________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१३०५ देय इति गम्यते । अनापदि दत्ते दातुदोषो न प्रति- सजातीयपुंस एव 'अष्टवर्षे ब्राह्मणमुपनयीत तमध्यापयीते'ग्रहीतुः ।
मपा.६५२ ति तच्छब्देनाष्टवर्षब्राह्मण्यपुंस्त्वोपयनादिसंस्कृतस्यैव परा(८) प्रीतिसंयुक्तं न बलोपधिकृतम्। मच. मर्शात् । एतेन 'स्त्रेर्मम् नित्यम्' इति मबन्तो दत्त्रिमशब्दो
(९) मातापितरौ प्रत्येक मिलितौ वा। अद्भिरिति दान निवृत्तकर्मत्वाविशेषाद्वरायान्यस्मै वा दत्ता कन्यादानप्रतिग्रहप्रकारोपलक्षणम् । सदृशं सवर्णम् । प्रीति- मप्यभिधत्त इति केषांचिदुक्तिः परास्ता । व्यम.४७-४८ संयुक्तमिति क्रियाविशेषणम् ।
व्यप्र.४७७ (११) सदृशं सवर्ण आपदीति विशेषणादनापदि (१०) वाशब्दान्मात्रभावे पितैव दद्यात् । पित्रभावे मा- दत्तस्य न्यूनत्वं, प्रीतिसंयुक्तमिति विशेषणाद्भयादिना तैवोभयसत्वे तु उभावपीति मदनः। आपद्ग्रहणादनापदि दत्तस्य न्यूनता ग्राह्या आपदत्र संतानपरिक्षयः प्रतिन देयः । अयं निषेधो दातुरेव पुरुषार्थो न क्रत्वर्थ इति ग्रहीतुः ।
नन्द. विज्ञानेश्वरः (यास्मृ.११३०) तन्न । अस्य वाक्याददृष्टार्थ- (१२) मिताटीका-अत एव कात्यायन:-'आपतया क्रत्वर्थत्वावगमात्कथंचिदृष्टार्थत्वेऽपि वा नियमा- काले तु कर्तव्यं दानं विक्रय एव वा । अन्यथा न दृष्टस्य आवश्यकत्वान्न तदतिक्रमे कार्यविशेषप्रयोजका- प्रकर्तव्यमिति शास्त्रविनिश्चयः ॥ इति । दृष्टसिद्धिः। केचित्त्वापच्छब्दस्य स्वार्थत्यागादापत्तेरनाप
___वाल.२।१३५(पृ.२३८) त्परिसंख्यापकत्वाभावेन न निषेधार्थकत्वम् । किं त्वापदो अपुत्रो ब्राह्मणः कुर्यात् पुमान् पुत्रप्रतिग्रहम् । निमित्तमात्रबोधकत्वमेव । न च नैमित्तिकत्वे आपदि सपत्नीकः क्रियार्थे च न कान्ता केवला क्वचित् ।। पुत्रादाने प्रत्यवायापत्तिः । एतद्वाक्यस्य संज्ञासंशिसंबन्ध
कृत्रिमः मात्रबोधकत्वात् । आपदि निमित्ते दानविधायकत्वा- संदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् । भावात् । यदपि विवाहप्रकरणे तेनैवोक्तं रोगिण्यादि- पुत्रं पुत्रगुणयुक्तं स विज्ञेयस्तु कृत्रिमः ॥ निषेधातिक्रमे दृष्टविरोध एव भार्यात्वं तत्पद्यत एवेति तद- (१) अत्रापि सदृशो गुणत एव विज्ञेयः। ये तु प्यनेनैवापास्तम् । सदृशं कुलगुणादिभिर्न जात्या । अतः सदृशं सवर्ण व्याचक्षते, तेषां सजातीयमिति एष पाठो क्षत्रियादिरपि विप्रादेर्दत्तको भवतीति मेधातिथिः। युक्तो यद्ययमोंऽभिप्रेतः । न तु जात्या सादृश्यमिति सदृशं जात्येति कुल्लूकभट्टः । युक्तं चेदम् । याज्ञवल्क्येन युक्तमेव । गुणदोषविचक्षणम्। केचिदाहुस्तावन्न क्रियते 'औरसो धर्मपत्नीज' इति द्वादशान पि पत्राननुक्रम्य यावन्न प्राप्तव्यवहारः । न ह्यसौ गुणदोषान् जानाति । 'सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिरि'त्युपसंहारात् ।
* सदृशपदार्थो व्यमवत् । स्पष्टीकरिष्यते घेदं वक्ष्यमाणशौनकवचोभ्याम् । विज्ञा- (१) कभ,८७६. नेश्वरोऽप्येवम् । 'ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
(२) मस्मृ.९।१६९ स्तु (श्च); मेधा.'सजातीयं' इति इति ज्येष्ठस्यैव पुत्रकार्यकरणे मुख्यत्वात्स न देय इत्ययः । एष पाठः; अप.२।१२८; व्यक.१५७ तु प्र (यं प्र); मभा. मपि निषेधो दातुरेव न प्रतिग्रहीतुरित्यपि सः। स्यादयं प्रति. २८३३ चक्षणम् (वर्जितम्); गौमि.२८।३१ मभावत्; उ. पेधो दातुरेव यद्येतस्य ज्येष्ठदान निषेधकता स्यान्न तु साऽ- २।१४।२ छ (ता) शेष मभावत् ; मवि. 'विचक्षण' इति स्ति । मानाभावात् । 'पुत्रीभवती' त्यनेन पत्रित्वमात्रोक्त्या कचित्पाठः; स्मृच.२८८; विर.५७२ तु प्रकुर्याचं (यं प्रकुऋणापाकरणोक्तिमात्रपरत्वाच्च । अत एव 'पितृणामनण
वीत); स्मृला.६९ तु (य) यं (तi) स विशेयस्तु कृत्रिमः (तमाहुः चैव स तस्मात्सर्वमहतीत्युत्तरार्ध संगच्छते । सर्वे द्रव्यम् ।
कृत्रिम सुतम् ); सुबो.२।१३२ धिं (वणिं); दीक.४४,
व्यनि.तु प्र (पति) णक्षम् (क्षणः); नृप्र.३९; चन्द्र.१७६ तु दत्तकश्च पुमानेव भवति न कन्या । स शेयो दत्रिमः सुत'
प्रकुर्याय (यं प्रकुर्वीत) विशेयस्तु कृत्रिमः (ज्ञेयः कृत्रिमः सुतः); इति संज्ञासंज्ञिसंबन्धबोधकवाक्यगतेन स इति सर्वनाम्ना
व्यप्र.४७९ तु प्रकुर्याय (यं प्रकुर्यातां); बाल.२।१३१ विरमातापितृकर्तुकप्रीतिजलकगुणकापन्निमित्तकदानकर्मीभून
वत् : २।१३२ मस्मृवत् ; समु.१३७ धं (घो) क्षणम् (क्षण:); शेष अपगतम् ।
कृभ.८९१ दोष (दोषे) विज्ञेयस्तु कृत्रिमः (शेयः कृत्रिमः सुतः).