SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ १२८४ यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः श्राद्धैः पितॄंचापि आनृशंस्येन मानवान् । ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः ॥ त्रयाणामितरेषां तु नाश आत्मनि नश्यति । पित्र्यहणादनिर्मुक्त इदानीमस्मि तापसाः || इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः । यथैवाहं पितुः क्षेत्रे जातस्तेन महर्षिणा ।। तथैवास्मिन् मम क्षेत्रे कथं वै संभवेत्प्रजा । ऋषय ऊचु:अस्ति वै तव धर्मात्मन् विद्म देवोपमं शुभम् || अपत्यमनघं राजन् वयं दिव्येन चक्षुषा । दैवोद्दिष्टं नरव्याघ्र कर्मणेोपपादय ॥ अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः । तस्मिन् दृष्टे फले राजन् प्रयत्नं कर्तुमर्हसि ॥ अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिमवाप्स्यसि । वैशंपायन उवाच - तछ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् ॥ आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् । सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । अपत्योत्पादने यत्नमापदि त्वं समर्थय ॥ अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः || इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । सर्वमेवानपत्यस्य न पावन मिहोच्यते ॥ सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते। अनपत्यः शुभान् लोकान्न प्राप्स्यामीति चिन्तयन् ।। मृगाभिशापान्नष्टं मे जननं कृतात्मनः । नृशंसकारिणो भीरु यथैवोपहतं पुरा ॥ इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने । षडेवाबन्धुदायादाः पुत्रास्ताञ्छृणु मे 11 स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः । पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥ दत्तः क्रीतः कृत्रिमश्च उपगच्छेत् स्वयं च यः । सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः ॥ पूर्वपूर्वतमाभावं मत्वा लिप्सेत वै सुतम् । उत्तमादवरः पुंसः काङ्क्षन्ते पुत्रमापदि ॥ व्यवहारकाण्डम् अपत्यं धर्मफलदं श्रेष्ठां विन्दन्ति मानवाः । आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥ तस्मात्प्रष्याम्यद्य त्वां हीनः प्रजननात् स्वयम् । सदृशाछ्रेयसो वा त्वं विद्धयपत्यं यशस्विनि ॥ शृणु कुन्ति कथामेतां शारदण्डायिनीं प्रति । सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि || पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे । वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥ कर्मण्यवसिते तस्मिन् सा तेनैव सहावसत् । तत्र त्रीञ्जनयामास दुर्जयादीन् महारथान् ॥ तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् । मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥ श्वेतकेतुपूर्वः श्वेतकेतूत्तरश्च क्षेत्रजविधिः . पाण्डुरुवाच -- अथ त्विदं प्रवक्ष्यामि धर्मतत्वं निबोध मे । पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥ अनावृताः किल पुरा स्त्रिय आसन्वरानने । कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि || तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत् ॥ तं चैव धर्म पौराणं तिर्यग्योनिगताः प्रजाः । अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ।। प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः । उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते ॥ स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः । अस्मिंस्तु लोके न चिरान्मर्यादेयं शुचिस्मिते । स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥ बभूवोद्दाको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः । मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना ॥ कोपात्कमलपत्राक्ष यदर्थं तन्निबोध मे । श्वेतकेतोः पिता देवि तप उग्रं समास्थितः ॥ अभ्यागच्छद्विजः कश्चिद्वलीपलित संततः ।। (१) भा. १।१२२/३ - ११. (२) भा. (कुम्भ) १।१२८। १५. (३) भा. (कुम्भ) १।१२८ १७.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy