता ऋणप्रतिदातारः ६९१भ्रातरः तत्सुता गोत्रजा बन्धुः शिष्यः सहाध्यायिनश्च । ५. प्राप्तव्यवहार एव ऋणप्रतिदाता; ऋणानपाकरण१४७९-१५०९. मृतवानप्रस्थयतिब्रह्मचारिणां धन- निन्दा; अनपाकरणीयमृणम् ६९५-६. अनपाकरणीयर्णाभाजः क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः १५०९. पवादः; कुटुम्बार्थमस्वतन्त्रकृतमृणमपाकरणीयम् ; प्रोषि
तपित्रादिकृतमृणं विंशतिवर्षादा देयम् ६९६-७. एक... संसृष्टिविभागः, भृतापुत्रसंसृष्टिधनाधिकारश्च छायाश्रितजीवदजीवत्कृतपाकरणविचारः ६९७-८. संसृष्टिजननमरणयोः संसृष्टिधनविभागः; मृतापुत्र
पतिपुत्रकृतर्णस्य स्त्रीणां प्रतिदातृत्वविचारः; भार्यासंसृष्टिधनविभागाधिकारः १५४६-५२.
कृतांपाकरणविचारः ६९८-९. वर्गविशेषेषु स्त्रीकृतमृणं .., विभक्तजविभागः . ..
पत्या अपाकरणीयम् ; स्त्रीहारिरिक्थहारिपुत्रादीनामृण
प्रतिदातृत्वविचारः ६९९-७०४. उत्तमर्णब्राह्मणाभावे विभागानन्तरजातः पैतृकधनात् भ्रातृविभक्तधनादशं
ऋणापाकरणप्रकारः ७०४-५. ऋणप्राप्तौ उपगतपत्रकरणगृह्णाति १५६५-७.
पत्रपाटनादिविधिः, तदकरणे धनिदण्डः ७०५-६. विभागदोषे पुनर्विभागादिविधि:
ऋणोद्ग्राहणम् .. विभागानन्तरोपलब्धापहृतद्रव्यविभागः समः कर्तव्यः
पञ्च ऋणोद्ग्राहणोपायाः ७२३-४.धनी स्वधनं स्वयं १५७२-३.
साधयन् न राज्ञो वाच्यः; असमर्थाधमणः शनैः शनै-.. . विभागसंदेहे निर्णयविधिः
प्यः; राजद्वारा धनसाधने अधमर्णदण्डः ७२४-५. विभागनिर्णये प्रमाणानि १५७५-९, .
अधमर्णस्य ऋणपरिमाणाज्ञाने निर्णयोपायः७२५.
प्रमेयक्रियानारदः
प्रमेयक्रिया ७३३. ऋणादानम्
उपनिधिः. . वृद्धिः ।
___ निक्षेपलक्षणं उपनिधिलक्षणं च; निक्षेपादिस्थापन" ऋणादाने विषयभेदाः ६२२-३. कुसीदलक्षणम् ; | विधिः ७४६-७, ससाक्षिकासाक्षकनिक्षेपप्रतिदानप्रत्या