________________
१२९८
व्यवहारकाण्डम्
(२) औरसपौत्रिकेयसमवाये औरसस्यैव धनग्रहणे | उद्धारविषये ज्येष्ठता नादरणीया । +ममु. प्राप्ते मनुरपवादमाह-पुत्रिकायामिति । मिता.२।१३२ (६) अनु पत्रिकाकरणात् । स्त्रियाः पुत्रिकात्मिका(३) तत्र पुत्रिकौरसयोस्तुल्यांशित्वं न पुनः पुत्रिकाया
याः।
विर.५४१ ज्येष्ठत्वेन विंशोद्धारार्हता, तदाह मनुः-पुत्रिकायामिति ।
(७) मिताटीका- औरसपौत्रिकेयसमवाय इति । स्वतो ज्येष्ठपुत्रकार्याकरणात् स्वपुत्रद्वारेण पुत्रिकायाः
औरसपुत्रस्य पुत्रिकायाश्च सद्भाव इत्यर्थः । पिण्डदातृत्वात् । न च पुत्रिकायामेव प्रथम पुत्रे जाते
*सुयो.२।१३२ तदनन्तरमौरसपुत्रोत्पत्तौ पुत्रिकापुत्रस्य ज्येष्ठांशता भवेदिति वाच्यं तस्य पौत्रत्वात् । तदाह मनु:-'अकृता
(८) अनुजायते पुत्रिकाकरणात्पश्चाज्जायते स्त्रीग्रहवा कृता वापि यं विन्देत् सदृशात् सुतम् । पौत्री
णात्तदपत्यस्याप्युपलक्षणम् ।
नन्द, मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥ पुत्रिका हि पुत्र
अपुत्रायां मृतायां तु पत्रिकायां कथंचन । स्तस्याः पुत्रः पौत्र एव भवति तद्वांश्च पौत्री भवति न धनं तत्पुत्रिकामा हरेतैवाविचारयन् ।। च ज्येष्ठत्वेन पौत्रस्यांशातिरेकः श्रुतोऽस्ति । यत्तु वसिष्ठ- (१) अस्वामित्वात्तु पुत्रिकाया भर्तुरप्राप्तधनसंबन्ध वचनं 'अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् । उच्यते। अथ किं पुत्रिका विवाहेन संस्क्रियते उताहो न, अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥' किंचन यदि संस्क्रियते भावासौ भवति । भार्याकरणो (वस्मृ.१७/१८) पुत्रिकापुत्रस्यैव पुत्रत्वं वदति तेन | हि विवाहः। ततश्च तद्धनं ....(पुत्रिकाभता हरतवा. पुत्रिकायास्तत्पुत्रस्य च पुत्रत्वं, तन्न, मनुविरोधात् पिण्ड- | विचारयन् । यदि) न संस्क्रियते कन्यागमनं प्राप्नोति दानमात्रयोगात् पुत्रत्वमस्य गौणं तद्वारेणैव पुत्रिकायाः स्वदारनिरतः सदा' इति नियमातिक्रमश्च, यथेच्छसि पिण्डदातृत्वादेकस्य स्वतोऽन्यस्य तद्योगात् । पुत्रिकी- तथास्तु । ...... ननु चास्मिन्पक्षे श्लोकोऽयमनर्थकः। रसयोस्तु सवर्णत्वे सति पूर्वोक्त विभागों बोद्धव्यः, अस- नैष दोषः। परिपूर्णत्वायार्थवादस्य यथैतदीयमपत्यं न वर्णत्वे तु तयोरसवर्णोरसपुत्रवदेव विभागः पुत्रिकौर- भर्तस्तथा धनं न वेत्याशङ्कानिवृत्त्यर्थों युक्त एव सयोः समानत्वात् । यदि च कृतापि पुत्रिका पुत्रमनुत्पाद्यैव | श्लोकारम्भः । बहवश्वार्थवादिनो मानवाः श्लोकाः । विधवा भूता वन्ध्यात्वेन हि वावधुता तदा तस्याः अथवा पुनरस्तु न संस्क्रियत इति । ननु चास्मिन्पक्षे पितृधनेऽनधिकारः, स्वधाकरपुत्रार्थ पुत्रिकायाः कृतत्वात् कन्यागमनं प्राप्नोति । किं कृतं तथाविधायां जातो तदभावे दुहित्रन्तरतुल्यत्वात् । *दा.१४४-१४६ मातामहस्य पुत्र इति सिद्धे गन्तुर्विध्यतिक्रमनिरूपणेन
(४) यद्येवं ज्येष्ठत्वात्पुत्रिकापुत्रस्य ज्येष्ठस्य ज्येष्ठभागो प्राकरणिकम् (१) । न च तानीमानि न पतनीयानि । देय इत्यत आह-पुत्रिकायामिति । पुत्रो जायते माता- | ...... किं पुनर्भवान् कन्याशब्दार्थ मत्वा चोदयति महस्य । ज्येष्ठता गुणविशेषकृता विद्या दिगुणाभावान्नास्ति कन्याग्रहणं प्राप्नोतीति । त्रिधा हि कन्या एका तावदतद्वारा तु पुत्रिकापुत्रस्यापि न ज्येष्ठताऽस्तीत्यर्थः। प्रवृत्तपंप्रयोगा । तथा ...... संस्कारहीना, प्रथमे
+मवि. वयसि वर्तमाना च, तत्र यदि तावत्पुंसाऽसंप्रयुक्ता (५) कृतायां पुत्रिकायां यदि तत्कर्तुः पुत्रोऽनन्तरं 'अञ्जसा अयं प्रयुङ्क्ते इति ऊढाया अपि प्राथमिकासंजायते तदा तयोविभागकाले समो विभागो भवेत् ।
+ मेधागतं, दायभागस्यावतरणिकागतं च । नोद्धारः पुत्रिकायै देयः । यस्माज्ज्येष्ठाया अपि तस्या
* शेषं दायभागस्यावतरणिकावत् । x पमा., विचि., सवि., विता. मितागतम् ।
(१) मस्मृ.९:१३५; दा.१७९, अप.२।१४५ अपुत्रा * मभा. दागतम् । चन्द्र, दायभागोद्धृतावतरणवत् । । (अप्रजा) ते (दे); व्यक.१४९; विर.५२०; पमा.५५५ ते ज्यवहारप्रकाशे सर्व दायभागव्याख्यानं शब्दभेदेनोवृतम् ।। (च्चे); स्मृपा.६४ रत्न.१६४; चन्द्र.८८ धनं तत् (तद्धनं); + मच, मविगतम् ।
बाल.२।१४५ (पृ.२५६,२६७); समु.१३८.