________________
ऋषिक्रमेण विषयानुक्रमणिका
क्रेतर्यगत पण्ये १२मह द्रव्ये
"दास्यमोक्षकारणानि ८२३-४. दास्यमोक्षकारणाप- | रक्षणविधौ स्त्रीगमनविधिः १०७९.८३. रक्षणविधी बादः आनुलोम्येनैव दास्यम् । अन्तेवासिविधिः ८२४. | स्त्रीलाल नविधिः; रक्षणविधौ स्त्रीणां गुर्वधीनत्वविधिः वेतनानपाकर्म
१०८३-४. स्त्रीधर्माः, पतिव्रतावृत्तम् १०८४.५. कर्मत्यागिभृतकविधिः; उपस्कररक्षणं भृत्यधर्मः: प्रोषितभर्तृकावृत्तम् १०८५. स्त्रीत्यागविचारः, अधि. आयुधीयभारवाहकादिदोषसंबन्धी विधिः; त्याजकस्वामि- वेदनविचारश्च १०८६-८. स्त्रीणामनन्यपरत्वविधिः दोषसंबन्धी विधिः ८४६-७. अपरिभाषितभृतिविधिः अधिवेदनकारणाभावे अधिवेदने विधिः; पुनर्भूस्वैरिणी८४७-८. अनेकभत्यसाध्यकर्मवेतनविधिः ८४८. स्वरूपम् , नियोगविधिश्च १०८८-९१. अनेकभार्यसंविधतिक्रमः
| कर्तव्यम् ; पुनरक्रिया १०९१-२. विद्यविधौ वर्णाश्रमधर्मसंविधर्मराजकृतधर्मरक्षणाधिकृतब्राह्मणनियुक्तिः ८६५-७. संविल्लङ्घनगणद्रव्यहरण
पैतृकद्रव्य विभागस्तत्कालश्च दण्डः; समूहहितवादिवघ्ननाकरणे दण्डः; समूहाधिकृता पित्रोरूर्व ऋणरिक्थविभागकालः पुत्राणाम् ११राज्ञा सत्कार्याः ८६७-८. समूहाधिकृतेन लब्धं समूहायैव ५१-२. देयं, अन्यथा दण्डः; कीदृशाः समूहकार्यचिन्तका भवेयुः
पितृकर्तृको विभागः ८६८-९. उक्तत्रैविद्यसंविद्विधेः श्रेण्यादावतिदेशः ८६९. पितृकृतसमविषमविभागविधिः ११६८-७०. क्रयविक्रयानुशयः- -
पैतामहद्रव्यस्वाम्यविचारः विक्रीयासंप्रदानम्
पैतामहे द्रव्ये पितापुत्रयोः स्वाम्यं तद्विभागश्च ___ गृहीतमूल्यपण्यविक्रेत्रनुशयः ८८३-४. अप्रदत्ते पण्ये ११७५-९. दुष्टे विक्रेतुर्हानिः ८८४-५. क्रेतर्यगृह्णति अन्यत्र
पुत्राणां सोद्धारसमविषमविभागाः विक्रेयम् ; सत्यङ्कारव्यवस्थातिक्रमे दण्डः ८८५. संभूयार्जितस्य समो विभागः ११९२. क्रीत्वानुशयः
पुरुषपरम्परायां विभागविधिः ...क्रीते द्रव्यभेदेन परीक्षाकालः अनुशयावधिरूपः, पितृतो भागकल्पना १२००. अनुशयकारणाभावेऽनुशये दण्डविधिः ८९२-३.
विभाज्याविभाज्यविवेकः स्वामिपालविवाद:
अविभाज्यविचारः १२१५-९. पितृप्रसादलब्धम• 'पालस्य स्वामिनश्च विवादः, पालभृतिश्च; गोप्रचार- विभाज्यम् १२१९. करणम् ; द्विजस्य तृणैधःपुष्पेष्वधिकारः ९१२-३.
असवर्णभ्रातृविभागः शस्यरक्षणम् , तदर्थ पशुदण्डविधिः ९१३-५.
नानावर्णस्त्रीपुत्राणां विभागविधिः १२४९-५०. सीमविवादः
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च क्षेत्रसीमाविवादे सामन्तगोपकर्षकवनचारिणः चिह्न
औरसपुत्रिकासुतक्षेत्रजगूढजकानीनपौनवदत्तकक्रीतप्रदर्शनद्वारा प्रत्यायकाः; सामन्तसाक्षिसंख्या, सीमावि
कृत्रिमस्वयंदत्तसहोढजापविद्धाः, तेषां विधिः लक्षणानि च वादे धर्मविशेषश्च ९४०-४१. साक्षिणां मृषाकरणे दण्डः;
। १३३०-३५. औरसादीनां द्वादशविधपुत्राणां पिण्डदत्वप्रमाणान्तरेणानिश्चये राजा निर्णेता ९४१. क्षेत्रसीमा
दायादत्वविचारः १३३५-७. अत्र द्वादशविधाः पुत्राः वादविधेरन्यत्र आरामादिष्वतिदेशः; सीमाभेदादौ दण्ड
सजातीया एव ग्राह्याः १३३७ -८. शूद्रदासीपुत्रस्यांशविधिः; परक्षेत्रानपहरणापवादः ९४२-३. उक्तापहारः
हरत्वविचार: १३३८-४२ क्षेत्रजो व्द्यामुष्यायणः, स्वामिनिवेदनपूर्वक एव युक्तः, कर्षकेणाङ्गीकृतक्षेत्र
तस्य पिण्डदत्वदायहरत्वविशेषश्च १३४२-६. करणत्यागे विधिः ९४३. स्त्रीपुंधर्माः
दायानहर्ताः कन्यादातृक्रमः: कन्यास्वयंवरविधिः १०७७-८. पतितक्लीबजात्यन्धादयो दायानहीं भर्तव्याः १३९८दत्तकन्याहरणविचारः १०७८. सदोषकन्यादाननिर्दोष- ९. दायानर्हाणामपत्यानि निर्दोषाणि दायााणि, तेषां 'कन्यात्यागदूषणविचारः; दारसंग्रहफलम् ; स्त्रीरक्षणविधिः; दुहितरो भर्तव्याः १३९९-१४००. दायानहर्हाणां साध्यो