________________
व्यवहारकाण्डम
क्षेत्रजविधिः १२८४-६. दुहिता दौहित्रश्च दायहरः | देशः ७३५.६. अन्वाधियाचितकावक्रीतकरयात्मपुत्रदौहित्रसाम्यम् ; विक्रीतकन्यापुत्रः कन्यापितुरेव; विक्रयनिक्षेपेषु विशेषः, उपनिधिविधेः अतिदेशश्च कन्यापुत्रविक्रयनिषेधः; आर्षविवाहनिषेधः, औरसा. ७३६-८. नन्तरजनिरुक्तजपतितजदत्तकृताध्यूढापध्वंसजापसदाख्याः अस्वामिविक्रय:पुत्राः १२८६-७. रेतजः क्षेत्रजः कृतकश्च; कृत्रिम __ अस्वामिविक्रयकारिणो दण्डः तद्व्यनिर्णयश्च; कानीनाध्यूढक्षेत्रजापसदानां संस्काराः; कृत्रिमा दुहिता | स्वत्वं विभाव्य स्वामी द्रव्यं लभतेऽन्यथा दण्ड्यः ७४७, १२८७-८. जनयितुः पुत्रः १२८८.
संभूयसमुत्थानम्दायानर्हाः
___ संघभृतसंभूयसमुत्थातृकर्षकवैदेहकचोरयाजकवणिजां शापास्त्रीणां अदायादत्वम् ; अन्धो राज्यानधिकारी | वेतनदक्षिणाफलादिविभागविधिः; कर्तृकर्मत्यागादौ दण्ड१३९०. पितुरनिष्टो ज्येष्ठोऽपि दायानधिकारी राज्यान
विधिः ७७१.३. धिकारी च; जीवति पितरि पत्यौ स्वामिनि च सुतः
दत्ताप्रदानिकम् - भार्या दासश्च धनानधिकारी, पतितौ पितरौ भर्तव्यौ
देयमदेयं च; धर्मदानार्थदानकामदानभयदानरोष१३९१.
दानदर्पदानविचारः ७९४-५. स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
अभ्युपेत्याशुश्रूषास्त्रीधने कुटुम्बधने च स्वातन्त्र्यविचारः; स्त्रीणां
दासकल्पः ८१६-८. वृत्तिरूपो दायः; मातृधनविभागः; सापत्नासवर्णमातृ
वेतनानपाकर्मधनविभाग: १४२९.
कर्मकरकल्पः ८४३-४. मृतापुत्रधनाधिकारक्रमः
संविन्द्यतिक्रमःमृतापुत्रधनहारिणः दुहितृदौहित्राः १४७३.
समुदायकर्मसमयः; समुदायार्थनाट्यादिकर्मणि अनंकौटिलीयमर्थशास्त्रम्
शदोऽनधिकारी; सर्वहितादेशपालनम्। श्रेष्ठथनियमः
संघ; उक्तसमयस्यातिदेशः देशजातिसंघेषु ८६१.२. ऋणादानम्
संघवृत्तम् ८६२-३. वृद्धिपरिमाणनियमः; वृद्धयुपरमावधिः ६११. क्रयविक्रयानुशयःआधिः
विक्रीयासंप्रदानम् आधिविधिः ६३८.
विक्रीयासंप्रदानम् ८७८-९.क्रीत्वानुशयः, विवाहेडप्रतिभूः
नुशयः; द्विपदचतुष्पदेषु अनुशयः; कन्योपधिः विवाहे प्रातिभाव्यानधिकारः; प्रातिभाव्यदानाधिकारः पौत्र- |
८७९. पर्यन्तम् ६६२.
स्वामिपालविवाद:ऋणप्रतिदानम्
पशुकृतक्षेत्रपथहिंसा ९०६-७. ऋणप्रतिदातारः ६७९. दशवर्षोपेक्षितस्त्रीपतिपितृ- सीमा पुत्रकृतर्णसाध्यताविचारः; अप्रतिदेयानि ऋणादीनि
गृहवास्तुकम् ९२६.८. वास्तुविक्रयः ९२८-९. ६८०.
सीमाविवादः; क्षेत्रविवादः मर्यादास्थापनम् ९२९-३०. ऋणोद्ग्राहणम्
बाधाबाधिकम् ९३०-१. उदकमार्गनिरोधे सस्यादिहिंसने ऋणप्रतिग्रहीतृक्रमः ७१६.
च दण्डः ९३१-२.
स्त्रीपुंधर्माःऋणादानातिदेशः, उपनिधिप्रत्यर्पणापवादः उप- विवाहधर्मः; आधिवेदनिकम् १०३४-५.शुश्रूषाभर्मनिधिभोगप्रणाशविक्रयाधानापहारेषु कृत्यम् । आधावति. पारुष्यद्वेषातिचारोपकारव्यवहारप्रतिषेधाश्च १०३५.८.
वृद्धिः
वा-
उपाना कृत्ममः।