________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२८३ दकभाज ऋक्थभाजश्च । एतदेव धिवृतं पितृमातामहा- 1 एकं चक्षुर्यथा चक्षुर्नाशे तस्यान्ध्यमेव हि ॥ नामित्यादिना । अनेन दशधा कृते साधारणेऽर्थे द्वौ अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ।। भागी पितुः द्वावौरसस्य, सार्धः साधों भागः क्षेत्रजस्य चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत । पुत्रिकापुत्रस्य चोक्तः । एक एको भागः पौनर्भवकानीन- चक्षुर्नाशे तनो शः पुत्रनाशे कुलक्षयः ।। गूढजेभ्यो देयः । एतेभ्यः प्रजीवनमेतच्च दायादेषु अग्निहोत्रं त्रयी विद्या यज्ञाश्च सहदक्षिणाः । पुत्रेषु षट्सु सत्सु। - विर.५४७-५४८ सर्वाण्येतान्यपत्यस्य कलां नाहन्ति षोडशीम् ।।
रासभोऽधिको ज्येष्ठस्य तस्याभावे क्षेत्रजपुत्रि- एवमेतन्मनुष्येषु तच्च सर्व प्रजास्विति । कासुतयोस्तयोरप्यभावे त्रयाणामितरेषां, तेषाम- यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ।। भावे सवर्णानामदायादानां सर्वऋक्थग्रहणम् ।
अपत्येनानृणो लोके पितृणां नास्ति संशयः॥ अत्र अदायादानामपि पूर्वपूर्वाभावे ऋक्थग्रहण एंषा त्रयी पुराणानां देवतानां च शाश्वती ।। बोद्धव्यम्।
विर.५४७ अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत॥ ___ अपविद्धः सहोढो दत्तः क्रीतः शूद्रापुत्र उप- मॅमेयं परमा तुष्टिदुहिता मे भवेद्यदि ॥ नतश्च स्वयमित्यदायादाः षड़ेव पुत्राः। तेषां सारा- एका शताधिका बाला भविष्यति कनीयसी। नुसारतः अर्थमपेक्ष्य देयमेतेभ्यः प्रजीवनमिति । ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम ।।
अत्र महर्षीणां परस्परविरुद्धभागग्रहणवादो निर्गुण- अंधिका किल नारीणां प्रीतिर्जामातृजा भवेत् । त्वगुणवत्वतदधिकगुणवत्त्वैरविरोधनीय इति । विर.५४७ यदि नाम ममापि स्याद्दुहितैका शताधिका ।।
श्रेयसः श्रेयसोऽभावे पापीयान् रिक्थमर्हति । कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता । बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः॥
यदि सत्यं तपस्तप्तं दत्तं वाऽप्यथवा हुतम् ।। (१) श्रेयसः श्रेयसः औरसादेरभावे पापीयान्न्यूनः गुरवस्तोषिता वापि तथाऽस्तु दुहिता मम || क्षेत्रजादिरिति तात्पर्यार्थः।
विर.५५२
पुत्रमहिमा, पुत्रप्रकाराः, क्षेत्रजपुत्रविधिविशेषतश्च (२) तदयं निर्गलितोऽर्थः । तत्रादौ दायग्रहणक्रमः। पाण्डुरुवाचऔरसंपुत्रस्तत्पुत्रस्तत्पुत्रः। तत एकादश पुत्रिकापुत्राद
अप्रजस्य महाभागा न द्वारं परिचक्षते । यः पूर्वपूर्वाभावे क्रमेण । एवं तत्पुत्रादयोऽपि । अत स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रबीमि वः ॥ एव-श्रेयस इति। बाल.२११३५ (प.२३६) पित्र्याणादनिमुक्तस्तेन तप्ये तपोधनाः । महाभारतम्
देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः ।। पुत्रमहिमा
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि । ऎकपुत्रो ह्यपुत्रो मे मतः कौरवनन्दन। पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः॥ (१) व्यक.१५३ रासभो (ऋषभो) (त्रयाणाम्०) तेषामभा
एतानि तु यथाकालं यो न बुध्यति मानवः । ....नाम (तेषामप्यभावे षण्णाम) (सर्वऋक्थग्रहणम्०); मभा.
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम ।। २८।३५ रासभोऽधिको (उपार्जित) ठस्य (छाय) तस्या (तद) (१) भा.१।१००।६७. (२) भा. (कुम्भ.) १।१०७।६९. सुत (पुत्र) मभावे (मप्यभावे षड्भ्यः ) (सवर्णा ... णम्०) शंखः; (३) भा.२१००।६७-६९. विर.५४७.
(४) भा. (कुम्भ.)१।१०७१७२, (२) व्यक.१५३ दत्तः क्रोतः (दत्तकः क्रीतक:) नतश्च (५) भा.१।१००।६९. (६) भा.(कुम्भ) १२१०७१७३. (नतः); विर.५४७ (अर्थ...नमिति०).
(७) भा.११११६।१०. (३) व्यक.१५५ भावे(लाभे)पू.: विर.५५२ पू.; व्यनि (८) भा.११११६।११, दमी.१०९. बाल.२।१३५ (पृ.२३६) भावे (लाभे) मनुशंखलिखिताः. (९) भा.११११६।१२-१४. (४) दमी.५५.
(१०) भा.१।१२०१५-४१,