________________
ममु.
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२९७ अत एव विज्ञानेश्वर एतत्सर्व विहार्यतत्प्रकरणस्थमपि । तयोहि मातापितरौ संभतौ तस्य देहत:। 'अकृता वे'त्युक्त्या साधारण मनुवाक्यमात्रं संमतित्वेनाह। (१) पूर्वशेषोऽयमर्थवादः । कथमविशेषस्तयोहि यद्यपि मानवे पुंस्त्वैकवचनाभ्यां दौहित्रस्यैव धनभाक्त्व- मातापितराविति ।
मेधा. मायातीति तावदेव विज्ञानेश्वरेण चशब्दसमुच्चेयमुक्तं | (२) यदि पुत्रिकायां कृतायां पत्रो जायते मातातथापि दौहित्राभावे दोहित्र्यास्तत्वमपि च समुच्चेयम् । | महस्य तदा दुहित्रपेक्षया पुत्रस्याभ्यर्हित्तत्वादधिकभागता'अप्रजःस्त्रीधनं भर्तुरि'ति वक्ष्यमाणेनाप्रजःस्त्रीधनोद्देशेन स्थित्याशङ्कां निवारयति-पौत्रेति । मातापितरौ पिता च भर्तुदुहितृदौहित्र्यादेश्च संबन्धविधानेनोद्देश्यविशेषणत्वेन | माता चेत्यर्थः। अत्र च दुहितुः पुत्रस्थानीयत्वात्तस्याश्च स्त्रीत्वादेरविवक्षितत्वेन 'दुहितणां प्रसूता चेदि'त्यस्य स्त्रीत्वेन बहिरङ्गत्वात्साम्योक्त्यसंभवात्पौत्रदौहित्रोपादानपितृधनेऽपि तुल्यत्वात् । एवंरीत्या 'मातुहितर म्। तेन पुत्रतुल्यत्वात्पौत्रस्य तुल्यत्वाच्च दौहित्रस्य इति मारदस्याप्यत्रानुकूलत्वात् । युक्तं चैतत् । यथा पुत्रेण साम्यमित्युक्तम् ।
मवि. मातृधनग्रहणे दुहितृदौहित्रपुत्रपौत्रादिक्रमस्तथा पितधने (३) पौत्रपौत्रिकेययोलोके धर्मकृत्ये न कश्चिदिशेपुत्रपौत्रप्रपौत्रपत्नीदुहितृदौहित्र्यादिक्रमस्य प्रत्यासत्ति- | षोऽस्ति । तारतम्येन न्यायप्राप्तत्वात् । 'स्त्रीधनं दुहितणामप्रत्तानाम- (४) पौत्रतुल्यत्वाभिधानेन यथा पुत्राभावे पौत्रः प्रतिष्ठितानां चेति गौतमवचनस्य (गोध.२८।२२) तथा दुहित्रभावे दौहित्रः।
दात.१९१ पितृधनेऽपि समानत्वादित्यनुपरमेवोक्तवता विज्ञानेश्वरेण | (५) समाधिकारितेति भावः।
मच. सूचितत्वात्तसंमतमपीदम् । अन्यथा दौहिन्याः पूर्वत्र (६) मातापितराविति च न यथाक्रममन्वयः । किन्तु वक्ष्यमाणेषु च स्वतो नोक्तत्वादनन्तर्भावाच्च पितृधन- पौत्रस्य पिता दौहित्रस्य माता तस्य धनस्वामिनो देहतः विषये तस्या अनधिकारस्यैवापत्तिरिति महान् दोषः। संभूतौ इति यथायोग्यम् ।
व्यप्र.५२२ अग्रे यथाकथंचिदन्तर्भावे तु प्रथमं धनग्रहणे प्रत्यासत्ते- पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते। । नियामकत्वबोधकमन्वादिविरोधः स्पष्ट एव । अत | समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः॥ एवाग्रे भ्रात्रनन्तरमेव तत्सुतोक्तिरितीति ।
(१) समस्तत्र तुल्यो विभागो जातेन पुत्रेण । ज्येष्ठां. बाल.२।१३५(पृ.२०७)
शनिषेधः ज्येष्ठता नास्ति हि स्त्रियाः, रिक्थभाग एव (१२) दुहितृपर्यन्ताभावोपलक्षणम् । अन्यथा पत्नी ज्येष्ठता निषिध्यते न त्वस्यां गुरुवृत्तौ। +मेधा. दुहितरश्चैवे'त्यादियाज्ञवल्क्यप्रभृतिविरोधः स्यात् । एतेन * बाल.व्याख्यानं 'दोहित्रो ह्यखिलं रिक्थं' इति मनुवचने उक्तवचनात् पुत्राभाव एव दुहितृसत्वेऽपि दौहित्राधि. (पृ.१२९६) द्रष्टव्यम् । कार इति गोविंदराजमतं निरस्तम् । मैथिलास्तु 'पत्नी
x विच. दातवत् ।
___ + विच., भाच. मेधागतं, मविगतं च ।। दुहितरश्चेति वचनबोध्याधिकारिणां सर्वेषां पश्चात्
| नास्ति); व्यनि. पौत्र (पुत्र); दात.१९१ दावत्; व्यप्र. दौहित्राधिकारमाहुस्तदतीव मन्दम्। 'पौत्रदौहित्रयोर्लोके
५२१; विता.४०२ दावत् बाल.२०१३५ (पृ.२०७ दावत्, इत्यादि पूर्वोक्तमनुवचने दौहित्रस्य पौत्रतुल्यत्वाभि
२२३): २११४५ (पृ.२६२); समु.१४१ लोके (कार्य) शेषं धानेन यथा पुत्राभावे पौत्रस्य, तथा दुहित्रभावे दौहित्रस्य
पापुनामावपात्रस्य, तथा दुाहत्रभाव दाहित्रस्य दावत् ; विच.१२४... युक्तत्वात् पुरुषत्रयपिण्डदातृत्वेन तस्याधिकोपकारत्वाच्च (१) मस्मृ.९।१३४; मिता.२।१३२; दा.३९,१४४, 'यथा पितृधने स्वाम्यं तस्याः सत्स्वपि बन्धुषु । तेनैव अप.२।१३२; व्यक.१५२; मभा.२८॥३४, गौमि.२८१ तत्सुतोऽपीष्टे मातृमातामहे धने ॥ इति वचनाच्च ।। १६,३२, उ.२।१४।२; विर.५४१; पमा.५१४, मपा.
विच.१२५ ६५४, स्मृसा.६६, रत्न.१४२, विचि.२३४, व्यनि. 'पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः। ।
उज्येष्ठ (च्छष्ठ); स्मृचि.३३, नृप्र.३९, सवि.३९२, चन्द्र.
९०, व्यप्र.४८१; ध्यउ.१४८; विता.३६५, बाल.२। (१) मस्मृ.९४१३३; दा.१८० न विशेषोऽस्ति (विशेषो । १३५ (पृ.२१६); समु.१३८, विच.७२.
-
-