________________
१२९६
व्यवहारकाण्डम्
पुत्रः समानजातीयायामूढायां जातोऽपि नैव बीजिनो | तात्पर्य, किं तु स्वपुत्रतायाम् । यदासावृक्थहरस्तदा स रिक्थं हरेनापि पिण्डं दद्यात् । अन्यो हि जन्यजनक- एव मातामहाय यथैकोद्दिष्टं तपितृपितामही चादाय भावोऽन्यश्चापत्यापत्यवत्संबन्धः । अजनका अपि क्षेत्र- पार्वणं यथा करोति तथा स्वबीजिनेऽपि कुर्यात् । जादिभिरपत्यवन्तो, जनकाश्च विक्रीतापविद्धादिपितरो पिण्डद्वयदान विधिः श्राद्धद्वयविधिपरः । द्यामुष्यायणस्य नैवाजीगर्तादयः पुत्रवन्तस्तथा चौरसलक्षणे 'स्वक्षेत्र' इति श्राद्धविधानं श्रुतौ श्रुतम् ।
xमवि. स्वग्रहणं, क्षेत्रं च पुत्रिका पितुरेव, भर्ता हि तस्य (४) पौत्रिकेयत्वेन जनकधनग्रहण पिण्डदानव्यामोहचानुविधेयवर इति मातृकुलेऽस्वामी । तस्मादेवं निरासार्थ वचनम् ।
+ममु. तद्वक्तव्यम् । यस्मिन्पक्षेऽविद्यमानान्यपुत्रः पुत्रिकाभर्ता (५) (बालरूपमते) इदं पि(प)त्राद्यभावे एव, 'पत्नी पुत्रिकापुत्रश्चाखिलद्रव्यहारी तस्मिन्पक्षे । येन कार्यमतः दुहितर' इति क्रमाविरोधात् , दुहित्रभावे च पितुः । पिण्डदानं, यदा तु बीजी सपुत्रः संपद्यते तदा स
स्मृसा.१३० पुत्रिकापुत्रो नैव बीजिने पिण्डं दद्यात् । ननु दौहित्र । (६) एतत्तु द्वयं पुत्राद्यभावे, 'पत्नी दुहितर' इत्यादिइत्युच्यते । पौत्रिकेय इत्यर्थः । यथा मातामहपक्षे क्रमानुरोधात्।
विचि.२३९ पितुरपि यो हरेत्तत्रापि स दद्यादिति श्रूयते । न पुनः (७) पुत्राभावे पौत्रैरेव कार्य,तदभावे दौहित्रैः कर्तपक्षान्तरेऽपि निषेधमनुमापयति । पित्रे मातामहाय | व्यम् ।
... व्यनि. चेत्युभयोरप्राप्तत्वात् द्योतनं परिसंख्येति अनूद्यमाने (८) तत्रैव कैमुतिकन्यायमाह-दौहित्र इति । अपुद्योतनमन्यस्मा एव दद्यात्तद्युगपदुभाभ्यामनेनायमनु- त्रस्य पुत्रान्तररहितस्य स्वपितुर्मातामहस्य वा । अत वादः। तथैव पित्रे मातामहाय च एवं पितामहाय | आह-स इति । नास्य पितृमातामहपक्षे पिण्डदातृत्वं प्रपितामहाय च । तथैव च ततः पराभ्यां द्वाभ्याम् । मातामहमातृपक्षे तु पिण्डदातृत्वमिति भावः । पितुः पुत्रा
मेधा. न्तरासत्वे स्वपितुर्धनस्य न्यायसिद्धत्वात्पिण्डदातृत्वं (२) मातामहदेहात् दुहितुः संभवं दौहित्रस्य धना. विधेयम् । पिण्डदानं श्राद्धाद्युपलक्षणार्थम् । मच, धिकारे हेतुत्वेन निर्दिशति न तु पुत्रिकाकरणं इतरथा (९) दौहित्रमात्रस्यैव मातामहधनाधिकारं दर्शयतितदेव निर्दिशेत् । तथा व्यक्तमाह स एव-'अकृतेति ।। दौहित्रो ह्यखिलमिति । पितुरिति मातुः पितुरिति अकृताजातस्यापि दौहित्रस्याधिकारमभिदधाति । किञ्च व्याख्येयम् । अत एवाग्रे मातामहाय चेत्याह । अथवा स्मृतिषु दौहित्रपदमपुत्रिकाजातपरं नियतम् । यथा यथा स स्वपितुरखिलं रिक्थं गृह्णाति तथाऽपुत्रस्य बौधायन:-'अभ्युपगम्य दुहितरि जातं पुत्रिकापत्रम्'। मातामहस्यापि । स्वयमेव तत्पुत्रकार्यकारित्वात् । तदेवाह अन्यं दौहित्रम् । विद्यादित्यनुवर्तते। अत एव भोजदेवे -स एवेति । स्वपित्रे मातामहाय चेत्यर्थः। केचित् नापि कृताकृतदुहिनाधिकारे बृहस्पतिरित्यभिधाय 'यथा | 'अपुत्रपौत्र' इति यथाश्रुतविष्णुवचनात्पत्नीदुहितृतः पितृधने स्वाम्यम्' इति वचनं लिखितम् ।
प्रागदौहित्रस्य धनाधिकारमाहुः। तत् योगीश्वरविरोधात्
दा.१८०-१८१ / 'तथैव तत्सुतोऽपि' इति बृहस्पतिवचनेऽपि दुहितृतस्तस्य (३) न केवलं मातामहस्य धनं हरेदपि तु पितः| जघन्यभावावगतेयम् । व्यप्र.५२१-५२२ बीजिनः स्वमातृभर्तुरप्यपुत्रस्य पुत्रान्तरशून्यस्य दौहित्र: (१०) दुहित्रभावे दौहित्रो धनहारी। विता.४०१ पुत्रिकापुत्रो धनं हरेत् , तद्बीजप्रभवत्वादस्य ज्ञात्यन्तरा- | (११) मिताटीका- यद्यपीदं सर्वं ('मातुस्तु यौतकं' इ.. पेक्षयाऽन्तरङ्गत्वात्। पुत्रिकापुत्रनियमे च स मे पुत्र | त्यादिश्लोकचतुष्टयं, (मस्मृ.९।१३१,१३२,१३३,१३९) इत्यभिधानस्य न ममैव पुत्र इतीतरपुत्रत्वव्यवच्छेदने | पुत्रिकापुत्रविषयं प्रकरणात् , व्याख्यातं च मेधातिथिना
तथैव, तथापि न्यायसाम्यादत्र संमतित्वेन लिखितम् । * शेषं 'यथा पितृधने स्वाम्यं' इति बृहस्पतिवचनव्याख्याने द्रष्टव्यम् ।
x नन्द. मविगतम् । + शेष मेधागतं मविगतं च।