________________
दायभाग:-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३१३
इत्यादि । तत्रैव लोमपादं प्रति दशरथवाक्यम् --'शान्ता । पोषिता स्वयम् । तां च पुत्रीं गृहे तस्य ब्राह्मणी सा तव सुता वीर सह भर्ना विशाम्पते । मदीयं नगरं यातु ह्यपालयत् ॥ विवाहार्थ तु विप्रस्य दत्ता सोमेश्वरस्य कार्य हि महदुद्यतम् ।। इति । तत्रैव ऋष्यशङ्गं प्रति लोम- च । वेदोक्तविधिना तत्र विवाहमकरोत्तदा ॥' इत्यादि । पादवाक्यम्-'अयं राजा दशरथः सखा मे दयितः सु- अत्रापि स्वयंगहीत्वेति श्रवणं कृत्रिमत्त्वे लिङ्गम् । न च हृत् । अपत्यार्थ ममानेन दत्तेयं वरवर्णिनी ॥ याचमा स्वयंपोषिता इत्यन्वयः साधुः। ग्रहणपोषणयोः क्त्वाप्रनस्य मे ब्रह्मन् शान्ता प्रियतरा मम । सोऽयं ते | त्ययाभिहितसमानकर्तृकत्त्वेनैव स्वयंपोषणस्य सिद्धत्त्वात् । श्वशुरो धीर यथैवाह तथा नृप ।।' इत्यादि । अत्र दीयतां- दत्तात्मिकायाः पुराणान्तरेषु मृग्यम् । दास्यते- प्रतिगृह्य- दत्ताशब्दैर्दानविधिः स्पष्ट एव । अपविद्धायां महाभारते आदिपर्वणि शाकुन्तले तथा अपुत्रः इत्युपक्रम्य पुत्रार्थ इत्युपसंहारात् औरस- । दुष्यन्तशकुन्तलासंवादानुवादकमेव वाक्यम् - 'जनपुत्रीवहत्तपुच्यपि पुत्रप्रतिनिधिर्भवतीति गम्यते । यामास स मुनिर्मेनकायां शकुन्तलाम् । प्रस्थे हिमवतो
क्रीतायां हेमाद्रौस्कन्दपुराणे-'आत्मीकृत्य सुवर्णेन | रम्ये मालिनीमभितो नदीम् ॥ जातमुत्सृज्य तं गर्भ परकीयां तु कन्यकाम् । धर्येण विधिना दातुमसगोत्रापि मेनका मालिनीमनु । कृतकार्या ततस्तर्णमगच्छच्छकयुज्यते ॥ लैङ्गेऽपि--'कन्यां लक्षणसंपन्नां सर्वदोषविव- | संसदम् ॥ तं वने विजने गर्भ सिंहव्याघ्रसमाकुले । र्जिताम् । मातापित्रोस्तु संवादं कृत्वा दत्वा धनं महत् ।। दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ॥ नेमां हिंस्युआत्मीकृत्य तु संस्थाप्य वस्त्रं दत्वा शुभं नवम् । भूषणैर्भूष- वने बालां क्रव्यादा मांसगुद्धिनः । पर्यरक्षस्तदा तत्र यित्वा तु गन्धमाल्यैरथार्चयेत् ॥ निमित्तानि समीक्ष्याथ शकुन्ता मेनकात्मजाम् ॥ उपस्प्रष्टुं गतश्वाहमपश्यं गोत्रनक्षत्रकादिकम् । उभयोश्चित्तमालोड्य उभौ संपूज्य शयितामिमाम् । निर्जनेऽपि वने रम्ये शकुन्तैः परिवायत्नतः ।। दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने । रिताम् ।। आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम् । साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥ इति । अत्र | शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते । क्रमेण ते सुवर्णनात्मीकृत्य- धनं दत्वा- इत्यादिशब्दैः क्रयविधिः त्रयोऽप्युक्ताः पितरो धर्मशासने ॥ निर्जने तु वने स्पष्ट एव ।
यस्माच्छकुन्तैः परिपालिता । शकुन्तलेति नामास्याः __ कृत्रिमायाः हरिवंशे शूरापत्यगणनायां -'महिष्यां कृतं चापि ततो मया ॥ एवं दुहितरं विद्धि मम विप्र जज्ञिरे शूरागोजायां पुरुषा दश । वसुदेवो महाबाहुः शकुन्तलाम् ॥' शकुन्तलोवाच- 'एतदाचष्ट पृष्टः सन् पूर्वमानकदुन्दुभिः ॥' इत्युपक्रम्य, 'देवभागस्ततो जज्ञे मम जन्म महर्षये। सुतां कण्वस्य मामेवं विद्धि त्वं तथा देवश्रवाः पुनः। अनावृष्टिः कनवको वत्सवानथ मनुजाधिप ॥ कण्वं हि पितरं मन्ये पितरं स्वमजानती॥' गृञ्जिमः ॥ श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्- इति । अत्रोत्सृष्टग्रहणादपविद्धाविधिः स्पष्ट एव । तदेवं गनाः।।' इति मध्येऽभिधाय 'पृथुकीर्तिः पृथा चैव श्रुत तत्तद्विध्यविनाभूतलिङ्गदर्शनैस्तत्तद्विधिसिद्धिः सुकरैव, देवा श्रुतश्रवाः । राजाधिदेवो च तथा पञ्चैता वीरमात- इत्यलं पल्लवितेन । . दमी.१०४-११७ रः ॥ इति पञ्चापि विगणय्य, 'पृथां दुहितरं चक्रे कु- (८) क्रियालोपात् परिणयादिक्रियालोपादित्यर्थः । न्तिस्तां पाण्डुरावहत् । यस्यां स धर्मविद्राजा धर्माज्जज्ञे क्रियालोपादिति प्रतिनिधित्वे हेतुः। स्मृतिचन्द्रिकायां तु युधिष्ठिरः ॥ इत्यादि । अत्र चक्रे इति कर्तुरेव व्यापा- औरसाभावे तत्कर्तृकश्राद्धादिक्रियालोपादिभ्यतो मनीरश्रवणात्, अस्याः कृत्रिमत्त्वम् । पाझे भौमवते च- पिण ऋषय एकादश पुत्रप्रतिनिधीन् कर्तव्यत्वेनाहुरिति 'आसीत् सुनन्दिकः पूर्व ब्राह्मणो वेदपारगः । तस्य व्याख्यातम् ।
व्यप्र.४८० सुनन्दिका भार्या वन्ध्या तु बहलोभिनी ॥ तस्थापत्यं न (९) अथौरसस्य श्रेष्ठयं श्लोकद्वयेनाह-क्षेत्रजादीन्सुतासंजातं वृद्धत्वं वन्ध्यभावतः। तेनान्यस्य सुता जाता निति । पुत्रप्रतिनिधीनाहुन मुख्यान् , क्रियालोपादुत्पादकसुशीला रूपसंयुता ॥ ब्राह्मणस्य कुले जाता गृहीत्वा । क्रियाया अभावात् ।
नन्द.