________________
१३०८
वोढुः स गर्भो भवति सहोढ इति चोच्यते ।। (१) ज्ञाता गर्भिणीत्वेन । इदमपि पूर्ववत् । मवि. (२) या गर्भवती अशातगर्भा शातगर्भा या परिणी यते, स गर्भस्तस्यां जातः परिणेतुः पुत्रो भवति, सहोढ इति व्यपदिश्यते ।
ममु.
व्यवहारकाण्डम्
(३) ज्ञाताऽज्ञाता वा गर्मिणीत्वेन संस्क्रियते पाणिग्रहणमन्त्रैः | अतः संस्क्रियमाणया कन्यया सहोट: प्राप्त इति सहोढः ।
मच.
(४) मिताटीका - पुरुष संबन्धमात्रान्न कन्यात्वहानि: किं तु मन्त्रवत्संस्कारपूर्वकक्षतयोनित्वे एव तदभाव एव हि कन्याशब्दप्रवृत्तिनिमित्तमिति स्पष्टं 'कन्यायाः कनीन चे' ति सूत्रे (४।१।११६) महाभाष्ये । एवं च तस्या अपि विवाहसंभव इति न दोषः । अत एव प्रागुक्तद्विविधकानीनसंगतिरिति बोध्यम् ।
बाल. २।१३१
क्रीतकः
कीणीयायस्वपत्यार्थ मातापित्रोर्यमन्तिकात्। स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा Xll (१) इति तत् गुणैः सहयोऽसरो वेति व्याख्येयं न जात्या | 'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः' इत्युपसंहारात् । + मिता. २।१३१
3
• उ. व्याख्यानं 'सदृशं तु प्रकुपथ' इति मनुवचने (पृ. १३०६) द्रष्टव्यम् ।
x दमी स्याण्यानं 'माह्मणानां सपिण्डेषु' इति शौनक वचने द्रष्टव्यम् ।
+ अप., गौमि., उ., स्मृच., सवि., मच., व्यप्र., विता. मितावद्भावः । सहोद इति यो ( स सोट रहो। गीमि. २८/३१६ उ. २०१४२२८८३ विर.५६७६ सु. २।१२२ सहोद इति चो (सहोढज इहो); दीक. ४५; व्यनि गर्भि (पुत्र) वसिष्ठ: ; नृप्र. ३९; वीमि . २।१२८ पि वा (थवा ); व्यप्र. ४७९; बाल. २०१३१,२।१३२ (४.१०८) समु. १३७.
(१) मस्मृ. ९ १७४६ मिता. २।१३१; अप. २।१२९ थं (र्थे); व्यक. १५७ अपवत्; मभा. २८|३४; गौमि. २८ । ३११ उ.२।१४।२ अपवत्; स्मृच. २८८; विर. ५७० स्त्व (त्व)
(थें) ); कः (स्तु) (३) कीलक (तुकीत): मपा.६५३ (ख) पिया उत्त. बी. २०१३२ कः (ख) पनि सु. ३९ व्यनि;
1
२) सदृशोऽदृशः सवर्णोऽथमवर्णो वेत्यर्थः सवि (३) यः पुत्रा मातापित्रोः सकाशायं क्रीणीयात्स क्रीतकरतस्थ पुत्रो भवति तुल्यहीनो भवेन्न । क्रेतुर्गुणैस्तुल्यो तत्र जातितः सादृश्यवैसादृश्ये 'सजातीयेष्ययं प्रोकस्तनयेषु मया विधिरिति याज्ञवल्क्येन सर्वेषामेव पुत्राणां सजातीयत्वाभिधानत्वेन मानवेऽपि क्रीतव्यतिरिक्ताः सर्वे पुत्राः सजातीया बोद्धव्याः । ममु.
1
(४) सदृशः सवर्णः, तदभावे असदृशः असवर्ण इति पारिजातः । प्रकाशकारस्तु सत्यामप्यसदृशस्मृतौ न हीन जातीयेनोत्सम जातीयः पुत्रत्वेन प्रायः उत्तमेन न हीनोऽपि पुत्रत्वेन प्रायः सदृशासदृशोतिस्तु गुणापे।
क्षया सजातीयेष्वेवेति मेधातिथिरित्याह । विर. ५७० पौनर्भवः या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते ॥ (१) पौनर्भवो व्यभिचारिणीपुत्रः । वस्तां पुनः सं स्कृत्य तस्यां पुत्रमुत्पादयति, तस्यासौ भवति ।
मभा. २८|३४ मबि
(२) पुनर्भवा अन्यस्य भार्या भूल्ला । (३) या मुर्ती परित्यक्ता मृतभर्तृका वा स्वेच्छवा अन्यस्य पुनर्भार्या भूत्वा यमुत्पादयेत्स उत्पादकस्य पौनभवः पुत्र उच्यते ।
ममु.
(४) स्वेच्छया पुनरन्यस्य भार्या भूल्य पुनर्मुल्या विधवा भूला यं पुत्रमुत्पादयेत्स पौनर्भवः उत्पादकत्वेति शेषः ।
मच.
(५) पुनर्भूत्वा अन्यस्य सवर्णस्य भार्या भूत्वा । भाच. ३९२ दमी. २९ अपवत्; व्यप्र.४७८; विता. ३६३; बाल. २।१३२ (पृ. १७८) पि वा (थवा ); समु. १३७.
(१) मस्मृ. ९ १७५; व्यक. १५७ पत्या वा ( तु पत्या ) स्वयेच्छया (स्वेच्छया पुनः) उच्यते (शस्यते); मभा. २८|३४ वा परि परि वा स्ववेच्छया (स्वेच्छापि वा गांमि. २८/३१६ स्मृ. २८८ वा खवेच्छया खेच्छ्वात्मनः विर. ५६३ पत्या वा (तु पत्या); सुबो. २।१३२ वा स्वयेच्छया (चेच्छयाSsस्मन:); व्यनि. सुबोवत्, वसिष्ठः; व्यप्र. ४७६ विरवत्; २२३०वा तु पत्या) वा खयेच्या स्वेच्छ
(वा) वा विणुः २.१३२१. १७८) पत्वा वा (तु पत्या स्व ) (पृ. ) सवि.स. १२७ स्वच्छया (इच्छवारमनः).