________________
१२९५
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च (१) स्वायम्भुवं पुत्रिकाभिप्रायेणैवाह-यथैवात्मेति ।। औरसपुत्रवत् सत्यामपि पल्यां पितृरिक्थहरत्वम् ।
विश्व.२११४० पल्यभावे रिक्थग्राहिताबोधकेषु 'पत्नी दुहितरश्च'त्यादि(२) 'यदपत्यं भवेदस्यां तन्मम स्यात्' इत्युक्तम् । वचनेषु दुहितृशब्देन ग्रहीतुमुपयुक्तत्वात् । रत्न.१५४ अपत्यं च ऋक्थभाक् । अतः पितरि मृते पुत्रिकाया (८) पत्न्यभावे दुहितरोऽपुत्राविभक्तासंसृष्टिधनअनुत्पन्नपुत्राया धनहरत्वमप्राप्त विधीयतेऽर्थवादेन । भाजः। तथा च मनु:-यथैवात्मेति । तिष्ठन्त्यामित्यतस्यामात्मनि पुत्रनिमित्तं तिष्ठन्त्यामेव धनं, न पुत्रो- नादरे सप्तमी, तामनादृत्येत्यर्थः। =व्यप्र.५१७ त्पत्तिस्तदीयात्र युज्यते । अथवा तस्यामात्मभूतायां 'दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ।। पितृरूपायामिति । 'पुत्रेण दुहिता समेति सामान्यवचनो (१) दौहित्र एव च हरेदपुत्रस्यानौरसपुत्रस्याखिलं दुहितृशब्दः प्रकरणात्पुत्रिकाविषयो विज्ञेयः। मेधा. धनं हरेत् । सति त्वौरसे यावानंशस्तं वक्ष्यति। अत्रापि
(३) पल्यभावे दुहितुरधिकारः । तत्र मनुनारदो पुत्रिकापुत्र एव दौहित्रो न सर्वत्र, पूर्ववत्प्रकरण- यथैवात्मेति ।
+दा.१७५ त्यागस्य यौतकविषयत्व एवं प्रमाणसंभवात् । मेधा. (४) आत्मनि आत्मतुल्यपुत्रसमायामित्यर्थः। (२) पुत्रिकायां त्वकृतायामपुत्रस्य धनं पल्यभाव स्मृच.२९५ एव दुहितृदौहित्रगामि ।
मवि. (५) आत्मस्थानीयः पुत्रः ‘आत्मा वै पुत्रनामासी'ति । दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुहरेत् । मन्त्रलिङ्गात्तत्समा च दुहिता तस्या अण्यङ्गेभ्य उत्पाद- स एव दद्याद्वौ पिण्डौ पित्रे मातामहाय च ।। नात् । अतस्तस्यां पुत्रिकायां पितुरात्मस्वरूपायां विद्य- (१) अपुत्रमातामहप्रमातामहाय, पूर्वेणैव पौत्रिकेयमानायामपुत्रस्य मृतस्य पितुर्धनं पुत्रिकाव्यतिरिक्तः दौहित्रस्याखिलं रिक्थहरत्वमुक्तमतोऽयं श्लोकस्तदनुवादेकथमन्यो हरेत् ।
ममु. न पिण्डदान विधानार्थ इति कैश्चिद्याख्यातम् । हरेद्यदीति (६) [हलायुधमते ] इदं पत्न्यभावे वेदितव्यम् । च ते पठन्ति । यस्मिन्पक्षे सर्व हरेत्तस्मिन्नेव पक्षे दद्यात् ।
स्मृसा.१४१ यदा तु 'समस्तत्र विभागः स्यात्' इति पक्षस्तदा न (७) पुत्रग्रहणं पल्या अप्युपलक्षणम् । केचिदाहुः दद्यात् , अन्यथा यो यत आददीत स तस्मै दद्यात्' इत्यदुहितृरिक्थभाक्त्वबोधकानि एतानि वचनानि पुत्रिका- नेनैव पिण्डदाने सिद्धे पुनर्वचनमनर्थकम् । अखिलरिक्थविषयाणीति, तदसत् । 'तृतीयः पुत्रः पुत्रिका विज्ञायते' ग्रहणानुवादश्वानर्थक एव । तदयुक्तम् । 'अपुत्रस्य पितुइति वसिष्ठवचनात् पुत्रकोटिनिविष्टायाः पुत्रिकाया
हरेत्' इत्ययमेवार्थोऽविगीतश्चिरन्तनपाठः । पितृशब्दश्च
जनके प्रसिद्धतरोन मातामहे । अतश्च पुत्रिकाया भर्ता * मवि. मेधावत् ।
यादे तदन्यभार्यायामपुत्रः पुत्रिका च पुत्रवती तदाऽ. + विचि., व्यनि., सवि., व्यप्र., व्यम., विता., बाल.,
नेनैव पुत्रेण जातेन पिता मातामह श्चोभावपि पुत्रवन्तौ सेतु. दावत् ।
वेदितव्यो। यदा तु बीजीतरासु जातपुत्रस्तदा पुत्रिका. + शेषं ‘भर्तुर्धनहरी' इति बृहस्पतिवचनव्याख्याने द्रष्टव्यम् ।
= शेष व्याख्यानं भर्तुर्धनहरी' इति बृहस्पतिवचनोद्धतदावत्; स्मृसा. ७२, १२९,१३४.१३५, १४१; रत्न. स्मृति चन्द्रिकावत् । १५४, विचि.२३८ निछ (जीव); व्यनि., स्मृचि.३२ (१) मस्मृ.९।१३१ विर.५६० च (तु); व्यनि. यथै ... पुत्रः (यथा पुत्रः स्मृतो ह्यात्मा) नारदः; सवि.४१३
स्मृचि.२९ (%) च (तु); बाल.२।१३५ (पृ.२०७). (D) त्रेण (त्रवत): ४१४ उत्त., क्रमेण विष्णुः; नाभा.१४॥ (२) मस्मृ.९।१३२, मेधा. पितुहरेत् (हरेद्यदि): ९।१४० ४७ (8) उत्त.; व्यप्र.५१७; ब्यम.६२, विता.४००;
द्वौ पिण्डौ (पिण्डं च); दा.१८०, विर.५६० पू.; स्मृसा. बाल.२।१३५ (पृ.२०४,२२३,२३६पू.); सेतु.४३ विचि
१३० द्वौ पिण्डौ (तत्पिण्ड); विचि.२३९; व्यप्र.५२१७ वत् समु.१४१.
विता.४०२ पितुर्ह (धनं ह); बाल.२।१३५ (पृ.२०७, १ याय यु.
२२३); विच.१२५. व्य. का. १६३