________________
___ दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२८५ इत्येते वै समाख्यातास्तान्विजानीहि भारत ॥ कृत्रिमकानीनाध्यूढक्षेत्रजापसदानां संस्काराः युधिष्ठिर उवाच
युधिष्ठिर उवाचषडपध्वंसजाः के स्यः के वाऽप्यपसदास्तथा।
। कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यते। , एतत्सर्वे यथातत्त्वं व्याख्यातूं मे त्वमर्हसि ।।
शुक्र क्षेत्रं प्रमाणं वा यत्र लक्ष्यं न भारत ।।
भीष्म उवाचभीष्म उवाच
मातापितृभ्यां यस्त्यक्तः पथि यस्तं प्रकल्पयेत् । त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्यं युधिष्ठिर।।
न चास्य मातापितरौ ज्ञायेतां स हि कृत्रिमः ।। वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥
अस्वामिकस्य स्वामित्वं यस्मिन्संप्रति लक्ष्यते । एको विड्वर्ण एवाथ तथाऽत्रैवोपलक्षितः ।
यो वर्णः पोषयेत्तं च तद्वर्णस्तस्य जायते ॥ षडपध्वंसजास्ते हि तथैवापसदान् शृणु ॥ चाण्डालो ब्रात्यवैद्यौ च ब्राह्मण्यां क्षत्रियासु च।।
युधिष्ठिर उवाच
कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् । वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः ।।
। देया कन्या कथं चेति तन्मे ब्रूहि पितामह ।। मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ।।
भीष्म उवाचब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्सथा। ब्राह्मण्यां लक्ष्यते सूंत इत्येतेऽपसदाः स्मृताः ।
त्यक्तो मातापितृभ्यां यः सवर्ण प्रतिपद्यते ।। पुत्रा ह्येते न शक्यन्ते मिथ्या कर्तुं नराधिप ।
तद्गोत्रबन्धुजं तस्य कुर्यात्संस्कारमच्युत । । रेतज: क्षेत्रजः कृतकश्च
अथ देया तु कन्या स्यात्तद्वर्णस्य युधिष्ठिर ।। युधिष्ठिर उवाच
संस्कर्तुं वर्णगोत्रं च मातृवर्णविनिश्चये। क्षेत्र केचिदेवाहः सुतं केचित्त शुक्रजम ।
कानीनाध्यूढजो वाऽपि विज्ञेयौ पुत्रकिल्बिषौ ।। तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ।।
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः । भीष्म उवाच
क्षेत्रजो वाऽप्यपसदो येऽध्यूढास्तेषु चाप्युत । रेतजो वा भवेत्पुत्रः पुत्रो वा क्षेत्रजो भवेत् ।
आत्मवद्वै प्रयुञ्जीरन् संस्कारान्ब्राह्मणादयः।
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रहश्यते । अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥
एतत्ते सर्वमाख्यातं किं भयः श्रोतमिच्छसि ॥ युधिष्ठिर उवाच
कृत्रिमा दुहिता . . . रेत विद्म वै पुत्रं क्षेत्रजस्यागमः कथम।
जनयामास स मुनिर्मेनकायां शकुन्तलाम् ।। अध्यूढं विद्म वै पुत्रं भित्वा तु समयं कथम् ॥ प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥ भीष्म उवाच
जातमुत्सृज्य तं गर्भ मेनका मालिनीमनु । . आत्मजं पुत्रमुत्पाद्य यत्यजेत्कारणान्तरे। कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥ न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥ तं वने विजने गर्भ सिंहव्याघ्रसमाकुले। पुत्रकामो हि पुत्रार्थे यां वृणीते विशांपते । दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ।। तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ।। नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः । अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ । पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ।। न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ॥ उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् । क्वचिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यते।
निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् ।। न तत्र रेतः क्षेत्रं वा प्रमाणं स्याधुधिष्ठिर ॥ (१) भा.१।७२।९-१९; दमी.११६-११७. ..
व्य. का. १६२