________________
२२९४ । (३) पुत्रवती पत्रकार्यवती ।
xमच., अपुत्रोऽनेनेति । पुत्रिकापुत्रस्य त्वष्टकाश्राद्धे विशेषो ... (४) पुत्रिणी औरसपुत्रिणी पुत्रत्वातिदेशस्य प्रयो- | यतो मातामहस्य मातामहादिश्राद्धं नास्ति दौहित्रस्याजनं सत्स्वपि सोदरादिषु पूर्वोपदिष्टेरेव पुत्रैः सकलपुत्र-स्तीति ।
मच, कार्यलाभः।
: नन्द. (६) अत्र परिभाष्य दत्तायामुत्पन्नः पुत्रिकापुत्रो पुत्रिका, पुत्रिकापुत्रः, दौहित्रश्च । तेषां श्राद्धकर्तृत्वदाय- मातामहस्येत्युक्तम् । अपरिभाषितदत्तायामपि संभवहरत्वविचारः।
तीति भ्रातृमतीमिति विशेषणं पुत्रिकाकरणशङ्कानिवृत्त्यअपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । र्थम् । अनेन चापरिभाषितापि पुत्रिका भवतीत्याचारयदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम् । मिताक्षरायां निरूपितम् । - व्यप्र.४६९ अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम । (७) पुत्रिकामिवार्थे कन्प्रत्ययः पुत्रानुकारिणीमिअस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥ त्यर्थः ।
नन्द. (१) यदपत्यमस्यां जायेत तन्मे मह्यं स्वधाकरमौर्ध्वः अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः। देहिकस्य श्राद्धादिपुत्रकार्यस्योपलक्षणार्थः स्वधाशब्दः। विवृद्धयर्थ स्ववंशस्य स्वयं दक्षः प्रजापतिः॥ न त्वयमेवोच्चार्यः। तथा च गौतमः-'वितोत्सृजेत् पुत्रिका- (१) प्रजोत्पादनविधिज्ञः प्रजापतिर्दक्षः स एवोदामनपत्योऽग्निं प्रजापतिं चेष्ट्राऽस्मदर्थमपत्यमिति संवाद्य ह्रियते । अर्थवादोऽयं परकृति म। मेधा. अभिसंधिमात्रात्पुत्रिकेत्येकेषाम्' इति यागेन विनाऽपि (२) स्ववंशस्य स्वसपिण्डधारायाः। मवि. भवति पुत्रिका। न तु संवादाभावेन । यद्यप्य भिसंधिः (३) कृत्स्ना दुहितरः पूर्व पुत्रिकाः स्वयं कृतवान् । हृदयात्कृतमुच्यते स तु वचनेन यावन्न ज्ञापितस्तावजा
कात्स्न्येऽथशब्दः।
ममु. माता विप्रतिपद्येत । कुर्वीत पुत्रिकामेष तस्या व्यपदेशः। देदौ स दश धर्माय कश्यपाय त्रयोदश।
मेधा.
। सोमाय राक्षे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ।। (२) अनेन वक्ष्यमाणेन । यदपत्यमित्यादि अभि- (१) सत्कृत्येति । एतदत्र विधीयते । दशेत्यादिधाय दद्यादिति शेषः।
मवि. लिङ्गादनेकपुत्रिकाकरणमपीच्छन्ति । मेधा. (३) अविद्यमानपुत्रो यदस्यामपत्यं जायेत तम्मम (२) दश पुत्रिकाः। प्रीतात्मा पुत्रजन्मतुष्टिमान् । श्राद्धाद्यौर्वदेहिककर स्यादिति कन्यादानकाले जामात्रा
मवि. सह संप्रतिपत्तिरूपेण विधानेन दुहितरं पुत्रिकां कुर्यात् ।। (३) सत्कारवचनमन्येषामपि पुत्रिकाकरणे लिङ्गम् ।
ममु. (४) अत्रापि पुत्रद्वयं पुत्रिकैव पुत्र इत्येकः पुत्रि- यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा। कायामपरः पुत्रः।
व्यनि.
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ (५) पुत्रिकापुत्रस्य भागं विधास्यन् तत्प्रकारमाह
* शेष मेधागतं मविगतं च । ४ममुवद्भावः।
(१) मस्मृ.९:१२८; ब्यक.१५६; व्यनि. पुरा (सुतं) * दमी.च्याख्यानं 'अपुत्रेणैव कर्तव्यः' इति अत्रिवचने । काः (काम्) विवृद्धधर्थ (स्थित्यर्थ तु); व्यप्र.४६८ काः (काम); द्रष्टव्यम् ।
बाल.२।१३५ (पृ.२१८)ऽथ (स्व) काः (काम्) दक्षः (दक्ष); .. (१) मस्मृ.९।१२७; दा.१४४; व्यक.१५६; विर. | समु.१३७ऽथ (हि) काः (काम् ) विवृद्धयर्थं (वृध्यर्थं तु). ५६१ दीक.४४ स्मृसा.६८; व्यनि.; नृप्र.३९; चन्द्र. । (२) मस्मृ.९।१२९; व्यक.१५६, व्यप्र.४६८ बाल. १७५ दस्यां (त्तस्यां); दमी.५ पू.; ब्यप्र.४६८ बाल.२।२।१३५ (पृ.२१८). १३५ (पृ.२१७, २२३); समु.१३७ विच.७२; दच.५पू. (३) मस्मृ.९।१३०; विश्व.२।१४०; दा.१७५. तिष्ठ
(२) मस्मृ.९।१२७ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्। । (जीव) धनं हरेत् (हरेखनम् ); स्मृच.२९५, विर.५९१
ममु.