________________
१२९२
व्यवहारकाण्डम्
पुत्रित्वातिदेशस्तेनेति चेत्, लाघवात्तदेवास्तु, कृतं पुत्र- ! रामस्य धर्मार्थ दारान्तरसद्भावे-'यज्ञे यज्ञे प्रकुरुते सीता त्वातिदेशेन । सोऽपि परिशेषात्कार्यातिदेशः। 'पुत्रिणः पत्नीं हिरण्मयीम् ।' इति हिरण्मयीसीताकरणमपार्थक पुत्रवतीरि ति श्रवणात् तत्र तद्धर्मातिदेशः। तत्फलं तूक्तं स्यादित्याशंक्याह हिरण्मयीति । अपवादभीत्या त्यक्ता वक्ष्यमाणं चेति दिक् । उक्तं चैतत्स्मृतिपादे शिष्टाचार- या सीता तद्गतं तद्विषयं यदानशंस्यमनैछु तदभावाशंकाप्रामाण्यप्रतिपादके 'अपि वा कारणाग्रहणे प्रयुक्तानि निवृत्यर्थम् । रावणापहारदुषितां सीतां रामो भजते इति प्रतीयेरन्' (जैसू.१।३।७) इति सूत्रे भट्टाचार्यैः, 'राम- लोकापवादभयमात्रेणासौ त्यक्ता, न सीताया दुष्टत्वात्, भीष्मयोस्तु स्नेह पितृभक्तिवशाद्विद्यमानधर्ममात्रार्थदार- नापि रामस्य सीतायां नैष्ठुर्यमिति द्योतयितुम् । लोकापवादयोरेव साक्षाद्यवहितापत्यकृतपित्रानृण्ययोर्यागसिद्धिः। भीति प्रति त्यागस्य नित्यसापेक्षत्वात्तत्प्रदर्शनाय त्यक्ताहिरण्मयीसीताकरण च लोकापवादभीत्या त्यक्तसीता- शब्दस्य सीतापदेन सह सापेक्षसमासः कृतः। कथं व्यवहिगतानृशंस्याभावाशंकानिवृत्त्यर्थम् । भीष्मश्च -'भ्रातृणा- तापत्यकृतपित्रानुण्यता भीष्मस्येत्यपेक्षायामाह । भीष्मश्चेमेकजातानामेकश्चेत्पुत्रवान्भवेत् । सर्वे तेनैव पुत्रेण ति। ननु तयोर्धर्ममात्रार्थ दारसद्भावः क्वचिदपि पुराणेतिपुत्रिणो मनुरब्रवीत् ॥' इत्येवं विचित्रवीर्यक्षेत्रजपुत्रलब्ध- हासयोरनुक्तः केन प्रमाणेनावगम्यते इत्वाशक्याह । केवपित्रनृणत्वः । केवलं यज्ञार्थपत्नीसंबन्ध आसीदित्यर्थाप- लमिति । अपिशब्देनापत्यहेतोः अद्यप्रभृतीति च विशेत्याऽनुक्तमपि गम्यते । 'यो वा पिण्डं पितृपाणौ विज्ञा- षणसामर्थ्यादेवमवगम्यते इति सचितम् । ननु मोहादः तेऽपि न दत्तवान् । शास्त्रार्थातिक्रमाद्भीतो यजेतैकाक्यसौ प्यनुष्ठानोपपत्तेः नैकान्ततोऽर्थापत्तिः संभवतीत्याशङ्क्यकथम् ।।' इति । व्याख्यातं च न्यायसुधायां भट्टसोमेश्वर- 'श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः । तं पिता शर्मभिः,-'रामभीष्मयोर्यथा न विरुद्धाचरणकर्तुत्वं तथा मम हस्तेन भित्त्वा भूमिमयाचत ॥ नैष कल्पे वि. विवृणोति रामेति । रतिपुत्रार्थत्व निरासाय मात्रशब्दः । धिर्दष्ट इति निश्चित्य चाप्यहम् । कुशेष्वेव तदा नन्वेवं सति'ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छ- पिण्डं दत्तवानविचारयन् ॥' इति भीष्मस्यात्यन्तनैपुति । तस्या रजसि तं मासं पितरस्तस्य शेरते ॥' इति ण्यान्मोहासंभवं दर्शयितुमाह-'यो वेति' इति । अत्र विहितातिकमात्प्रत्यवायः स्यादित्याशङ्क्य स्नेहपितृभक्ति. नैमित्तिकेन नित्यस्य बाध इत्यशो धर्मार्थ दारान्तरसद्भाव वशादित्युक्तम् । रामेण सीतास्नेहाद्भार्यान्तरागमनव्रतग्रह- इत्यंशश्च न युक्त इति प्रतिपादितं गुरुचरणैर्मजषायां णात् भीष्मेण च शन्तनवे सत्यवती तत्पितरं याचिता त्वयि तत् तत एव बोध्यम् ।
सानिति तस्याः पत्राणां राज्या- न चैवं द्वादशविधपुत्रप्रतिपादनानन्तरं 'यत्तु भ्रातलाभान्नेमां ददामीति तत्पित्रा प्रत्याख्याते तेन राज्यं णामेकजातानामित्यादि, तदपि भ्रातुःपत्रस्य पत्रीकरण नाहं करिष्यामीति प्रतिज्ञाते त्वय्यनिच्छत्यपि त्वत्संतति- |
बिसंतति संभवे अन्येषां पुत्रीकरण निषेधार्थ न पुनः पुत्रत्वप्रतिभयान्नैतस्याः संतती राज्यभागिनी स्यादिति तत्पित्रा पादनाय 'तत्सुता गोत्रजा बन्धुरि'त्यनेन विरोधात्' इति पुन: प्रत्याख्याते- 'नापत्यहेतोरपि च करिष्ये तद्विनि- व्याख्याकृदुक्तं विरुध्येतेति वाच्यम् । आशयानवश्चयम् । अद्यप्रभृति मे दाश ब्रह्मचर्य भविष्यति ॥' बोधात् । तथा हि । किं तन्निषेधः शाब्दोऽर्थ उत तात्पइति पितृभक्त्या ब्रह्मचर्यव्रतग्रहणात् नैमित्तिकेन च र्यार्थः । नाद्यः । अक्षरमर्यादया तदप्रतीतेः । नान्त्यः । व्रतेन नित्यस्य ऋतुकालगमनस्य बाधात् धर्ममात्रार्थमहं संभावितशाब्दत्यागेन तदङ्गीकारे निर्वाजत्वात् । भायी परिणेष्यामीति उक्त्या परिणीताया अगमनेऽप्य- तस्मान्नेदं युक्तम् । दोष इत्याशयः। एवमप्यनपत्यत्वेन पित्रर्णानपाकरणात्प्र- नन्वस्तु यथाश्रुतसंभवोऽत आह। न पुनरिति । पश्चात्यवायः स्यादित्याशंक्य साक्षादित्युक्तम् । साक्षादपत्याभ्यां दित्यर्थः । द्वादश विधपुत्राभावे पल्यादिसत्त्वे इत्यर्थः । कुशलवाभ्यां कृतपित्रानृण्यो रामः, व्यवहितैर्विचित्र- अत एवाह । तत्सुता इति । तथा सति इतरपुत्रवत्पल्याः वीर्यस्यापत्यैर्धतराष्टादिभिः कृतपित्रानण्यो भीष्मः । ननु । पूर्वमेव निवेशौचित्येन तथोक्तिविरोधः स्पष्ट एव ।