________________
१३०४
व्यवहारकाण्डम् क्षेत्रजः
(१) चशब्दः पठितुं युक्तो 'माता पिता चेति न यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा। वाशब्दः। न ह्यभयोरपत्यमन्यतरानिच्छायां दातुं युक्तम् । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ अथापि वाशब्दः पठ्यते । तथा चोक्तम्-'माता पिता वा
(१) व्याधितस्याप्रतीकारराजयक्ष्मादिव्याधितस्य । दद्यातां', 'तयोरपि पिता श्रेयान्' इति कार्यान्तरविनियोगअवशिष्टं स्पष्टम् ।
मेधा. विषयमेतत् । ननु स्वत्त्वापत्तौ मातुः स्वमिति पितरि पुत्रं (२) तरूपं भार्या तस्यां सवर्णाद्वा देवराद्वा सपि- प्रति दातृत्वं नास्ति । सत्यं, पितृत इति वचने 'अभावे ण्डाद्वा जातः । स्वधर्मेण क्षेत्रजोत्पत्तिधर्मेण घृताभ्यङ्गा- बीजिनो मातेति विनियोगविशेषविषयत्वात् । आह च दिना स्वपुत्रः क्षेत्रजः।
मवि. वसिष्ठः (वस्मृ.१५१५) 'न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाच्च' - (३) यो मतस्य नपुंसकस्य प्रसवविरोधिध्याध्युपेसस्य इति । सदृशमित्युक्तं, सदृशं न जातितः । किं तर्हि, वा भार्यायां घृताक्तत्वादि नियोगधर्मेण गुरुनियुक्तायां कुलानुरूपैर्गुणैः । क्षत्रियादिरपि ब्राह्मणस्य दत्तको युज्यते। जातः स क्षेत्रजः पुत्रो मन्वादिभिः स्मृतः। ममु. प्रीतिग्रहणं लोभादिना प्रतिषेधार्थम् । मेधा. . (४) क्षेत्र लक्षयति-य इति । प्रमीतस्येति (२) आपद्ग्रहणादनापदि न देयः । दातुरयं प्रतिपतिताद्युपलक्षणम् । क्लीबस्येत्यपत्यजनकत्वाभावपरं तेन षेधः ।
_ *मिता.२।१३० पाण्डवाः संगताः । अत्र तु प्रयाजादिवत्पाठक्रमो (३) तत्र यो मातापितृभ्यां पित्रा वा मात्रा. वा विवक्षितस्तेन पूर्वपूर्वाभावे उत्तरोत्तरस्यैवाधिकारिता। भत्रनुमत्या यस्मै दत्त: स तस्य दत्तको नाम पुत्रो क्षेत्रजः क्षेत्रमत्र पत्नी तत्र जातः ।
मच. भवति । 'माता पिता वेति । अद्भिरिति सकलदान. (५) अत्र सर्वत्र जीवति क्षेत्रिणि व्याध्यादिप्रतिरुद्ध धर्मोपलक्षणार्थम् । आपदि दुर्भिक्षादौ । अथवा ग्रहीतु. पत्रोत्पादने, यथायोग गरूणां भर्तरपि नियोगः संविच्च । रापदि सुताभावे । सदृशं दातुर्ग्रहीतुश्च सवर्णम् । प्रीतिमृते तु गुरूणामेव । तथा च क्षेत्रजो द्विविधो द्विपितृक: संयुक्तौ न भयादिसंयुक्तावित्यर्थः । +अप.१९२८ क्षेत्रिकपितृकश्च ।
व्यप्र.४७४ (४) माता पितर्यसति । आपदि स्वतः तस्य रक्षणादत्तकः शक्तौ । .
मवि. माता पिता वा दद्यातां यमद्भिः पुत्रमापदि। (५) द्भिरिति पुत्रदान विधानस्योपलक्षणार्थम् । सहशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः * प्रीतिसंयुक्तं न तु लोभादिसंयुक्तम् । स्मृच.२८८ * दमी.व्याख्यानं 'नैकपुत्रेण कर्तव्यं' इति शौनकवचने
(६) माता पिता वा परस्परानुज्ञया यं पुत्रं परिग्रहीतु: द्रष्टव्यम् ।
| समानजातीयं तस्यैव पुत्राभावनिमित्तायामापदि प्रीति' (१) मस्मृ.९।१६७; व्यक.१५५, मभा.२८३३; युक्तं न तु भयादिना उदकपूर्व दद्यात सदस्त्रिमाख्यः स्मृच.२८८; विर.५५५ पुत्रः (शेयः) स्मृतः (सुतः); पुत्रो विज्ञेयः ।
ममु. सुयो.२२१३२ स्तल्पजः (स्त्वप्रज) व्याधि (पति) वा (च); (७) सदृशं सवर्ण भर्तरि प्रोषिते मृते वा आपदि व्यनि.; स्मृचि.३१ वा (च); नृप्र.३९ स्वधर्मेण (धर्मेण वि); केवलं मातुरधिकारो दाने तथा मातरि मृतायामुन्मादाव्यप्र.४७४ ; बाल.२।१२९ वा (च) शेषं विरवत् : २।१३२; दियुक्तायां वा आपदि केवलं पितुरधिकारः । अन्यथो. समु.१३७ व्याधि(पति).
भयोरपि सहैव । आपदीत्यापच्छब्दोपादानादनापदिन (२) मस्मृ.९।१६८; मेथा. पिता वा (पिता च); मिता. २।१२८; अप.२।१२८ क्तं (क्तौ); व्यक.१५७ दत्रिमः सवि. मितागतम् । + विर. अपगतम् । शेपं अपगतम् । (दत्तकः); मभा. २८१३३; स्मृच.२८८; विर.५६७ अप- चन्द्र.१७५ पिता वा (पितरौ) तं (क्तौ); दमी.४ पू., वत् ; स्मृसा.६९ पिता वा (पितरौ) दत्त्रिमः (दत्तकः); २९उत्त.:५७; व्यप्र.४७६; संप्र.२११ उत्त.: २२४ पू.; मपा.६५२; सुबो.२।१३२; दीक. ४४ अपवत्; व्यनि.; नृप्र. व्यम.४७; सिन्धु.८६५, बाल.२।१.३ २,२।१३५(पृ.२३.७); ३९; सवि.३९१ (=) संयुक्त (युक्तं च) दत्त्रिमः (दत्तकः); समु.९४,१३७; दच.५.