________________
१२८८
.
व्यवहारकाण्डम्
।
आनयित्वा ततश्चैनां दुहितृत्वे म्यवेशयम् ॥ । रसत्यन्यस्मिन् पुत्रे स एव द्विपितृको द्विगोत्रो शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते ।। वा द्वयोरपि स्वधारिक्थभाग् भवति । तत्सधर्मा क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने ॥ बन्धूनां गृहे गूढजातस्तु गूढजः । बन्धुनोत्सृष्टोनिर्जने तु वने यस्माच्छकुन्तैः परिवारिता । ऽपविद्धः संस्कर्तुः पुत्रः। कम्यागर्भः कानीनः । शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥ सगर्भोढायाः सहोढः । पुनर्भूतायाः पौनर्भवः । एवं दुहितरं विद्धि मम विप्र शकुन्तलाम् । स्वयंजातः पितृबन्धूनां च दायादः । परजातः शकुन्तला च पितरं मन्यते मामनिन्दिता ॥ संस्कर्तुरेव न बन्धूनाम् । तत्सधा मातापितृभ्याशकुन्तलोवाच ---
मद्भिर्दत्तो दत्तः । स्वयं बन्धुभिवा पुत्रभावोएतदाचष्ट पृष्ठः सन् मम जन्म महर्षये । पगत उपगतः । पुत्रत्वेऽधिकृतः कृतकः । परिक्रीतः सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ।। क्रीत इति । औरसे तूत्पन्ने सवर्णास्तृतीयांशहराः । कण्वं हि पितरं मन्ये पितरं स्वमजानती। असवर्णा ग्रासाच्छादनभागिनः । ब्राह्मणक्षत्रियजनयितुः पुत्रः
योरनन्तरापुत्राः सवर्णाः, एकान्तरा असवर्णाः । तत्रेमौ श्लोकौ भवतः
ब्राह्मणस्य वैश्यायामम्बष्ठः, शूद्रायां निपादः पारभंसा माता पितुः पुत्रो येन जातः स एव सः। शवो वा। क्षत्रियस्य शूद्रायामुग्रः। शूद्र एव भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ।। वैश्यस्य । सवर्णासु चैषामचरितव्रतेभ्यो जाता रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।। व्रात्याः। इत्यनुलोमाः । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ।।
___ दायस्यांशक्रम उक्तः । दायादविशेषपरिज्ञानार्थ ____ कौटिलीयमर्थशास्त्रम्
पुत्रभेदोऽभिधीयते । अथवा पूर्वाध्यायान्ते क्षेत्रे वा औरसादिमुख्यगोणपुत्राणां विधि: तलक्षणानि च । तेषां जनयेदस्य नियुक्तः क्षेत्रजं सुतमिति क्षेत्रजः पुत्रः ' सवर्णानामनुलोमानामनेकपितृकाणां च दायहरत्वम्। प्रस्तुतः । तत्प्रसङ्गात् पुत्राणां भेदास्तेषु मुख्यामुख्यभाव
क्षेत्र वा जनयेदस्य नियुक्तः क्षेत्र सुतम । श्चास्मिन्नध्याये प्रतिपाद्यन्ते । परपरिग्रह इति । अन्यस्य मातृबन्धुः सगोत्रो वा तस्मै तत्प्रदिशेद् धनम्॥ स्त्रियां, बीजमुत्सृष्टं अन्थेन रेत उत्सृज्योत्पादितः पुत्रः,
सर्वस्याप्यभावे आह-क्षेत्रे वेति । अस्य क्षेत्रे वा क्षेत्रिणः तस्या भर्तुरेव पुत्रः न तु बीजोत्स्रष्टुः । इत्याचार्या पितुः सवर्णक्षेत्रे वा, नियुक्तः नियोगविधिना प्रयुक्तः, आहुः । माता चर्मप्रसेविकावद् बीआधारमात्रमप्रधानमातृबन्धुः सगोत्रो वा, क्षेत्र सुतं जनयेत् । तस्मै क्षेत्र- मिति तत्संबन्धस्याकिञ्चित्करत्वाद् कीजोत्पन्नो न तत्परिजाय, तद् धनं, प्रदिशेत् ।
श्रीम. णेतुरपत्यं भवितुमर्हति, किन्तु बीजिन एवेत्यन्येषां मत'पैरपरिग्रहे बीजमुत्सृष्टं क्षेत्रिण इत्याचार्याः। मित्याह- माता भस्त्रेत्यादि । बीजं क्षेत्रं चोभयं सममाता भत्रा यस्य रेतस्तस्यापत्यं इत्यपरे। विद्यमा- वेतं विद्यमान कार्यायेति क्षेत्रजो बीजिक्षेत्रिणोरुभयोरपि नमुभयं इति कौटल्यः । स्वयंजातः कृतक्रियायामौ- पुत्र इत्यात्मनो मतमित्याह-विद्यमान मित्यादि । पुत्ररसः । तेन तुल्यः पुत्रिकापुत्रः । सगोत्रेणान्यगोत्रेण भेदानाह-स्वयंजातः कृतक्रियायामित्यादि । परिणीताबा नियुक्तेन क्षेत्रजातः क्षेत्रजः पुत्रः । जनयितु- यां स्वयमुत्पादितः पुत्रः औरसाख्यः । तेन औरसेन (१) भा.१९५।३०, दमी.५६ भला माता (माता भस्त्रा)
तुल्यः पुत्रिकापुत्रः 'अस्यां यो जायते गर्भः स मे पुत्रो
भविष्यति' इति परिभाष्य वराय दत्ता कन्या पुत्रिका सः (हि) पू. बाल.२।१३५ (पृ.२२८) भला माता (माता भवा) भरख पुत्रं (तस्माद्भरस्व).
तस्याः पुकासगोत्रेणेत्यादि । सुबोधम् । जनयितुरिति । (२) भा.१९५।३१.
| रेतस्सेक्तुः, असत्यन्यस्मिन्पुत्रे, अविद्यमाने औरसपुत्रे, (३) कौ.३६. (४) को.३७.
स एव क्षेत्रज एव, द्विपितृकः बीजिक्षेब्युभयपितृकः,