________________
Prit
....व्यवहारकाण्डम्
- संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च ६६७-८. अधमर्णात् प्रातिभाव्यद्रव्यवृद्धिः कियती
मंसृष्टिधनविभागः सम एव; संसृष्टिनः विभागान- | साधनीया ६६८-९. धिकारप्रासौ मरणे वा तदीयांशविभागः १५४३-६ .
ऋणप्रतिदानम् विभक्तजविभागः
कुटुम्बार्थमविभक्तकृतस्य ऋणस्य रिक्थहर्तारः प्रतिविभागानन्तरजातः पैतृकांशमानभाक्; संसृष्टिनश्चेत् | दातारः; स्त्रीपतिपितृपुत्रकृतर्णप्रतिदानविचारः ६८२-४. आबादयः तेभ्यः समो भागो ग्राह्यः १५६३-५. पितृकृतमृणं पुत्रपौत्रैः प्रतिदेयम् ६८४-५. पुत्रेणाप्रतिविभागदोषे पुनर्विभागादिविधिः
देयानि ऋणादीनि:त्रिपुरुषपर्यन्ता ऋणप्रतिदातारः;आधिविभागानन्तरोपलब्धस्य समो विभाग: १५७१. वि- भोगकालः ६८५-६.रिक्थग्राहयोषिद्ग्राहानन्याश्रितद्रव्यभागोत्तरलब्धसाधारणधनं पुनर्विभजनीयम् १५७२. पुत्रादीनामृणप्रतिदातृत्वम् ६८६-९. ऋणप्रतिदाने कृते विभागसंदेहे निर्णयविधि:
उपगतपत्रग्रहणादिविधिः ६८९-९०. विभागसंदेहे पुनर्विभाग: कर्तव्यः; पुनर्विभागनिषेधः
ऋणोद्ग्राहणम् १५७५.
ऋणग्रहणानधिकारिणः, धनी स्वधनं स्वयं साधयन् वाल्मीकिरामायणम्
न राज्ञो वाच्यः; राजद्वारा साधने अधमर्णदण्डादिविधिः
७२१-२. ऋणोद्ग्रहणे ऋणप्रतिग्रहीतृक्रमः; राजद्वारा उपनिधिः
धनसाधने अधमर्णदण्डः उत्तमर्णशुल्कं च ७२२-३. न्यासलिङ्गम् ७४५.
अनुत्तमजातीयो निर्धनोऽधमर्णः कर्म कारयितव्यः सीपुंधर्मा:
७२३. पतिव्रतावृत्तम् १०७५-६. पतिव्रतावृत्तम्-स्त्रीदोषाः प्रमेयक्रियापतिनिष्ठा च १०७६-७.
प्रमेयक्रिया ७३२. दायभागः
उपनिधिःपुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
उपनिधिलक्षणम् ; राजदेवचोरादिनष्टनिक्षेपविचार:: पुत्रमहिमा; औरसपुत्रप्रतिनिधितारतम्यम् ; ज्येष्ठ- उपनिधिप्रतिदापनम् ७४५-६. उपनिध्यपहारे दण्ड. विचारः, औरसक्षेत्रजक्रीतदत्तपुत्रविचारः १३२८-९. | विधिः; उपनिधिविधेः याचितादिषु अतिदेशः ७४६. दत्तकसुता १३२९.
अस्वामिविक्रयः
अशुद्धक्रयस्वरूपम् ; स्वामी स्वं लभते ७६०-६१. याज्ञवल्क्यः
नष्टापहृतविचारः; अस्वामिकेतृग्रहणोत्तरविधिः ७६१.२. मणादानम्
स्वामी स्वत्वं विभाव्य स्वं लभते ७६२.
संभूयसमुत्थानम्- ' धा वृद्धिः, कृतवृद्धिश्च ६१९-२२.वृद्धयुपरमावधिः
___ संभूयकारिणां वणिजां लाभालाभव्यवस्था; अन्य६२२.
तमेन निषिद्धाननुमतकरणे प्रमादनाशने आपत्कृतरक्षणे आधिः
च विधिः ७७७-८. पण्ये राजभाव्यशुल्कादिनिरूपणम् , आधिसिद्धिः; आध्यन्तरकरणम् ६४१-२. गोप्य- राज्ञोऽतिक्रमे दण्डश्च; तरिकेण स्थल जशुल्कग्रहणे कृते, भोग्याध्योरुपचारभोगनाशादिविचारः ६४२-३. गोप्य- योग्यनिकटब्राह्मणानिमन्त्रणे च दण्डः ७७८-९. संभूयकुभोग्याध्यवधिः ६४३-५. चरित्रबन्धसत्यङ्कारी; आधिमो- र्वतामन्यतमस्य देशान्तरमरणे तद्र्व्याधिकारनिरूपणम् । चनम् ६४५-७.
लाभशून्यजिह्माशक्तानां विधिः; वणिजां संभूयकारिणामृ. प्रतिभूः
त्विकर्षकादावतिदेशः ७७९-८०. प्रातिभाव्यनिमित्तानि; प्रातिभाव्यद्रव्यदानाधिकारः | दत्ताप्रदानिकम् - कियत्पुरुषपर्यन्तम् ६६५-७. अनेकप्रतिभूभ्यः प्राति- देयमदेयं च शुद्धप्रतिग्रहः; दत्तानपहारः ७९६.७. भाग्यद्रव्यग्रहणप्रकारः अधमणोत्प्रातिभाव्यद्रव्यसाधनम् | अभ्युपेत्याशुश्रूषा
वृद्धिः