________________
Ir
व्यवहारकाण्डम्
विधिः ७१८-२० अनुत्तमजातीयो निर्धनोऽधमर्णः कर्म कारयितव्यः ७२०.
उपनिधिः
निक्षेपस्थापनविधिः ७ ३८-९. निक्षेपपालनप्रतिदानप्रत्यादानानि ७३९-४१. राजदैविकचोरा दिनष्टनिक्षेपविचारः; निक्षेपस्य तदपह्नवादेश्च प्रमाणनिरूपणम् ७४१ - ३. निक्षेपाद्यपहारादिदोषे दण्डविधिः ७४३-४. निक्षेपप्रतिदापनम् ; प्रीतिदत्तादिषु निक्षेपविधेः अतिदेशः ७४४-५. अस्वामिविक्रयः
अस्वामिविक्रेतुर्निन्द्यत्वम्; अज्ञानतोऽस्वामिविक्रेतुः स्वामिसंबन्धासंबन्धभेदेन दण्डतारतम्यम् ७५८-९. ज्ञानतोऽस्वामिविक्रेतुश्चौरदण्डः ; विशुद्धक्रयः; प्रकाशक्रये मूलालाभे न दोषः, स्वामी स्वं लभते ७५९-६०. मूलालाभे क्रयदोषशङ्कायां दण्डः; स्वामी स्वं लभते; अस्वामिकृतनिवर्तनम् ७६०.
संभूयसमुत्थानम् -
ऋत्विजा संभूयक्रियास्वरूपम्; वृतेन ऋत्विजा कर्मासमापने व्यवस्था ७७३-४. संभूयकारिणामृत्विजां दक्षिणाव्यवस्था ७७४-६ ऋत्विजां संभूयसमुत्थानस्य स्थापत्यादावतिदेशः; ऋत्विग्याज्ययोरन्यतरेणान्यतरस्य त्यागे व्यवस्था ७७६-७. दत्ताप्रदानिकम्-
प्रतिश्रुतं दत्तं वा अधर्मसंयुक्ताय न देयम्; अधार्मिको इठात्साधयन् दण्ड्यः ७९५-६. अदेयदातृप्रतिग्रही तारौ दण्ड्यौ ७९६. अभ्युपेत्याशुश्रूषा
वैश्यशूद्र स्वकर्मणि प्रवर्तनीयौ ८१९-२० आपदि क्षत्रियवैश्यो ब्राह्मणेन स्वस्वकर्मणा भर्तव्यौ; ब्राह्मणेन संस्कृतद्विजा दास्ये न नियोज्याः ८२०. शूद्रो दास्यमेवाईति; सप्तविधा दासाः ८२१ - २. भार्यापुत्रदासा न धनस्वाम्यमर्हन्ति ८२२- ३. ब्राह्मणेन शूद्रद्रव्यं हरणीयम्
८२३. बेतनानपाकर्म—
वेतनानपाकर्मप्रतिज्ञा; भृतक दोष संबन्धी विधिः ८४४-५. निर्दोष भृतकः तद्वेतनं च ८४५- ६. संविन्द्यतिक्रमः -
ग्रामदेश संघसंविलङ्घने दण्डविधिः ८६४-५. क्रयविक्रयानुशयः
विक्रीयासंप्रदानम्
क्रयविक्रयानुशये परीक्षाकालः ८७९-८०. परीक्षाकालोत्तरमनुशये दण्डः ८८०-८१. पण्यानुशयधर्मस्यान्यत्र वेतनादिष्वतिदेशः ; विवाहे कन्योपधिविषयेऽनशयः ८८१-२. कन्याविषयानुशयमर्यादा सप्तपदी ८८२-३.
क्रीत्वानुशयः
विक्रेयपण्यम् ८९१-२.
स्वामिपालविवाद:
स्वामिपालवादप्रतिज्ञा; पालभृतिः ९०७-९. शस्यतदर्थं पशुदण्डविधिः ९०९-११.
रक्षणम्, सीमाविवादः -
सीमा निश्चयकालः;
प्रकाशाप्रकाशसीमाचिह्नविधिः ९३३ - ५. सीमाविवादे क्रियाविधिः; चिह्नसाक्षिसामन्तमौलवनचारिणां पूर्वपूर्वाभावे उत्तरोत्तरं प्रामाण्यम् ९३५-७, साक्षिणां सीमानिर्णये धर्मविशेषः ९३७-८. साक्षिणां मृषाकरणे दण्डः ९३८ प्रमाणान्तरेणानिश्चये राजा निर्णेता; गृहाद्याहरणे दण्डः; मार्गादिदूषणे दण्डविधिः ९३९-४०
स्त्रीपुंधर्मा:
कन्यायाः पुनर्दाननिषेधः प्रतिगृहीतकन्यात्यागः; कन्यादानकालः १०४१ - २. कन्यास्वयंवरः; ऋतुमत्याः शुल्कं न देयम् १०४२. वधूवरयोर्विवाह कालः; कन्याया वैवाहिक शुल्कसंबन्धी विधिः १०४३-४. स्त्रीपुंधर्मप्रतिज्ञा; स्त्रीणामस्वातन्त्र्यविधिः, रक्षणविधिः, रक्षणप्रयोजनम् १०४४-६ जायापदनिरुक्तिः; जायारक्षणोपाया: १०४७. स्त्रीणां स्वभावदोषाः दूषणानि च १०४८-५०. उत्कृष्टभर्ता स्त्रीरक्षणयोग्यः; स्त्रीरक्षणविद्धयुपसंहारः; दारमाहात्म्यम् ; स्त्रीलालनम् १०५१३. पतिव्रतास्तुतिः, व्यभिचारनिन्दा; अनेकभार्याभिर्वर्तन प्रकार : १०५३ - ४ दम्पत्योः परस्पराव्यभिचारविधिः १०५४ - ५ भार्याभरणं नित्यधर्मः; सहधर्मचरणविधिः; स्त्रीत्यागविचारः, अधिवेदनविचारश्च १०५५ - ८. दुष्टस्त्रीणां दण्डः प्रायश्चित्तं च; स्त्रीधर्माः पतिव्रतावृतं च १०५८- ६०. प्रोषितभर्तृकाविचारः १०६०-६१. विधवाधर्माः नियोगनिषेधश्च १०६२४. नियोगविधिः १०६४ - ६. नियोगनिषेधविचारः १०६६ - ९. बीजिक्षेत्रिणोरपत्यस्वाम्यविचारः १०६९७५. पुनर्दारक्रिया १०७५.