________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२९६ तथा सति त्रयोदशपुत्रत्वापत्या 'पत्रान् द्वादश यानाह' वार्तिकोक्तिरपि तदंशे योजनीयेत्याग्रहस्तर्हि इत्थं योज्या। इति द्वादशसंख्याविरोधापत्तिश्चेत्यपि बोध्यम् । तथा च एकजातानामित्यत्रैकशब्दःप्रधामपरः। 'माता भस्त्रा पितुः न तस्य तदर्थप्रतिपादने तात्पर्य किं त्वेतदर्थखण्डने पुत्रो येन जातः स एव सः । तस्माद्भरस्व दुष्यन्त माऽवइति बोध्यम् । अत एव वा तत्रैव हेतूपन्यासो न तु मंस्थाः शकुन्तलाम् ॥ इति भारतोक्तेः (भा.१।९५।३०)। तत्रेति भावः।
'बीजस्यैव च योन्याश्च बीजमुत्कृष्टमुच्यते । सर्वभूतप्रसू__नन्वेवं कस्तर्हि वचनार्थ इति चेत् प्रागुक्त एव तिर्हि बीजलक्षणलक्षिता॥' इति मनूक्तेश्च(मस्मृ.९।३५)। वार्तिकसमत इति बोध्यम् । तदनुक्तिस्तु अन्यत्र तस्योक्त. क्षेत्रजे तु वैपरीत्यं वाचनिकम् । तथा चैकपितृकत्वमात्रं वन स्पष्टत्वात् । एतदुक्तिस्तु एकदेश्युक्तार्थान्तरनिरास- विवक्षितम् । बृहस्पतिवाक्ये सहोदरत्वमपि पित्रदरमासूचनपूर्वकविरोधखण्डनमात्रतात्पर्थेणेति । तथा च तत्र दायैव । अत एव सोदरा इत्यनुक्तिः । बहव इति तु नाग्रहोऽपि त्वत्रेति बोध्यम् ।
। तत्र स्पष्टार्थम् । बहवोऽपीति तदर्थः । यद्वा भूयांसोऽपीएतेन आशौचनिर्णयस्था गुरुचरणोक्तिरपि ' त्यर्थः। कपिञ्जलाधिकरणन्यायेन बहुत्वस्य बहुवचनव्याख्याता । तथा च वार्त्तिकैकवाक्यता सिद्धा । बोधितस्य त्रित्वे पर्यवसान मिति व्यवच्छेदाय हि बहव तथा च द्वादशपुत्र भिन्नेन भ्रातृसुतेन तादृशपितृव्यस्य इत्युक्तम् । अथवा तुशब्दस्य चार्थत्वेन व्युत्क्रमेण च प्रागुक्तकार्य सिद्धया तदर्थ पल्ल्यादिसत्त्वे पुत्रान्तरपरिग्रहो सहोदराश्चेति वाक्यान्तरम् । तथा चोभयोरपि तत्प्रतिन कर्तव्य इति तत्त्वम् ।
पादनम् । तदेकवाक्यतया मनुवाक्यस्यापि प्रागुक्त. एतेन 'भ्रातृणामिति सोदरभ्रात्रभावविषयमविभक्त- रीत्या अर्थद्वयं बोध्यम् । अत एवैकयोनिप्रसूतानामिति विषयं चेति न पुत्रत्वातिदेशोऽयम् । अतस्तत्र सति एका- स्मृतिसारसमुच्चयोक्तपाठः संगच्छते । अत एव पुत्रवादशपुत्राः प्रतिनिधयो न कार्याः स एव भ्रातृणां पिण्ड- नित्यत्र पुत्रपदं मातापित्रन्यतरजन्यपरम् । तत्र जाते दोऽशहरश्च' इति वाचस्पतिमेधातिथिकल्पतरुरत्नाक- इत्युक्तिस्वारस्याच्च । एवं च तद्विषयता तत्र स्पष्टैवेति । रायुक्तं परास्तम् । उक्तयुक्तेः द्वादशपुत्राभावे पत्नीत्या
बाल.२।१३५ (पृ.२२५-२२९) दिमूलोक्तेश्च । अत एव 'तस्माद्दत्तकपुत्रप्रशंसेयमिति सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । विज्ञानेश्वर इति' इति निर्णय सिन्धूक्तं दिनकरोद्योतोक्तं, सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ।। 'भ्रातृणामित्यादि पुत्रित्वातिदेशपरं तत्फलं तु पुन्नाम-: (१) एवमेकस्यां सपन्यां पुत्रवत्यामन्यस्यामनपत्यानरकाप्राप्तिः पुंसः स्त्रियाः सपिण्डानाइत्वमुभयोः कृत्रि- यामपि नियोगो न कार्य इत्याह-सर्वासामिति । मवि. माद्यकरणं च' इति मिश्रादि भिरुक्तं चापास्तम्। । (२) एकपतिकानां सर्वासां स्त्रीणां मध्ये यद्येका
नन्वेवमपि मन्वादिवाक्यस्योक्तार्थकत्वे न भीष्मविषये पुत्रवती स्यात्तदा तेन पुत्रेण सर्वास्ताः पुत्रयुक्ता मनुप्रवृत्तिः, भीष्मविचित्रवीयौं भिन्नमातृकावेकपितृको, राह । ततश्च सपत्नीपुत्रे सति स्त्रिया न दत्तकादिपुत्राः व्यासविचित्रवीर्यावेकमातृकौ भिन्नपितृको यथा । किं च। क
कर्तव्या इत्येतदर्थमिदम् ।
ममु. तस्य धृतराष्ट्रादिः क्षेत्रजो नौरसः । एवं च कथं वार्ति- * विर., बाल.व्याख्यानं 'भ्रातृणामेकजातानाम्' इति मनुकादिसंगतिरिति चेन्न । तत्र तदविषयत्वेन तदंशेऽपि वचने (पृ.१२९०,१२९१) द्रष्टव्यम् । दी.व्याख्यान 'ब्राह्मतस्यायुक्तत्वेऽपि मनुवाक्यस्य तदर्थकत्वे दोषाभावेन
णानां सपिण्डेषु' इति शौनकवचने द्रष्टव्यम् ।
(१) मस्मृ.९।१८३; दा.९६; व्यक.१५९; विर. प्रकृतेष्टार्थसिद्धेरप्रत्यूहत्वात् । अत एव पितृभक्त्यैव तस्य
५८२, दीक.४५, व्यनि. प्राह पुत्रवतीर्मनुः (लभन्ते पुत्रिणां पित्रर्णापाकरणम् । अग्निहोत्रादिना देवर्णमुक्तिः। किंच
गतिम्); दात.१८७, दमी.४१ प्राह...मनुः (पुत्रिण्यो 'त्रिभित्रणवान्' इत्यादिश्रुतिन नैष्ठिकब्रह्मचारिविषया,
विषया, मनुरब्रवीत्); व्यप्र.४७७,५५४, संप्र.२१४; विता.४६५%, तदणापाकरणस्य ब्रह्मचर्येणामिकार्यादिना च सिद्धेः बाल.२.१३५ सर्वासा (बहूना) (पृ.२२५,२२६पू.); समु. स्मृतिषूक्तत्वात्, इति गुरुचरणैरुक्तं तत्र । यदि तु । ९५, दच.८.