________________
१३१६
व्यवहारकाण्डम्
तम् ।
ममु.
नियमप्रसक्तौ तत्राप्यानन्तर्येण नियमं विदधाति । तत्राय- । न्मन्यन्ते । एतदुक्तं भवति । नैतेषु सत्सु पुत्रवानहमिति मानन्तर्यक्रमः । मृतसंतानाभावे तत्पितसंततेस्तद्धनम् । कृतिनमात्मानं मन्येत । किं तह्यौरसोत्पादने पुनरपि यत्नतदभावे च तत्पितामहसंततेः । तदभावे तत्प्रपितामहसं- वता भवितव्यम् । तमः पारलौकिकं दुष्कृतकर्मजं दुःख. ततेः, इति 'त्रयाणामुदकं कार्ये' इत्यादिना दर्शितम् । मृणानपाकरण निमित्तं 'प्रेजया पितृभ्य' इति । मेधा. एतदूर्ध्व त्रयाणामपि जन्यजनकक्रमेणैव पूर्ववत्संनिधा- (२) कुप्लवैर्दूरप्लवनासमथैः प्लवैः, गुणं पारगमनरूपं नादर्थग्राहिता इति सपिण्डाभावे सकुल्यानां धनभागि- क्लेशेनाप्नोति । कुपुत्रैरमुख्यपुत्रैः तमो नरकं संतरन् । तेति । 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेदि- एतेन नात्यन्तफला एवेत्युक्तम् ।
मवि. त्यादिना दर्शितम् ।
स्मृसा.१४७ (३) तृणादिनिर्मितकुत्सितोडुपादिभिरुदकं तरन्यथा(६) इति दायभागप्रकरणीयमनुस्मृतेः 'पिण्डदों विधं फलं प्राप्नोति तथाविधमेव कुपुत्रैः क्षेत्रजादिभिः ऽशहरः' इति याज्ञवल्कीयात् 'मातृतुल्याः प्रकीर्तिताः' इ. पारलौकिक दुःखं दुरुत्तरं प्राप्नोति । अनेन क्षेत्रजादीनां त्यनेन स्वस्रीयादीनां पुत्रत्वज्ञापनेन पिण्डदत्वसूचनस्य मुख्यौरसपुत्रवत्संपूर्णकार्यकरणक्षमत्वं न भवतीति दर्शिदायभागप्रकरणे उपकारतारतम्येन धनाधिकारक्रमज्ञापनेनैकप्रयोजनकत्वात् । दात.१८७-१८८ | (४) सत्पुत्रेष्वेव यतितव्यमित्यर्थवादेन द्रढयति
(७) अनेन पितामहप्रपितामहयोरपि धनहारित्वं । -यादृशमिति । तमः पिण्डोदकायदानकृतनरकम् । 'कु. गौणपुत्राणामभावे इत्यसूचि।
मच. | पुत्रैर्दत्तं मुख्यं न भवतीति भावः। मच. (८) न केवलमसति पुत्रे भ्रात्रादीनां रिक्थहरत्वं, (५) कुपुत्रनिगुणैर नियुक्तापुत्रादिभिश्च, तमो नरकिन्तु असतोश्च पौत्रप्रपौत्रयोः पुत्रतुल्यकर्मकर्तव्यत्वात्तयो कम् ।
नन्द. रित्यभिप्रायेणाह-त्रयाणामुदकमिति । प्रेतस्य धनिनः (६) कुप्लवैः कुत्सितप्लवैर्जलं संतरन्यादृशं गुणं पुत्रः पौत्रप्रपौत्रज्ञात्यन्तरेष्वप्युपकारकतमः तेन तेष्वस- दुःखमाप्नोति । कुपुत्रैः तमः नरकं संतरन् तादृशं गुणं स्वेव भ्रात्रादयो रिक्थहरा न तु सत्सु। नन्द. दुःखं आप्नोति । .
भाच. ___ आपदि पुत्रकरणविधिः
क्षेत्रजस्य दायहरत्वविचारः अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः ।। यवीयान् ज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि । पिण्डोदकक्रियाहेतोनोमसंकीतेनाय च * ॥ समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ।। कुपुत्राणां निन्दा
(१)ज्येष्ठस्य नियोगधर्मेण पितृवत्सोद्धाराऽतिदेशे प्राप्ते यादृशं फलमाप्नोति कुप्लवैः संतरञ्जलम् । तन्निवृत्त्य थेमुच्यते । समस्तत्र विभागः स्यात् । 'न चोतादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः ॥ द्वारं', 'न चैकाधिकं हरेज्येष्ठ" इति । नापि 'यत्किचि.
(१) क्षेत्रजादीनामौरसेन सहोपदेशात्तुल्यत्वाशंका। देव देय मि'ति । समः स्यात्केनोत्पादकेन पितृव्यकेण तनिषेधार्थमिदम् । न तुल्यमौरसेनोपकारं कर्तुं शक्ताः कनीयसा । अनियुक्तासुतस्य त्वभागार्हतैव वक्ष्यते । कुपुत्राःक्षेत्रजादयः। असत्यपि विशेषश्रवणे प्रकृतत्वा- इदं च लिङ्गं, 'भ्रातरः समेत्य' इति सत्यपि भ्रातृशब्दे देवं व्याख्यानयन्ति । अन्ये तु कुपुत्राननियुक्तासुता- भ्रातृपुत्रेणाप्यसति भ्रातरि सह विभाग: कर्तव्यः। मेधा. ४ शेष ममुगतम् ।
* शेषं मेधागतम् । + चन्द्र. मेधागतम् । - * दमी. व्याख्यानं 'अपुत्रेणैव कर्तव्यः' इत्यत्रिवचने (१) मस्मृ.९।१२०,मिता.२।१३५ यवी (कनी); व्यक. द्रष्टव्यम् ।
१५३; विर.५४२; स्मृसा.६६, पमा.५३२ मितावत् ; (१) दमी.५, बाल.२।१३५ (पृ.२१९) मनुयमव्यासाः; स्मृचि.३३ यवी (जवी); नृप्र.४१; चन्द्र.९० (= ) मितादच.२; कृभ.८७४ उत्त.
वत् ; व्यप्र. ४८३, ४९५ मितावत् ; विभ.४३; समु.१२८ (२) मस्मृ.९।१६१, मवि. फल (गुण); बाल.२११३५ ज्येष्ठ (श्रेष्ठ); नन्द. पुत्राविति पाठः. (पृ.२४१); भाच. मविवत् .
१ मन्यन्ते. २ सप्रज. ३ दरेऽति. ४ भ्रातरि सहिते सत्य,