________________
विभागानन्तरागतविभागः
Ini
व्यवहारकाण्डम् । स्त्र्यलढारोऽविभाज्यः १२०६.
संसष्टिधनविभागः; संसर्गाः मृतसंसृष्टिधनहारी पिण्ड___ असवर्णभ्रातृविभागः
दः १५४१. असहोदरसंसृष्टिनोऽपि मृतसंसृष्टिधनहारिनानावर्णस्त्रीपुत्राणां विभागविधिः, असवणकपुत्रा- णः; मृतापुत्रसंभूयसमुत्थातृधनभाक् पत्न्यादिः; मृतापुत्रनेकपुत्रविमागविधिः, शूद्रापुत्रस्यैकस्यैवार्धाशः इतरेषाम- संसृष्टिधनभाक् न पत्नी १५४२-३. भावे शेषांशविनियोगश्च १२४०-३.
विभक्तजविभागः पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
विभागानन्तरजातः विभक्तभ्रातृभागेभ्योऽशं गृहीपुत्रमहिमा; सर्वभ्रातृणां तत्पत्नीनां च भ्रातृपुत्रेण यात् १५६२-३. पुत्रवत्त्वम् ; औरसादिद्वादशपुत्राणां विधिः तल्लक्षणानि च; औरसः; क्षेत्रजः; पुत्रिकापुत्रः; पौनर्भवः; कानीनः; विभागानन्तरागतविभागः १५६९. गूढजः; सहोढः; दत्तकः; क्रीतः; स्वयमुपागतः; अप
विभागसंदेहे निर्णयविधिः विद्धः; कृत्रिमः १२७९-८०. द्वादशपुत्राणां क्रमेण प्रमाणसंदेहे पुनर्विभागः; विभागहेतवः १५ दायहरत्वम् १२८०-८१. दायहरणपिण्डदानसंबन्धः १२८१..
शङ्खः शङ्खलिखितौ च .... . दायानर्हाः ..
अस्वामिविक्रयःपतिततदुत्पन्नाः क्लीबादयः प्रतिलोमस्त्रीजाताश्च भा. अस्वामिविक्रये स्वामिने द्रव्यं देयम् ७५७..... गानौंः, ते सर्वे दायादैः भर्तव्याः; पतितप्रतिलोमाति- संभूयसमुत्थानम्रिक्तानामौरसा दायार्हाः १३८९. कानीनादयश्चत्वारः । ऋत्विङ्मरणे तत्कार्यव्यवस्था; ऋत्विङ्मरणप्रवासपुत्रा दायानहींः १३९०.
व्याधिपातित्यादौ तस्कार्यतद्दक्षिणाव्यवस्था; याज्य....... पैतृकद्रव्ये पत्नीनां मातृणां च भागः । ऋत्विजोरन्यतरेणान्यतरस्य त्यागे व्यवस्था ७७१.
मातृणां पुत्रसमदायाईत्वम् ; अनूढदुहितरोंऽश- दत्ताप्रदानिकम्हारिण्यः १४०७-८.
__[अदेयदाने प्रायश्चित्तम् ] ७९४. पैतृकद्रव्ये भगिनीनां भागः
| संविधतिक्रम:-विशेषणविशिष्टभगिनीनामेवांशभाक्त्वम् ; भगिनी- समयानपाकर्मलक्षणम् ] ८५९ संस्कारकर्तव्यता १४१६.
स्वामिपालविवाद:- स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च । [शस्यरक्षणं, तदर्थ पशुदण्डविधिः] ९. स्त्रीणां वृत्तिरूपो दायः; षड्विधं स्त्रीधनम् ; स्त्रीणां सीमाविवादःसौदायिकधने स्वातन्त्र्यम् ; धर्मविवाहोढान्यविवाहोढा- सीमाविवादे क्रियाविधिः ९२५. पथि गृहादिकृते प्रजस्त्रीधनविभागः; भगिनीशुल्कविभागः; मातृधनवि- | च अनुकूलदेशव्यवस्था; सीमाभेदादौ दण्डविधिः ९२६. भागः १४२८.
स्त्रीपुधर्माःमृतापुत्रधनाधिकारक्रमः
__स्वयंवरः, कन्यापुनर्दानम् ; सवर्णासवर्णभार्याः: अपुत्रमृतधनभाज: क्रमेण पत्नीदुहितृपितृमातृभ्रातृ- स्त्रीरक्षा; भार्यापरित्यागः; अधिवेदनम् ; पत्नीधर्माः तत्पुत्रबन्धुसकुल्यसहाध्यायिराजानः, ब्रह्मस्वं ब्राह्मणाना- १०२४-५. पत्यो प्रोषिते पत्नीधर्माः; स्वैरिणीपुनर्वामेव न राज्ञः १४७०-१. अपुत्रमृतधनभाक् न पु- दयः १०२६. त्रिका बान्धवा वा किन्तु ज्ञातयः; अपुत्रमृतधनभाक् दायभाग:दौहित्रः; मृतवानप्रस्थधनभाजी क्रमेण आचार्यशिष्यो
पैतृकद्रव्यविभागस्तत्कालश्च .. १४७१.
अनापदि जीवति पितरि जीवन्त्यां मातरि वा अर्था. संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च स्वातन्त्र्यं पुत्राणाम् ; पित्रोरापदि ज्येष्ठः प्रभवति ११.'
संसृष्टिधनविभागः सम एव; संसृष्टिजननमरणयोः । ४७-८. जीवति पितरि तदनुमत्या रिक्थविभागकाल