________________
१३१०
व्यवहारकाण्डम्
सत्वेऽपि तस्य न पिव्यधनहारित्वं किंतु संबन्धिनोऽपि । इति स्थितिः ।
*मेधा ब्राह्मणस्यैवेत्युक्तम् ।
मवि. (२) दासदासी परिचारकदासी। व्यक.१५२ (४)पारयन्नेव शवः जीवन्नेव शवः। स्मृच.२८८ (३) अननुज्ञातस्तु जीवनमात्रं हरेत् । मवि.
(५) 'विन्नास्वेष विधिः स्मृत' इति याज्ञवल्क्यदर्श- (४) ध्वजाहृतायुक्तलक्षणायां दास्याम् । +ममु. नात्परिणीतायामेव शूद्रायां ब्राह्मणः कामार्थ पुत्रं
पुत्रप्रतिनिधिविधिः जनयेत्स जीवन्नेव शवतुल्य इति पारशवः स्मृतः ।।
'क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् । +ममु.
पत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः४॥ (६) मिताटीका-यद्यप्यस्य शूद्रापुत्रस्य विवाहिता- (१) मुख्याभावे प्रतिनिधिः । अतोऽसत्यौरस एते जन्यत्वेनानुलोमजत्वेन च मूर्द्धावसिक्तादिवदौरसत्वम- कर्तव्या इत्युक्तं भवति । एतेषां स्मृत्यन्तरेऽन्यादृशः क्रम विशिष्टं तथाप्युक्तरीत्या अप्रशस्तत्वेन ततो भेदेन तत्रा- उक्तः । यथा गूढोत्पन्नः कैश्चित्पञ्चमोऽपरैः षष्ठ इति । गणनं, एतेषु सत्सु तस्य सकलधनहरत्वाभावादत्र तत्र पाठक्रमो नात्राङ्गमत एवानियमपाठात् । प्रयोजनं प्रकरणेऽन्ते परिगणनं इति बोध्यम् ।
चोत्तरत्रानङ्गत्वे दर्शयिष्यामः । क्रियालोपाध्देतोः, क्रियते +बाल.२।१३२ (पृ.१७९) इति क्रिया अपत्यमुत्पादयितव्यमिति विधिस्तस्य लोपो __ यः शूद्रस्य दासीसुतः तस्यांशः
मा भूदिति । नित्यो ह्ययं विधिः। स यथाकथंचिद् गृह. दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत्। स्थेन सपाद्यः। तत्र मुख्यः कल्प औरसः तदसंपत्तावेते सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥
मेधा. (१) शूद्रस्यानूढायामनियुक्तायामपि जातः सुत एव। (२)यद्यपि शौद्रेयः प्रतिनिधिस्तथाऽप्यौरसेषु सत्स्वपि एवं यद्यपि दासस्य दासीत्यर्थस्तथापि वचनात्तस्यां जातो तस्य दायभागोऽस्तीति पूर्वमेव तद्विभाग उक्तम् । अत न दासस्य अपि तु दासस्वामिनः । सोऽनुज्ञातः पित्रा एव यांगीश्वरः प्रतिनिधिषु तं नोक्तवान् । न च वक्तव्यं सममंशमौरसेन हरेज्जीवितभागे क्रियमाणे, अन्यथा कथं तहर्थदायादः.शूद्रापुत्र इति, पित्रा प्रसाददत्तेऽस्य वा, यदि ब्रूयादेष वः समांश इति। यदा तु पिता धने सति दायविभागरहितत्वमुक्तं मनुनैव 'ब्राहाणक्षत्रियनानुजानाति, तत्स्मृत्यन्तरे पठितं- (यास्म. २११३३) विशां शूद्रापुत्रो न रिक्थभाक् इति । अथवा पितृ'जातोऽपि दास्यां शूद्रेण कामतोंऽशहरो भवेत् । का- धनस्य दशमादशादधिकं दाय न लभत इत्येवंपरं तस्यामतो यावन्तमंशं पिताऽनजानाति । 'मृते पितरि कुर्यस्त दायादत्ववचनम् ।
अप.२।१२८ भ्रातरस्त्वर्धभागिकम्'। तं कुर्युः । स्वांशापेक्षया आत्मना * दा., विचि., मच, मेधावद्भावः । द्वौ द्वौ परिगृह्णीयुर्भागौ तस्यैकं दद्युः । 'अभ्रातृको हरे- + मेधावद्भावः । त्सर्वे' । असत्स्वौरसेषु सर्वे रिक्थं स एव हरेद्यदि दौहित्रो - दमी.व्याख्यानं 'अपुत्रेणैव कर्तव्यः' इत्यत्रिवचने, न स्यात् । सति तस्मिन्नौरसवत्कल्पना । दौहित्रो- 'अविधाय विधानं' इति वृद्धगौतमवचने तथा 'ब्राह्मणानां सपिन्यस्याश्रतत्वात्तस्य च प्रकृतत्वेन बुद्धौ संनिवेशात् । ब्राह्म- ण्डेषु' इति शौनकवचने च दष्टव्यम् । णादीनां तु दासीसुताः प्रजीवनमात्रभाजो न रिक्थभाज ।
मन्वर्थमुक्तावल्यां 'क्रिया पदं मेधावत् मविवच्च । चन्द्र,
मेभागतम् । + शेषं मेधागतम् ।
(१) मस्मृ.९।१८०; अप.२।१२८ दीन् (दि); व्यक. (१) मस्मृ.९।१७९; दा.१४३; व्यक.१५२, विर.५३७;
१५८, मभा.२८।३४ स्मृच.२८८; विर.५७४; स्मृसा. स्मृसा.६५, विचि.२२६-२२७ व्यनि. स्मृचि.३४-३५, ७० अपवत् ; व्यनि. दितान् (चितान् ) वसिष्ठः, चन्द्र.१७६ नृप्र.३९ वा (च) धर्मो (पत्र) स्थितः (रितिः); विता.३७९;
|-१७७ दसी.११: २० उत्त.: ८१,९४ व्यप्र.४८०% बाल.२।१३४; विभ.९९; समु.१३०; दच.३५. संप्र.२०७; बाल.२।१३२ (पृ.१७६): २।१३५ (पृ.२१७,
१त्यर्थेऽपि वच. २ (अपि तु.). ३ त्रस्यान्य. । २३२) नाहुः (प्राहुः); समु.१३७, कृभ.८६६; दच.४.