________________
१२८२
. व्यवहारकाण्डम् पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते। । नाम् । एवं तयोर्द्विधा संतानः । यस्मात्कुलधर्मअथ पुत्रस्य पौत्रेण ब्रनस्याप्नोति विष्टपम् ॥ परिग्रहरिक्थपिण्डोदकानि चैकतः कृत्वा परयेत्र कचन जातेन पिता पुत्रेण नन्दति । | क्षेत्रोत्पन्ना अपि प्रयच्छन्ति । तेन चानृणतां याति पितणां पिण्डदेन वै॥ द्यामुष्यायणो द्विपितृकमपत्यं अनुमन्त्रयते द्वावपि
[पिता पितामहश्चेति प्रपितामहग्रहणात् पुत्रपदं पितरौ एकत्र पिण्डे अनुकीर्तयति । उदवासाज्जलप्रपौत्रपर्यन्तपरम् । तदनेन प्रपौत्रपर्यन्तस्य श्राद्धदानेन वासादेकः अन्यतरः अन्यतरस्य क्षेत्रे उत्पादयति। यतः प्रपितामह्पर्यन्तोपकारकत्वात् तुल्यो दायाधिकारः। | कुलधर्माणां परिग्रहो ग्रहणमनुष्ठानमृक्थस्य ग्रहणम् ।
दा.६३ पिण्डोदकानि च एकत एकस्मै क्षेत्रिकाय दत्त्वा परक्षेत्रेतदेवं पुत्रादिभिर्जन्मतः प्रभृति पितुः परलोकोचित- ऽपि उत्पन्ना बीजिनेऽपि पिण्डोदकं प्रयच्छन्ति । . महोपकारनिष्पादनात् मृतस्य तस्य च पार्वणविधिना
विर.५८१-५८२ पिण्डदानात् पुत्राद्यर्थ तद्धनं मृतमेवोपकरोतीति न्यायप्राप्त
पुत्रिका पुत्रिकापुत्रश्च पुत्रादीनां स्वामित्वं श्रुतम् ।
दा.१६२
। पुत्रवदिति प्रचेतसः । तस्यापत्यं क्षेत्रजः
| पुत्रिकासुतो मातामहपितामहाभ्यां पिण्डदः । मन्त्रसंस्कारकर्तुरपत्यमित्याङ्गिरसो बीजिक्षेत्रि- पुत्रदौहित्रयोर्लोके न विशेषोऽस्त्यनुग्रहे । . कयोरनुमते यदुबीजं प्रकीर्यते तत् द्विधा शस्यं तस्मात्तु संशयान्नहोपेयादभ्रातृकां स्त्रियम् ।। इत्युशना ।
(१) अनुग्रहे पुन्नामनरकोद्धारे। संशयादियं पुत्रत्वेन __ मन्त्रसंस्कारकर्तुः पाणिग्राहकस्य । तद्विधा द्वयोरपि, परिगृहीता न वेत्याकारात् ।
विर.५६० शस्यं क्षेत्रफलम् ।
विर.५५७ | (२) अभ्रातृकाऽपि या पुत्रिकात्वेन दीयते,नान्या । क्षेत्रिकस्याविज्ञानेन यद्वीजं प्रकीर्यते तत्क्षेत्रिक
स्मृसा.६८ स्यैव ।
औरसादयः षड् दायादाः पुत्रास्तेषां दायहरत्वतारतम्यम् । "नियतं क्षेत्रिणामपत्यमिति च वेदवादो मातु
___पूर्वेषामभावे अदायादधण्णां दायादत्वक्रमः । रपत्यमित्येके ऋषयो वदन्ति ड्यामुष्यायणमनु
षेट्सु दायादेषु विकस्पः । औरसः क्षेत्रजः मन्त्रगत इति । वसिष्ठकश्यपयोर्जलगतयोरुदवा- पुत्रिकापुत्रः पौनर्भवः कानीनो गूढोत्पन्नश्चेति सादुत्तीय एकः प्रजामुत्पादयत्यविज्ञातो लोका- षट्पुत्रा बन्धुदायादाः पितृपितामहानामेकगोत्राः
- रिक्थपिण्डौ सापिण्डयं च । तेषामर्थ दशधा (१) दा.१६१ विष्ट (पिष्ट) मनुशंखलिखितविष्णुवसिष्ठ
कुर्यात् द्वौ भागौ पितुर्दाबौरसस्य त्रीन् क्षेत्रजहारीताः; व्यक.१५९ शंखलिखितविष्णुवसिष्ठहारीताः; विर. ५८५ दावत्, शंखलिखितविष्णुवसिष्ठहारीताः; व्यप्र.५०६
पुत्रिकापुत्रयोरेकैकमितरेषाम् । मनुलिखितवसिष्ठहारीताः; विता.३८४ प्रभ(वृद्ध) शंख
विकल्पोंऽशव्यवस्था । बन्धुदायादा: गोत्रपिण्डोलिखितविष्णुवसिष्ठहारीताः; बाल.२।१३७ पुत्रस्य पौत्रेण (१) व्यक.१५६; विर.५५९-५६०; स्मृसा.६८ (पौत्रस्य पुत्रेण) मनुशंखलिखितवसिष्ठहारीताः.
पुत्रिका + (हि) प्रचे (प्राचे) तस्या (अस्याम) हाभ्यां (हानां) (२) व्यक.१५९ शंखलिखितपैठीनसयः; विर.५८४ चानृ (लोके०) त्तु सं (सं) न्नेहो (न्नो) कां (का) (स्त्रियम्०). (चाक) शंखलिखितपैठीनसयः; बाल.२११३५ (पृ.२२०) (२) विश्व.२।१३६ (षट्सु...कुर्यात्०) वौ (वेवी) शंखलिखितपैठीनसयश्च.
त्रीन् (त्रयः) शंखः; व्यक.१५३ पुत्रिका पुत्रः (पुत्रिकासुतः) (३) विर.५५७; व्यप्र.४७३ शस्यं (स्वं स्यात् ). (बन्धु०) पिण्डौ...ण्ड्यं च (पिण्डोदकसामान्याः) तेषामर्थ (४) व्यक.१५८ (क्षेत्रियस्यावि...न यद्वीजं प्रकीर्यते । (अथ तेषामर्थ) दशधा (दशभागान्) चौरसस्य (वौरसमपत्यं); न तत्र बीजी भागमहति); विर.५८०.
विर.५४७; व्यउ.१४८ (पटस...विकल्पः०) (पितृपिता... (५) व्यक.१५९; विर.५८१-५८२.
रेषाम् ..