________________
दायभागः – पुत्र प्रकाराः, तेषां दायहरत्वविचारश्च
१२८९
द्विगोत्रो वा बीजिक्षेत्रयुभयगोत्रकश्च भवन्, द्वयोरपि । एकान्तरा असवर्णा इति । ब्राह्मणस्य वैश्यापुत्रा असस्वधारिक्थभाक् स्वधादायी दायहरश्च भवति । वर्णाः, क्षत्रियस्य शूद्रापुत्रा असवर्णाः । अनुलोमानाह-तथा चाहु: - ' क्षेत्रीयानुमतं बीजं यस्य क्षेत्रे प्ररोहति । ब्राह्मणस्य वैश्यायामित्यादि । सुबोधम् । शूद्र एव वैश्यतदपत्यं तयोरेव बीजिक्षेत्रीययोर्मतम् ॥' इति । स्येति । वैश्यस्य शूद्रायामुत्पन्नः शूद्र एव, न जात्यन्तरम् । तत्सधर्मेति । बन्धूनां गृहे, गूढजातस्तु भर्तृनियोगं सवर्णासु चेति । एषां ब्राह्मणक्षत्रियवैश्यानां, अचरितविनैव गूढमन्यस्योत्पन्नः, गूढजः । सः, तत्स- व्रतेभ्यः अनुपनीय कृतविवाहेभ्यः सवर्णासु जाताः, धर्मा क्षेत्रजतुल्यः । बन्धुनेति । बन्धुनोत्सृष्टः माता- व्रात्याः व्रात्यसंज्ञाः । इत्यनुलोमाः जातयो व्याख्याता पितृभ्यां परित्यक्तः, अपविद्धः तदाख्यः, संस्कर्तुः पुत्रः इति शेषः । श्रीमू. येन स संस्कृतस्तस्य पुत्रः । कन्यागर्भ इति । कन्याभावे 'सोदर्याणामने कपितृकाणां पितृतो दायविभागः । प्रसूतः, कानीनः । सगर्भोढाया इति । गर्भेण सहितैव यदि समानोदरा भ्रातरो बहवः तेषां पितरस्तु भिन्नाः, या व्यूढा सा सगर्भोढा तस्याः पुत्रः, सहोढः तदा- तदा कीदृशी दायव्यवस्था इत्यपेक्षायामाह — सोदर्यागाख्यः । पुनर्भूतायाः पौनर्भव इति । पुनर्विवाहिताया मित्यादि । पितृतो दायविभागः तत्तत्पुत्राः स्वस्वपितृधनं दिधिषूशब्दितायाः पुत्रः पौनर्भवाख्यः । स च त्रिविधो गृह्णीयुः । श्रीमू. मातृत्रैविध्याद्या ह्यक्षतयोनिरेव सती भर्तमरणादन्यस्मै ससंस्कारं दत्ता सैका पुनर्भूः, स्वभर्तारमुपेक्ष्यैवान्यमाश्रिता द्वितीया, मृते भर्तरि भर्तृबन्ध्वभावात् सपिण्डाय सवर्णाय वा दत्ता तृतीयेति । स्वयञ्जातः पितृबन्धूनामि ति । स्वयञ्जात औरसः पुत्रः, स पितृबन्धूनां च दायादः पितुः संस्कर्तुस्तद्वन्धूनां च दायहारी भवेत् । परजातः क्षेत्रजातादिः परोत्पन्नः, संस्कर्तुरेव दायादः, न बन्धूनां न पितृबन्धूनां दायादः । तत्सधर्मेति । स्वयञ्जाततुल्यः, मातापितृभ्यां अद्भिर्दत्तः समन्त्र कोदक पूर्व दत्तः, दत्तः तत्संज्ञः । 'अयमहं युवयोः पुत्र' इति यः स्वयमात्मानं पुत्रत्वेनार्पयति स एक उपगत्ताख्यः । बन्धुभिवी 'युवयोरयं पुत्र' इति दत्तोऽपर उपगताख्य इत्याह – स्वयं बन्धुभिर्वेत्यादि । पुत्रत्वेऽधिकृतः कृतकः परिक्रीतः क्रीत इति । त्वमावयोः पुत्र इति पुत्रत्वे कल्पितः कृतकाख्यः । मूल्यं दत्वा मातापितृनकाशात् पुत्रत्वेन गृहीतः क्रीताख्यः । इतिशब्दः पुत्रविभागसमाप्तौ । उक्त विधेषु पुत्रेषु विद्यमानेषु पश्चादौर सस्योत्पत्तौ तेषां का प्रतिपत्तिरित्याकाङ्क्षायां पितृधनं त्रेधा विभज्य तत एकं त्रिभागं सवर्णाः गृह्णीयुः अन्यौ द्वौ त्रिभागावौरसो गृह्णीयात्, असवर्णास्तु ग्रासाच्छादनमात्रं लभेरन्नित्याह - औरसे 'तूत्पन्न इत्यादि । सवर्णासवर्ण विषयमाह - ब्राह्मणक्षत्रिययोरनन्तरापुत्राः सवर्णा इति । ब्राह्मणस्य क्षत्रियापुत्राः सवर्णाः, क्षत्रियस्य वैश्यापुत्राः सवर्णाः ।
--
I
मनुः पुत्रमहिमा
पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रनस्याप्नोति विष्टपम्+ ॥ (१) पुत्रेण जातेन तत्कृतेनोपकारेण लोकान्स्वर्गादीन् दश विशोकान् जयति प्राप्नोति । तत्रोत्पद्यत इति यावत् । एवं पौत्रेणानन्त्यं तेष्वेव चिरन्तनकालमवस्थानं लभते । पौत्रस्य पुत्रेण ब्रघ्नस्य विष्टपमादित्यलोकं प्राप्नोति । प्राकाश्यमश्रुते न केनचित्तमसा व्रियते । मेधा: (२) तदेवं पुत्रादिभिर्जन्मतः प्रभृति पितुः परलोको - चितमहोपकारनिष्पादनात् मृतस्य तस्य च पार्वणविधिना पिण्डदानात् पुत्राद्यर्थं तद्धनं मृतमेवोपकरोतीति न्यायप्रातं पुत्रादीनां स्वामित्वं श्रुतम् । दा. १६२ इत्यत्रिवचने
+ दमी . व्याख्यानं 'अपुत्रेणैव कर्तव्यः' द्रष्टव्यम् ।
X मवि. मेधागतम् । (१) कौ. ३।५.
(२) मस्मृ. ९।१३७; दा. १६१ विष्ट (पिष्ट) मनुशंखलिखितविष्णुवसिष्ठहारीताः; नाभा. २।१९० पुत्रस्य पौत्रेण (पौत्रस्य पुत्रेण) स्मृति:; दमी. ६; व्यप्र.५०६ मनुलिखितवसिष्ठद्दारीताः; संप्र. २०७१ बाल. २ १३५ (पृ.२१९ ) : २।१३७ नाभावत्, मनुशंख लिखितवसिष्ठहारीताः; समु. ९५ नाभावत्.