________________
१२८६
व्यवहारकाण्डम् मन्त्रं त्विमं च मे प्रादाब्रवीच्चैव मामिदम् ।।, पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः ।। यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। दौहित्रकेण धर्मेण तत्र पश्यामि कारणम् ।। अकामो वा सकामो वा वशं ते समुपैष्यति ।। विक्रीतकन्यापुत्रः कन्यापितुरेव । कन्यापुत्रविक्रयनिषेधः । तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति ।
आर्षविवाहनिषेधः ।। इत्युक्ताहं तदानेन पितृवेश्मनि भारत ॥ 'विक्रीतासु हि ये पुत्रा भवन्ति पितुरेव ते ।। ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः । असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः । अनुज्ञाता त्वया देवमाह्वयेयमहं नृप ।।
आसुरादधिसंभूता धर्माद्विषमवृत्तयः ॥ तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा हिता ।
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः । आवाहयामि कं देवं ब्रूहि सत्यवतां वर ।
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु । त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्धयस्मिन्कर्मणि
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति। स्थिताम् ।।
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ।। पाण्डुरुवाच--
सप्तावरे महाघोरे निरये कालसाहये । अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि ।
स्वेदं मूत्रं पुरीषं च तस्मिन्मूढः समश्नुते ।। धर्ममावाहय शुभे स हि लोकेषु पुण्यभाक् ।।
आर्षे गोमिथुनं शुल्कं केचिदाहुम॒षैव तत् । अधर्मेण न नो धर्म : संयुज्यति कथंचन ।
अल्पो वा बहु वा राजन् विक्रयस्तावदेव सः॥ लोकश्चायं वरारोहे धर्मोऽयमिति मन्यते ॥
यद्यप्याचरितः कैश्चिन्नैष धर्मः सनातनः । धार्मिकश्च कुरूणां स भविष्यति न संशयः ।
अन्येषामपि दृश्यन्ते लोभतः संप्रवृत्तयः ।। धर्मेण चाऽपि दत्तस्य नाधर्मे रंस्यते मनः ॥
वश्यां कुमारी बलतो ये तां समुपभुञ्जते । तस्माद्धर्म पुरस्कृत्य नियता त्वं शुचिस्मिते ।
एते पापस्य कर्तारस्तमस्यन्धे च शेरते ॥ उपचाराभिचाराभ्यां धमेमावाहयस्व वै ।।
| अन्योऽप्यथ न विक्रयो मनुष्यः किं पुनः प्रजाः। वैशंपायन उवाच--
अधर्ममूलैहि धनैस्तैन धर्मोऽथ कश्चन । सा तथोक्ता तथेत्युक्त्वा तेन भ; वराङ्गना।
औरसानन्तरजनिरुक्तजपतितजदत्तकृताध्यूढापध्वंसजापअभिवाद्याऽभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥
. सदाख्याः पुत्राः दुहिता दौहित्रश्च दायहरः। पुत्रदौहित्रसाम्यम् ।
युधिष्ठिर उवाचयुधिष्ठिर उवाच
। ब्रूहि तात कुरुश्रेष्ठ वर्णानां त्वं पृथक् पुथक् । अथ केन प्रमाणेन पुंसामादीयते धनम् ।
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते॥ पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥ विप्रवादाः सुबहवः श्रूयन्ते पुत्रकारिणाम् । भीष्म उवाच
__ अत्र नो मुह्यतां राजन् संशयं छेत्तुमर्हसि ॥ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
भीष्म उवाचतस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत ॥ आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः । अन्यत्र जामया साध प्रजानां पत्र ईहते ।
निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ।। दुहिताऽन्यत्र जातेन पुत्रेणापि विशिष्यते ॥
पतितस्य तु भार्याया भ; सुसमवेतया । दौहित्र एव तद्रिक्थमपुत्रस्य पितुर्हरेत् ।।
तथा दत्तकृतौ पुत्रावध्यूढश्च तथाऽपरः ।। ददाति हि स पिण्डान्वै पितुर्मातामहस्य च ।
षडपध्वंसजाश्चापि कानीनापसदास्तथा । (१) भा.१३।४५।१०,११,१४.
(१) भा.१३।४५।१५-२३. (२) भा.१३१४५।१२,१३,१५.
(२) भा.१३४९।१-२८.