SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ १३१४ व्यवहारकाण्डम् (१०) मिताटीका--क्रिया पिण्डादिकरणं तल्लोपो । पुत्रप्रसंगेनोक्तास्ते यदीजोत्पन्नास्तस्यैव पत्रा भवन्ति न व्यतिरेके हेतुः। तल्लोपं वीक्ष्येत्यर्थो वा । अकारप्रश्लेषो क्षेत्रिकादेरिति । सत्यौरसे पुत्र पत्रिकायां च सत्यां न ते वा । प्रतिनिधित्वं चावयवान्वयेन न्यायसिद्धं वाचनिकं कर्तव्या दत्येवंपरमिदम् । अन्यबीजजा इत्येकादशपुत्रो. यथायथं बोध्यम् । अत एव तेन यथाक्रममेव पिण्डदः पलक्षणार्थम् । स्वबीजजातावपि पौनर्भवशौद्रौ न कर्तव्यो। श्राद्धदः अंशहरः धनहरो वेदितव्य इति व्याख्यातम् । अत एव वृद्धबृहस्पति :-- 'आज्यं विना यथा तैलं *बाल.॥१३५ (पृ.२१७) सद्भिः प्रतिनिधिः स्मृतः। तथैकादशपुत्रास्तु पुत्रिकौरसपुत्रप्रतिनिधीन् औरसपुत्रिकाप्रतिनिधीन् । योर्विना॥' 'बाल.२।१३५ (पृ.२३२) (४) ननु तेऽपि पुत्रा इति कथं प्रतिनिधित्वं तत्राह-- पुत्रप्रतिनिधिनिषेधः य इति । अशास्त्रीयस्य प्रतिनिधित्वाभावं द्योतयितं तेषां य एतेऽभिहिताः पुत्राः प्रसंगादन्यबीजजाः। पुत्रोक्तिन तु ते वस्तुतः पुत्रा भवन्ति । कार्यातिदेशं वियस्य ते बीजतो जातास्तस्य ते नेतरस्य तु x॥ नाऽन्यस्यान्यभावानुपपत्तेरिति भावः । अत एवाह यस्य (१) पूर्वोक्तस्याभावे विधिप्रतिषेधोऽयमिति व्याच- त इत्यनेन जनकानां पुत्राभावे त एव श्राद्धादिकर्तारः। क्षते । य एते औरसाभावे प्रतिनिधयः कर्तव्यतया पौनर्भवशुद्रापत्ययोः स्वजातत्वेऽपि न मुख्यत्वम् । मच, उक्तास्ते न कर्तव्याः । यतस्तेऽन्यबीजजातास्तस्यैव ते सर्वेषां पुत्रप्रतिनिधीनां दायहरत्वम् । पुत्रा नेतरस्य । येन क्रियन्ते तस्य ते न भवन्तीत्यर्थः। न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ॥ अतश्च पूर्वेण विधिरनेन प्रतिषेध इति विकल्पः । स च (१) इति सर्वपुत्राणां रिक्थहरत्वं उक्तम् । व्यवस्थितो रिक्थग्रहणे । कानीनसहोढपुनर्भवगूढोत्पन्ना मेधा.९।१४१ न रिक्थभाजः । दत्तकादयस्तु रिक्थभाजः असत्यौरसे । । (२) इति औरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां कानीनादयश्च असत्यप्यौरसे न पितृधनहराः। ग्रासा- रिक्थहारित्वप्रतिपादनपरत्वम् । +मिता.२।१३२ च्छादनभाजः केवलं सत्यसति चौरसे । यत उक्तं (मस्म. (३) पत्रा औरसादयो द्विजातिजनितशबापत्रादन्ये। ९।२०२) 'सर्वेषामपि च न्याय्यं दातं शक्त्या मनीषिणा। प्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥' मेधा. (४) ननु ‘एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभः' (२) एते क्षेत्रजादयः प्रसंगादौरसपुत्रप्रसंगादुक्ताः इति तेनैवोक्तत्वात् (मस्म.९।१६३) पितृरिक्थे भ्रात्रादीयस्य बीजतो जातास्तस्य ते न भवन्ति । किंत्वितरस्य, नामसक्तिरिति कथं तत्प्रतिषेधोऽवकल्प्यते। न च प्रनष्टयस्य क्षेत्रं येन वा क्रयणादिकृतं तस्यैव भवन्तीत्यर्थः । पुत्रविषयेऽवकल्प्यत इति वाच्यम् । 'पुत्रा ऋक्थहरा' इति केचित्तु य एते दत्त्रिमादय उक्तास्ते यदि दात्रादीनां क्षेत्रे विधानानवकल्पनात् । उच्यते । 'पुत्रा ऋक्थहराः पितुः' तेभ्योऽन्यस्माज्जातास्तदा दात्रादिभिर्दत्ता अपि न प्रति- । इत्यत्र पुत्रपितृशब्दौ गौणौ । एवं चायमर्थः । क्षेत्रजादिग्रहीत्रादीनां पुत्राः, किंतु बीजिन एवेत्यस्यार्थ इत्याहुः। पुत्राः क्षेत्रस्वाम्यादिपितृरिक्थहरा न तद्भात्रादय इति । मवि. *स्मृच.२८८ (३) य एते क्षेत्रजादयोऽन्यबीजोत्पन्नाः पुत्रा औरस- + पराशरमाधवे मिताक्षरैवोद्धता । * बाल. [२।१३२ (पृ. १७६) मेधागतम् , २।१३५ (पृ. २१७) मविगतम् ।। (१) मस्मृ.९।१८५ पू. मेधा.९।१४ १; मिता.२।५१, ४ दमी. व्याख्यानं 'दत्तक्रीतादिपुत्राणां' इति बृहन्मनुवचने । २।१३२; दा. १६४; अप.२।५१ त्रा (त्रः) राः (र:); व्यक. द्रष्टव्यम् १५५ पू. स्मृच.२८८,२९५, विर.५५२ पितु: (स्मृताः); (१) मस्मृ.९।१८१; व्यक.१५८ ऽभिहि (विहि); विर. पमा.२७२, ५१८; व्यनि. नृप्र.४०; व्यप्र.२६७,४८५, ५७४य एते (यत्र ते) यस्य ते (यस्यैते); स्मृसा.७० जाः (काः) ५११,५१९; विता.४२३ पितरः (सुहृदः) नारद:;- बाल. स्तस्य ते (स्तस्यैते) शेषं विरवत् । दमी.८५-८६ समु.१३७. । २।१३५ (पृ.२१६); समु.१३७; दच.३०. मवि.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy