________________
ऋषिक्रमेण विषयानुक्रमणिका
lxi
दीयभागः
पारशवः१३०९-१०. यः शूद्रस्य दासीसुतः तस्यांशः; दायभागपदार्थः
पुत्रप्रतिनिधिविधिः १३१०-१४. पुत्रप्रतिनिधिनिषेधः3; सर्ववर्णसाधारणोऽसाधारणश्वार्थागमः ११२६-७. सर्वेषां पुत्रप्रतिनिधीनां दायहरत्वम् १३१४-५. उदक. दायभागप्रतिज्ञा; व्याख्यासु दायभागपदार्थः ११२७. पिण्डदानसंबन्धः १३१५-६. आपदि पुत्रीकरणविधिः ८. विभागप्राशस्त्यम् ११२८-९.
कुपुत्राणां निन्दा; क्षेत्रजस्य दायहरत्वविचारः१३१६-९. - पैतृकद्रव्यविभागस्तत्कालश्च
बन्धुदायादा अबन्धुदायादाश्च १३१९-२१. मुख्यगौणजीवतोः पित्रोरननुमतौ न रिक्थविभागः: पित्रो- पुत्राणां दायहरत्वक्रमः १३२१.-२. अनेकविधपुत्राणां सर्च रिक्थविभागकाल:] ११४९-५१. .
औरसक्षेत्रजादीनां समवाये दायहरत्वविचारः १३२२पुत्राणां सोद्धारसमविषमविभागाः
७. दत्तकस्य न जनकगोत्ररिक्थभाक्त्वम् १३२७-८. पुत्राणामुद्धारविचारः ११८६-९. समगुणपुत्राणां
दायानर्हाः उद्धारनिषेधः; उद्धारव्यतिरेकेण समांशाः ११९०.
पतितक्लीबजात्यन्धादयो दायानर्हाः, पतिता दाया. ज्येष्ठादितारतम्येन विभागतारतम्यम् ११९१-२.
नहींः; पतितस्त्रियो भर्तव्याः १३९२-३. स्त्रीणां साभ्रातृणां सहवासविधिः
ध्वीनां दायाहत्वं नासाध्वीनाम् ; जीवति पितरि, पत्यौ, विकल्पेन ज्येष्ठ एव दायादः, इतरेषां भरणमात्रम् ;
स्वामिनि च सुतः, भार्या, दासश्च धनानधिकारी; सर्वे ज्येष्ठप्रशंसा ११९६-८3 ज्येष्ठे इतरेषां वृत्तिः११९८.
दायानहीं भर्तव्याः १३९३-४. दायानर्हाणां निर्दोषा
ण्यपत्यानि दायाहा॑णि १३९४..५. अनियोगजोऽधिविभाज्याविभाज्यविवेकः .
कोऽविधिजः कामजो वा क्षेत्रजो दायानईः १३९५-. ___ अविभाज्यद्रव्यविशेषाः; स्त्यलङ्कारश्चाविभाज्यः
६. आर्याणां शूद्रापुत्रो दायानहः १३९६-७. ज्येष्ठोऽ१२०८-१०. विद्याधनविभागविचारः १२१०.
पि भ्राता भ्रातृवञ्चको दायानों दण्डाहश्च १३९७-८. अविद्यार्जितधनविभागविचारः, विद्याधनमैत्रौद्वाहिक
विकर्मस्था भ्रातरो दायानहर्हाः, कनिष्ठेभ्योऽदत्ते यौतकमाधुपर्किकान्यविभाज्यानि १२११. अनीहमानस्य न
निषेधः १३९८. विभागः;स्वार्जितमविभाज्यम् १२१२-३. पैतामहं नष्टमुदूतं स्वार्जितं च पिताऽकामो न विभजेत् १२१३-४.
पैतृकद्रव्ये पत्नीनां मातृणां च भागः संभ्यार्जितं पित्रा सनं विभाज्यम् १२१४-५. मातृणां दायाईत्वम् १४०८. . सवर्णसापत्नभ्रातृविभागः
पैतृकद्रव्ये भगिनीनां भागः .. मातृज्येष्ठजन्मज्येष्ठादीनां विभागव्यवस्था १२३५-६. भगिन्यश्चतुर्थभागहारिण्यः १४१७-९. जन्मत एव ज्यैष्ठयमिति सिद्धान्तः १२३६-७.
स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च __असवर्णभ्रातृविभागः
षड्विधं स्त्रीधनम् १४३१.२. कुटुम्बधने स्त्रीधने नानावर्णस्त्रीपुत्राणां विभागविधिः; शूद्रापुत्रस्य दश- च स्वातन्त्र्यविचारः; मातृधनविभागः १४३२.९. मांशः १२४५-८. असवर्णसमानां शुद्रेतराणां सम- धर्मविवाहोढाऽप्रजस्त्रीधनविभागः १४३९-४०. आसुसर्वाशहरत्वम् ; शूद्रापुत्राणां समांशहरत्वम् १२४९. रादिविवाहोढाऽप्रजस्त्रीधनविभागः; अप्रजसापत्नमातृपुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
धनविभागः १४४०-४१. । पुत्रमहिमा १२८९-९०. बहुभ्रातृणां तत्पत्नीनां
मृतापुत्रधनाधिकारक्रमः च एकेन भ्रातृपुत्रेण पुत्रवत्त्वम् १२९०-९४. पुत्रिका, मृतापुत्रधनहारिणः दुहितृदौहित्राः; अनपत्यमृतधनपुत्रिकापुत्रः, दौहित्रश्च, तेषां श्राद्धकर्तृत्वदायहरत्वविचारः भाजौ क्रमेण माता पितामही च १४७४-५. अपुत्र१२९४-१३०२. औरसादिद्वादशगौणमुख्यपुत्रविधिः मृतधनभाजः पिता भ्रातरः प्रत्यासन्नाः सपिण्डाः तल्लक्षणानि च; औरसः १३०२-३. क्षेत्रजः; दत्तकः सकुल्या आचार्यशिष्यौ राजा च क्रमेण; ब्रह्मस्वं ब्राह्म१३०४.५. कृत्रिमः १३०५-६. गूढजः; अपविद्धः, णानामेव न राज्ञः १४७५-६. मृतापुत्रधनभाज: कानीनः १३०६.-७. सहोढः १३०७--८. ऋतिकः; क्रमेण प्रत्यासन्नाः सपिण्डाः सकुल्या आचार्यः शिष्यः पौनर्भवः १३०८. प्रसंगात् पुनर्भूसंस्कारः; स्वयंदत्तः, | ऋत्विजः सस्त्रियश्च १४७६-९.