________________
.१३००
व्यवहारकाण्डम्
पत्यस्य पत्नीरहितस्य मृतपुत्रस्य पितुर्धनग्रहणप्रसक्तौ । दद्यात्' इति । अथापि पितुरन्यस्य सपिण्डीकरणमेव नतन्निवारणार्थमिदं वचनम् ।
करिष्यत इत्युच्यते तदपि न निषेधाभावात् लक्षणायाः (६) एतच्च यदा अपुत्रायास्तस्याः कुमारी न भवति संनिकर्षो विशेषाभावालक्षणविशेषापरिज्ञानेऽनवगम भगिनी वा, तदा बोद्धव्यम् । विर.५२० त्वमेव स्मृत्यादिबलेन च प्रकरणत्यागस्येति विरोधप्रसंग(७) इति, तत्पश्चादुत्पन्नभ्रात्रभावे वेदितव्यम् । स्तद्विशेषो हि पदार्थः प्रकरणादुत्कृष्यते द्वादशोपसदो
पमा.५५५ । हीनस्येतिवत् । अकृता वेत्यस्य चान्यपरत्वमुक्तम् । (८) अजातपुत्रा पुत्रिका म्रियेत चेद्धनं तद्भर्तुरेवे
मेधा. त्याह --अपुत्रायामिति । अविचारयन् पत्रिकापुत्रस्य (२) अकृताजातस्यापि दौहित्रस्याधिकारमभिदमातामहसंबन्धित्ववत्तद्धनं तस्येत्यन भिशङ्कः । पुत्रस्यैवा- धाति ।
दा.१८१ न्यार्थत्वं न तु पत्न्याः अतोऽस्य तद्धनस्वत्वमिति भावः। (३) अकृता पुत्रिकात्वेनापरिभाषिता । सदृशात्
मच..
नोत्तमादधमाद्वा । कृतापुत्रो दद्यात्प्रथमं पिण्डं सर्वदा, (९) अपुत्रिकं भर्तेवाहरेन्न पुत्रिकापितव्यादयः। स एव धनं हरेत्सदैव । अकृतापुत्रस्तु पुत्रपत्नीदुहित्रभाव
नन्द. एव ।
मवि. अकृता वा कृता वाऽपि यं विन्देत्सदृशात्सुतम् ।
(४) अकृता वा कृता वेति पुत्रिकाया एव द्वैविध्य, पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ।
तत्र 'यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरमि'त्यभि(१) अधस्तनोपरितनवाक्यपर्यालोचनया पुत्रिकापुत्र
धाय कन्यादानकाले वरानुमत्या या क्रियते सा कृताविषय एवायमतिशयोक्त्या प्रतीयते । अकृताया अपि
| ऽभिसंधिमात्रकृता वाग्व्यवहारेण न कृता। तथा गौतमः
'अभिसंधिमात्रात्पुत्रिकामेकेषामिति । अत एव 'पुत्रिदुहितुः पुत्रो मातामहधनभागित्युक्तं किं पुनः कृताया
काधर्मशङ्कयेति प्रागविवाह्यत्वमुक्तम् । पुत्रिकैव कृताइत्येवमन्यशेषत्वात्पुत्रिकाया विधिष्वानर्थक्यप्रसङ्गान्न
ऽकृता वा पुत्र समानजातीयाद्वोदरुत्पादयेत्तेन दोहित्रेण दौहित्रस्य रिक्थप्राप्त्यर्थः। ननु च स्मृत्यन्तरे दौहित्रमा
पौत्रकार्यकारणात्पौत्रिकेयवान्मातामहः पौत्री। तथा चासौ त्रस्य पिण्डदानाधिकारः श्रूयते 'मातामहानामप्येवमि'ति।
तस्मै पिण्डं दद्यात् । गोविन्दराजस्त्वकृता वेत्यपुत्रिकैव इहापि प्रकरणं हित्वा श्रुतिवाक्यसामर्थेन दौहित्रमात्रविषयतैव प्रतिपत्त न्याय्या। 'दद्यापिण्डं हरेद्धनं' इति ।
दुहिता तत्पुत्रोऽपि मातामहधने पौत्रिकेय इव माता
मह्या दिसत्त्वेऽप्यधिकारीत्याह । तन्न, पुत्रिकायाः पुत्रतथापरमुक्तं 'दोहित्रो ह्यखिलं रिक्थम्' इत्यादि। अत्रोच्यते
तुल्यत्वादपुत्रिकातत्पुत्रयोरतुल्यत्वेन तत्पुत्रयोस्तुल्यत्वायोयदुक्तं मातामहानामिति तद्बहुवचनं किं व्यक्त्यपेक्ष्यमुत्त
ग्यत्वादिति ।
ममु. लक्षणया प्रमातामहाद्यभिप्रायेण, व्यक्तिपक्षे एकस्यैव
(५) अत्राकृता वेति दृष्टान्तार्थम् । कृतायाः पुत्रिमातामहस्य पिण्डदानं प्राप्नोति श्राद्धादिवत् । तच्च सपि
कायाः सुतस्य पुत्रत्वेन अर्धाशभागित्वादप्रतिबन्धदायाण्डीकरणे कृते विरुद्धम् । एवं ह्याहुः 'अत ऊर्व त्रिभ्यो
हत्वस्योक्तेः। यथा कृतायाः पुत्रेण मातामहः पौत्री तथा* मिता., पमा., व्यनि., व्यप्र., विता. एषु ग्रन्थेषु इदं
ऽकृताया अपि पुत्रेणेति । अनेन 'कुर्यान्मातामह श्राद्धं वचनं दौहित्रसामान्यपरतया संगृहीतं, न पौत्रिकेयपरतया ।
नियमात्पुत्रिकासुतः' इत्यपि परास्तम् । पुत्रिकासुतस्य (१) मस्मृ.९।१३६; मिता.२।१३५, दा.१४४-१४५,
पुत्रमध्ये पाठा(पत्नी)त्पौत्र एव पुत्रिकासुतशब्दवाच्य १८०पमा.५२५; व्यनि.शात्सु (शं सु); सवि.४१५.४१६,
इति । अनयोर्मानववैष्णवयोः वचनयोः तात्पर्यवर्णने ४२५ शात्सु (शं सु) हरेद्धनम् (धनं हरेत्): ४२७ शात्सु (शं सु); व्यप्र.४८१,५२१ व्यउ.१५४ अकृ...कृता (अक्षता वा
विवदन्ते वृद्धाः । दौहित्रस्य मातामह श्राद्धं सकारणमेव क्षता); विता.४०२ (अकृतो वा कृतो वापि यो विन्देत् सदृशं पितृश्राद्धवन्निष्कारणं न भवतीति । तथाहि- 'यो यत सुतम्।) पौ (पु); बाल.२।१३५ (पृ.२२३); समु.१४१ हरे- आददीत स तस्मै श्राद्धं कुर्यादिति विष्णस्मरणात् । 'श्राद्धं द्धनम् (धनं हरेत); दच.७ (-).
मातामहानां तु अवश्यं धनहारिणा । दौहित्रेणार्थ