________________
ऋषिक्रमेण विषयानुक्रमणिका
lix निष्पतनं, पथ्यनुसरणं, ह्रस्वप्रवासः दीर्घप्रवासश्च । स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च १०३८-९. हस्वप्रवासो दीर्घप्रवासश्च १०३९-४०. स्त्रीणां धनागमाः; स्त्रीणां वृत्तिरूपो दायः; स्त्रीधने दायभाग:
भर्तुरधिकारमर्यादा; मृते भर्तरि पुनर्विवाहे नियोगे वा पैतृकद्रव्यविभागस्तत्कालश्च
कृतेऽकृते वा स्त्रीधनकृत्यम् ; स्त्रीधनविभागः१४३०-१. जीवतोः पित्रोरननुमतौ न रिक्थविभागः; पित्रो- आधिवेदनिकं धनम् ; स्त्रीणां धनस्वाम्यहानिनिमिरूज़ रिक्थविभागकालः ११४९.
त्तानि १४३१. पुत्राणां सोद्धारसमविषमविभागाः
मृतापुत्रधनाधिकारक्रमः पुत्राणामुद्धारविचार:११८४-५. अन्तरालवर्णानां धर्म्यविवाहजाः पुत्रा दुहितरो वा रिक्थभाज:; अपुत्रसमो विभागः ११८५-६.
धनभाजः सोदरभ्रातरः कन्याश्च, तदभावे पिता भ्रातरो भ्रातृणां सहवासविधिः
तत्पुत्राश्च क्रमेण; अदायकं राजा हरेत् ; ब्रह्मस्वं ब्राह्मसहवासविधिः ११९५-६.
णानामेव १४७३-४. पुरुषपरम्परायां विभागविधिः
संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च .. आ चतुर्थात् पितृतो भागकल्पना अग्रे समभागः; संसृष्टिभिः पुनर्विभागः कर्तव्यः; संसृष्टिनां उत्थाता प्राप्तव्यवहाराप्राप्तव्यवहारादिविभागविचारः ११९९
११९९- यशभाक् १५४३. . १२००,
विभागदोषे पुनर्विभागादिविधिः विभाज्याविभाज्यविवेकः
ससाक्षिको विभागः कर्तव्यः; विभागदोषे पुनर्विसाधारणद्रव्यानधीनस्वार्जितमावभाज्यम् : आविभाज्य- भागः १५७१. द्रव्यविशेषाः; ऋणरिक्थविभागः समः १२०७~८.
मनु: .. . सवर्णसापत्नभ्रातृविभागः
नानास्त्रीपुत्राणां ज्येष्ठत्वनिमित्तानि; ज्येष्ठत्वाधीनो वि- ऋणादानम् - भागः; सूतमागधादीनां विशेषः १२३४-५.
वृद्धिः ___ अवसर्णभ्रातृविभागः
वृद्धिपरिमाणनियमः ६११-२. वृद्धथुपरमावधिः नानावर्णस्त्रीपुत्राणां विभागविधिः, सवर्णासवणकपुत्र- | ६१२-४. अकृतवृद्धिग्रहणमर्यादा ६१४-५. वृद्धिविभागविधि गटापत्रकम्व मवे ततीयांशः शेषांश- | ग्रहणनिषेधः ६१५-९. वृद्धिविशेषस्थापकाः ६१९. विनियोगश्च १२४५.
आधिः पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च | भोग्याधौ वृद्धयभावः, आधेः संक्रमणविक्रयो न औरसादिमख्यगौणपत्राणां विधिः तल्लक्षणानि च ६३८-९. बलादाधिभोगनिषेधः; अननुज्ञातभोगतेषां सवर्णानामनुलोमानामनेकपितृकाणां च दाय- | निष्कृतिः ६४०-१. हरत्वम् १२८८--९.
प्रतिभूः दायानाः
दर्शनप्रातिभाव्यद्रव्यदानम् ६६२-३.प्रातिभाव्यद्रव्यपतिततजाताः जडोन्मत्तान्धादयश्च दायानौंः; पति
.. पानि । दानाधिकारः कियत्पुरुषपर्यन्तम् ६६३-५. तातिरिक्ता भर्तव्याः; जडोन्मत्तादीनामपत्यानि निर्दोषाणि
___ ऋणप्रतिदानम् दायाहाणि दायानीं भगिन्यः, ता भर्तव्याः; सदोषो । कुटुम्बार्थे कृतमृणं विभक्तैरपि देयम् । प्रतिदानाज्येष्ठोऽपि दायानहः १३९१. स्त्रीणां धनस्वाम्य- शक्ती करणपरिवर्तनम् ६८०-८२. निमित्तानि १३९२.
ऋणोद्ग्राहणम् . पैतृकद्रव्ये भगिनीनां भागः
सर्वैरुपायैः स्वधनं साधयेत् ७१६-७. पञ्च स्वधनोभगिन्यो भागहारिण्यः; कन्यासंस्कारकर्तव्यता | ग्राहणोपायाः ०१७-८. धनी स्वधनं स्वयं साधयन् न १४१६-७.
राशो वाच्यः; धनस्य राजद्वारा साधने अघमर्णदण्डादि