________________
ऋषिक्रमेण विषयानुक्रमणिका
किंतुरूर्ध्व रिक्थविभागकाल: ११४८- ९. पितृकर्तृको विभाग:
पितृकृत सम विषमविभागविधिः ११६६ - ७. भ्रातॄणां सहवासविधिः
'जीवति पितरि सहवासविधिः; वृद्ध्यर्थे सहवासविधिः ११९५.
विभाज्याविभाज्यविवेकः
असवर्णभ्रातृ विभागः
नानावर्णस्त्रीपुत्राणां विभागविधिः १२४३. पुत्रप्रकारा:, तेषां दायहरत्वविचारश्च
औरसः; पुत्रमहिमा १२८१-२. क्षेत्रजः पुत्रिका, पुत्रिकापुत्रश्च; औरसादयः षड् दायादाः पुत्रास्तेषां दायहरत्वतारतम्यम् ; पूर्वेषामभावे अदायादषण्णां दायादत्वक्रमः १२८२ - ३.
दायानह:
पतितो दायानर्हः; शूद्रापुत्रो दायानर्होऽपि प्रजीवनं लभते; अपुत्रस्त्रीणां प्रजीवनमात्रम् ; यज्ञानही दायानर्हाः; व्यभिचारिणी भर्तव्या १३९०.
अभ्युपेत्याशुश्रूषा
दासधर्माः; शूद्रस्त्रयाणां वर्णानां परिचारकः दासो वा भवति ८१८-९ द्यूते अब्राह्मणप्रजापुत्रभ्रातरः आत्मा पत्नी च दासा भवन्ति; पत्नी द्यूते देया दासी 'अविभाज्यद्रव्यविशेषाः; पूर्वनष्टभूम्युद्धारकर्तुश्चतुर्थ- भवति; युद्धजितो दासः ८१९. विनतायाः पणजितभागोऽधिकः १२०७. दास्यम्, गरुडस्य मातृदास्यात् दास्यं च ८४०. संविद्यतिक्रम:
पैतृकद्रव्ये भगिनीगां भागः
• पैतृकद्रव्ये कन्याभागः ; भ्रातृद्रव्यं भगिनी हरति
१४१६.
स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
- पैतृकद्रव्ये कन्याभागः ; मातृधनविभागः १४२८-९. भ्रातृद्रव्यं भगिनी हरति; मातृधनविभागः; स्त्रीशुल्कं पत्युः पुत्रिकाधनं न भर्तुः १४२९.
मृता पुत्र धनाधिकारक्रमः
अपुत्रमृतघनभाजः क्रमेण भ्रातृपितृसगोत्रशिष्य सब्रह्मचारिण:; भ्रात्रभावे ज्येष्ठा पत्नी वा १४७१-३. अपुत्रस्त्रीणां प्रजीवनमात्रम्; ब्रह्मस्वं ब्राह्मणपरिषदः न राज्ञः; बालस्त्रीधनादीन्यपि न राज्ञः; अनपत्यमृतभ्रातृनभाजो भ्रातरो न भार्या दुहितरो वा, ताः प्रजी
वनमात्रभाजः १४७३.
उपनिधिः
विभागसंदेहे निर्णयविधिः
• विभागसंदेहे साक्षित्वाधिकार निर्णयः १५७५...
महाभारतम्
उपनिधिलिङ्गम् ७३५.
lvii
विनापि राज्ञा लोकसमयः प्रजारक्षकः; राजा प्रजया निर्मितः; संघः ऐकमत्येनैवावतिष्ठते ८६० - १. गणरक्षणरीतिः ८६१. स्त्रीपुंधर्माः—
प्रजार्थे विवाहः; स्त्रीरत्नं शुद्धम् ; भर्तृपतिपदनिरुक्तिः; स्त्रीणां पुनर्विवाहव्यभिचारघनस्वाम्यनिषेधः; पत्नीधर्माः; जायामहिमा; पतिधर्मः १०२६-७. स्त्रीणां स्वैरसंभोगः धर्म आसीत् ; स्त्रीणां श्वेतकेतुकृतः पुनर्विवाहनियोगनिषेधः; बहूनामेकपत्निता १०२७-८. पत्नीधर्माः; ऋतुमत्या विवाहे दानम् ; पत्नीधर्मा: १०२८-३०. पत्युरनुगमनम् ; विधवाधर्माः; स्त्रीरक्षा; स्त्रीणां समानवर्णे व्यभिचारोऽदोषोऽल्पदोषों वा; बहुभार्यस्य संभोगविधिः; पत्नीपरित्यागः १०३०-१. स्त्रीरक्षा; स्त्रीदोषाः १०३१-३. नियोगः पुनर्विवा हश्च १०३३.
दायभाग:
पुत्राणां सोद्धारसमविषमविभागाः
पुत्राणां समविभागः; ज्येष्ठस्याधिकभाक्त्वम् ११८४.
सवर्णसापत्नभ्रातृविभागः
मातृतो ज्येष्ठत्वादितारतम्येन विभागः १२३४. असवर्णभ्रातृविभागः
नानावर्णस्त्रीपुत्राणां विभागविधिः; शूद्रापुत्रविभागविचारः; असवर्णपुत्रविभागे वैषम्यनिमित्तविचारश्च
१२४३-५.
पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
पुत्रमहिमा पुत्रमहिमा, पुत्रप्रकाराः, क्षेत्रजपुत्रविधिर्विशेषतश्च १२८३-४. श्वेतकेतुपूर्वः श्वेतकेतूत्तरच