________________
१३०६
व्यवहारकाण्डम्
तदा त्वेवं जानाति येनाहं जातो येन च संप्रति पुत्र- प्रतिलोमत्वान्न क्वचित्पुत्रकार्याधिकारी सः। मेधा. तया भरणं मे क्रियते तस्याप्यहं पुत्र इति अभ्युपगत- (२) गृहे पाणिग्राहस्य सवर्णैरनेकैर्ऋतुकाले संसर्गो नि. पुत्रभावात् तथैव ग्रहीतव्यः । अपि त्वन्यतरत्वे विशेषो श्चितोऽपि व्यक्तिविशेषानिश्चयात्कस्यायं गर्भ इत्यनिश्चयः। नास्ति ।
मेधा. न त्वधमवर्णगमनसंदेहेऽपि । यस्य तल्पजो भार्यायां जातः। - (२) अत्र सदृशग्रहणं जात्यपेक्षम् । अप.२।१३१
*मवि. (३) सर्व एते समानजातीयाः 'सजातीयेष्वयं प्रोक्त- (३) गृहे भार्यायाम् ।
स्मृच.२८८ स्तनयेषु मया विधिः।' इति याज्ञवल्क्यवचनात् ।
अप विद्धः - उ.११४४२ मातापितभ्यामुत्सृष्टं तयोरन्यतरेण वा। . (४) सदृशं सवर्ण गुणदोषविचक्षणं न तु बालं कुर्यात् यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥ . त्वं मम पुत्र इति नियम्य । पुत्रगुणैर्वयोल्पत्वादिभिः । (१) बहुप्रजतया भरणासमर्थनात्यन्तदुर्गत्या, केनगुणदोषविचक्षण इति क्वचित्पाठः तत्र कर्तुर्गुणदोष- चिद्वा दोषयोगेन मातापितृभक्तिहीनत्वादिना, न पुनः ज्ञानोक्त्या पतितादित्वेन ज्ञात्वा यदि पुत्रं कुरुते तदा पातित्येन । तस्य न केचिदपि पुत्रकार्येऽधिकार इति नासौ पुत्र इति विवक्षितम् ।
+सवि. दर्शितम् । अयमप्यन्यतरेणोत्सर्गः, परिग्रहः पुत्रबुध्या न (५) यं पुनः समानजातीयं पित्रोः पारलौकिकश्राद्धा. तु तजीवितेच्छया।
- +मेधा. दिकरणाकरणाभ्यां गुणदोषौ भवत इत्येवमादिशं पत्र. (२) उत्सृष्टः दुष्टमुहूर्तादिहेतुतः न पातित्यतः । गुणैश्च मातापित्रोराराधनादियुक्तं पुत्रं कुर्यात्स कृत्रिमा
स्मृच.२८८ ख्यः पुत्रो वाच्यः।
ममु. (३) उत्सृष्टमन्यस्मा अदत्वा त्वरादिना परित्यक्तं (६) प्रकुर्यातां मातापितरौ मिलितौ प्रत्येकं वा । तत्काले च तस्यापरिग्रहे रक्षणं न संभवत्येवेति निश्चित्य व्यप्र.४७९ गृह्णीयात् । अयमपि सवर्ण एव।
मवि.
कानीन: गूढजः उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः ।
'पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः॥
तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ।। (१) न च ज्ञायेत माता याद्भ्रान्ता बहुशो गता
x विर. मेधावत् , मविवच्च भावः । वा तदा न ज्ञायते का पुनस्तस्य जातियतः पूर्वरुक्तं
* ममु., बाल, मविवद्भावः । व्या. मविवत् । 'अविज्ञातबीजिनो मातृतः' । एतच्च यत्र हीनजातीय
+ अप., विर., चन्द्र., बाल. मेधागतम् ।
अस्य श्लोकस्य मेधा.व्याख्यानं 'अपुत्रायां मृतायां' पुरुषशंका नास्ति । तदाशंकायां हि प्रतिलोमसंभवः ।
इति मनुवचने (पृ.१२९९) द्रष्टव्यम् ।। .. + चन्द्र. मविगतम् । * विर. ममुगतम् ।
(१) मस्मृ.९।१७१; अप.२०१२८ परि (प्रति); मभा. (१) मस्मृ.९।१७०; मभा.२८।३३ च (वि); गौमि. २८.३३ अपवत; गौमि.२८।३० परि (प्रति) स उच्यते (तु २८।३० स्य सः (स्यचित्); उ.२०१४।२ गौमिवत् ; स्मृच. स स्मृतः); उ.२।१४।२ अपवत् ; स्मृच.२८८ स उच्यते (तु २८८ यस्य...सः (यस्तु न विज्ञायेत कस्य वा); विर.५६६; स स्मृतः); विर.५७१ स्मृचवत् ; सुबो.२।१३२; व्यनि. स्मृसा.६९; सुबो.२।१३२ उत्पन्नस्तस्य स्याद्यस्य (मुत्पन्नो नृप्र.३९; चन्द्र.१७६ष्टं (ष्टः) शेषं स्मृचवत् ; बाल.२।१३२ यस्य स्यात्तस्य); व्यनि. (उत्पद्यते गृहे यस्तु ज्ञायते न च कस्य (पृ.१७३ गौमिवत्,१७८); समु.१३७ स्मृचवत् । दच.१.पू. च) स गृहे गूढ उ (स्वगृहे गूढमु); नृप्र.३९ च (वि); चन्द्र. । (२) मस्मृ.९।१७२; मिता.२।१२९; अप.२।१२९; १७५, वीमि.२।१२८ गौमिवत्, व्यप्र.४७४, बाल. मभा.२८१३४ तं कानीनं (कानीनं तं); गौमि.२८।३१ द्रहः २।१२९,२।१३२; समु.१३७ यस्य न च (यस्तु न वि) (दिह); उ.२।१४।२ द्भवम् (द्भवः); स्मृच.२८८; मपा. शेषं गौमिवत् ; नन्द. गौमिवत्.
६५२ मभावत्; सुबो.२।१३२; दीक.४४ वदेन्नाम्ना (विजा. १ पुत्राभा.
१त्पुरुषकार्याधिकारिणः, २ प्रत्यक्षत्वेन. ३ कचिदेव पु.