________________
दायभाग:-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३११
(३) पुत्रप्रतिनिधीन्गौणपुत्रान् । क्रियालोपादौरसा- श्रुतिसिद्धायाः प्रजाया एव भाव्यत्वमवगम्यते । प्रजनभावे तत्कर्तकक्रियालोपाद्विभ्यतो मनीषिण आहुरिति संब- यति इति प्रजा, इति व्युत्पत्त्या प्रजननशक्तिमतः न्धः। एवं निरूपितगौणपुत्राणां सर्वेषां युगान्तरे पुत्रत्वेन स्त्रीपुंस एव प्रजाशब्दवाच्यत्वात् न नपुंसकस्य तस्य शुक्रपरिग्रहः। कलौ तु दत्तकस्यैकस्य 'दत्तौरसेतरेषां तु पुत्रत्वेन शोणितसाम्यजन्यत्वेन नान्तरीयकत्वात् । अत एव 'अनपरिग्रह' इति । कलेगदौ धर्मगुप्त्यर्थं महात्मभिर्दत्तकौ- धीत्य द्विजो वेदमनुत्पाद्य च संततिम् । अनिष्ट्वा विवि. रसेतरेषां पुत्रत्वेन परिग्रह निवारणात् । पुत्रिकाकरणमप्य- धैर्यज्ञैर्मोक्षमिच्छन् पतत्यधः ॥ इति तादृश्या एव स्मादेव वाक्यात्कलौ निवारितम् । दत्तौरसेतरत्वात्पुत्रि- संततेरनुत्पादे अधःपातः स्मर्यते । संतनोत्यन्वयमिति कायाः। एवं च कलावौरसपत्रपौत्रयोरभावे दत्तक एव संततिः प्रजापर्याय एव । 'प्रजा स्यात् संततौ जने' इति गौणपुत्रो भवति नान्य इत्यनुसंधेयम् । मुख्योऽपि पत्रः कोशात् । एवं 'अपत्यार्थ स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनो कलावसवर्णभार्याभवो नास्ति असवर्णकन्यकाविवाह- नराः। क्षेत्रं बीजवते देयं नाबीजी क्षेत्रमर्हति ॥' इति निषेधात्। तथा च धर्मवाक्यम् 'कन्यानामसवर्णानां वि. अत्र अपत्यशब्दो व्याख्यातः। 'अपत्यं कस्माद्, अपततं वाहश्च द्विजन्मभिः' इति । अत्रापि कलेरादौ धर्मगुप्त्य- भवति नानेन पततीति वेति यास्कस्मरणात् । 'आत्मजथे महात्मभिर्निवारित इति वाक्यशेषो द्रष्टव्यः । अत स्तनयः सूनुः सुतः पुत्रः स्त्रियस्त्वमी। आहुर्दुहितरं सर्वेएवास्माभिरसवर्णपुत्राणां दत्तकेतरेषां गौणपुत्राणां पत्रि- ऽपत्यं तोकं तयोः समे ॥' इति कोशाच्च । यद्यत्र पुमान् कायास्तत्सुतस्य च भागविधयो न निबध्यन्ते संप्रत्यन- पुरुमना भवति पुंसतेति यास्कोक्त्या पुंपदं बहुज्ञपरं तदा नुष्ठीयमानत्वात् वृथा च ग्रन्थविस्तारापत्तेः । एवं च पुंसतेर्वेति तदुक्त्यैव प्रसवकर्तमिथुनपरमेव व्याख्यायगौण पितृद्वारा धनागमनं कलौ दत्ताख्यं पुत्रं प्रत्येव । ताम् । अत एव यास्क:-"मिथुनाः पुत्रदायादा इति।
स्मृच.२८८-२८९ तदेतदृक्श्लोकाभ्यामभ्युक्तम् । 'अङ्गादङ्गात्संभ(४) क्षेत्रजादीन्न तु पुत्रिकापत्रमपि । क्रियालोपादौ- वसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स लदेहिकक्रियालोपो मा भूदिति बुद्धथेत्यर्थः। मवि. जीव शरदः शतम् ॥' इति । 'अविशेषेण पुत्राणां दायो
(५) पुत्रप्रतिनिधीनौरसपुत्रिकापुत्रप्रतिनिधीनेतद- भवति धर्मतः । मिथुनानां विसर्गादौ मनुः स्वायम्भुवोभावे तल्कार्यकारिण आहुः । _ + विर.५७४ ऽब्रवीत् ॥” इत्यत्र पुत्रपदं मिथुनपरं दर्शितवान् । न
(६) खलेवालीन्यायेनौरसातिरिक्तपुत्राणां प्रतिनिधि- चात्र मिथुनपदं पुत्रस्नुषापरमिति वाच्यम् । 'अङ्गादत्वमाह -क्षेत्रजादीनिति । 'पुंसि मेढिः खलेवाली न्यस्तं ङ्गात् संभवसि' इत्यस्यासंगतेः । 'न दुहितर इत्येके, यत्पशुबन्धन' इति, स यथा अष्टाश्रीकरणरहितः पशुबन्धने पुमान् दायादोऽदायादा स्त्रीति विज्ञायते' इत्येकीयमते नियुज्यते एवं पारशवादीनां पुत्रकार्यनियोगेऽपि नोपन- दुहितृनिराकरणासंगतेश्च । यच्च नापुत्रस्य लोकोयनादिरिति न्यायार्थः।
मच. ऽस्तीत्यादौ पुत्रपदं तदप्युभयपरमेव । 'भ्रातृपुत्रौ स्वसू(७) औरसपुत्रस्येवौरसपुच्या अपचारे क्षेत्रजाद्याः दुहितृभ्यामि'ति पाणिनिना पुत्रदुहितृपदयोरेकशेषस्मरपुत्र्यः प्रतिनिधयो भवन्ति । 'मुख्यापचारे प्रतिनिधिरिति णात् । एतेन 'अपुत्रेणैव कर्तव्यः पुत्रप्रतिनिधिः सदा' न्यायात् । मुख्यत्वं चास्या दानादिविधौ साधनत्वेन, इत्यादावपि पुत्रपदं व्याख्यातं तत्साधनञ्च पुत्रिकाकरणसाधनत्वं च ऋतुगमनविधिना साधितायाः, द्रव्यार्जन- लिङ्गमग्रे वक्ष्यते । अत एवोक्तं 'तत्समः पुत्रिकासुतः' विधिनार्जितस्य ब्रीह्यादेः ऋतुसाधनत्त्ववत् । तथाहि इति, 'अङ्गादगासंभवति पुत्रवदुहिता नृणाम्' इति रात्रिसत्रन्यायेन 'ऋत्वियात् प्रजां विन्दामहे; ऋत्विया- च । यदि चादृष्टवैकल्येन कन्यानुत्पादः तदा कृष्णप्रतिप्रजां विन्दते; इत्याद्यर्थवादोन्नीते, ऋतावुपेयात्तस्मिन् पच्छाद्धादिना तत्संपादनं कार्य, कृष्णचतुर्थीश्राद्धादिना संविशेदित्यादौ, नित्ये ऋतुगमनविधी, स्त्रीपुंससाधारण्याः पुत्रादृष्टस्येव । यत्तु गमनकरणिकायामेव भावनायां 'एवं + शेषं मेधागतम् ।
। गच्छन् पुत्रं जनयेदिति पुत्रस्यैव भाव्यत्वं प्रतीयते म्य. का. १६५