________________
दायभाग:-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२८१ नेतरत् ॥ इति मानवात् ।।
वै. | देत्रिमोऽपि स्वजनयितुः स्वधां कुर्यात् ।। दायहरणपिण्डदानसंबन्धः
तत्तु दत्रिमजनकस्य संतत्यभावे वेदितव्यम्।' यश्चार्थहरः स पिण्डदायी स्मृतः ।
. सवि.३९४ यो यत आददीत स तस्मै श्राद्धं कुर्यात् , पिण्डं एकच्छायाश्रितानां तु यः शिष्येत् स दद्यात् । च त्रिपुरुषं दद्यात् ।
शंखः शंखलिखितौ च पत्रः पितृवित्तालाभेऽपि पिण्डं दद्यात् ।
__ औरसः । पुत्रमहिमा । दौहित्रस्य मातामहश्राद्धं निष्कारणम् । ब्राह्मणस्तु सवर्णायाः पाणिं गृह्णीयात् , तस्यां
संति कर्तर्यन्यस्य कर्तृत्वं समनन्तरकर्तर्यन- | पितामहानां तनवोऽनुसूयन्ते, पुत्रोपचारेणात्मानं न्तरकर्तृत्वं न स्मृतम् ।
संमन्त्रयेत् । एवं ह्याह-अङ्गादङ्गादित्यादि । उद्धृतद्रव्यादेकेनैव शक्तेन . श्राद्धषोडशकं
आधत्त पितरो गर्भ कुमारं पुष्करस्रजम् । कार्यम |
यथेह पुरुषस्यात्मा तथा त्वमभिजायसे ।। (१) अत्र श्राद्धशब्देन प्रोषितैकोद्दिष्टान्युच्यन्ते इति
आत्मा पुत्र इति प्रोक्तः पितुर्मातुरनुग्रहात् । प्रकाशकारः।
विर.६००
पुन्नाम्नस्त्रायते यस्मात्पुत्रस्तेनासि संज्ञितः ॥ (२) श्राद्धं सपिण्डीकरणान्तम् । स्मृसा.७४
अग्निहोत्रं त्रयो वेदा यज्ञाश्च शतदक्षिणाः । (३) मृतस्य रिक्थग्राहिणा येन केनापि राजपर्यन्तेनौ
ज्येष्ठपुत्रप्रसूतस्य कलां नार्हन्ति षोडशीम् ।। देहिकं दशाहान्तं कार्यम् । तथा च विष्णुः- यश्चा
पुत्रपौत्रप्रतिष्ठस्य बहुपुत्रस्य जीवतः । र्थहर इति । निरूपितं चेदं श्राद्धमयूखेऽधिकारिनिर्णये
अक्षुण्णवेदयज्ञस्य हस्तप्राप्तं त्रिविष्टपम् ।।
पिता पितामहश्चैव तथैव प्रपितामहः । मया।
व्यम.६५
जातं पुत्रं प्रशंसन्ति पिप्पलं शकुना इव ।। * सवि.व्याख्यानं 'अकृता वा कृता वापि' इति मनुवचने
मधुमांसेन खण्डेन पयसा पायसेन वा । द्रष्टव्यम् ।
एष दास्यति नस्तृप्तिं वर्षासु च मघासु च ।। . . (१) विस्मृ.१५।३९ (स्मृतः०); व्यक.१६१; विर.
*पितृणामनृणो जीवन दृष्ट्वा पुत्रमुख पिता। ५९९ श्चार्थ (श्चांश) (स्मृतः०); स्मृसा.७४,१३८, १४४; व्यनि. दायी (दः); स्मृचि.३३ विस्मृवत्; चन्द्र.९३;
स्वर्गी स तेन जातेन तस्मिन् संन्यस्य तहणम् ।। व्यम.६५, विता.४११ विस्मृवत; बाल.२११३५ (पृ.२१७, (१) सवि.३९४. (२) विव्य.२९. २२४, २२९) विस्मृवत्; समु.१४३; कृभ.८८१.
(३) व्यक.१५५; विर.५५४; ब्यप्र.४६८ गर्भ (गर्भ) (२) अप.२।१३६ स्मृतिः; व्यक.१६१ यत (धन) मभि (मिह) यते (यसे) बौधायनः; बाल.२।१३५ (पृ.२३५(कुर्यात्०); विर.५९९ यत (धनं) स्मृतिः; स्मृसा.७४ यत २३६) (ब्राह्मण...दित्यादि०) तथा त्वमभिजा (तस्मात्त्वमिह (धनं) स्मै (स्य) : १३८ यत (यस्य) तस्मै (तत्): १४४ (यो | जा) पुन्नाम्न (सर्वान्न) यते (यसे.. यस्यार्थमाददीत स तस्य श्राद्धं कुर्वीत); व्यनि.; सवि.४२८ (४) दा.१६१; व्यक.१५९, विर.५८४; व्यप्र.५.६ (पिण्डं...यात्०); चन्द्र.९३ यत (यस्यार्थ) तस्मै (तस्य) (पिण्डं श्च शत (श्चैव स); बाल.२११३५ (पृ.२२०) शत (सह) प्रसू...यात्०); बाल.२।१३५ (पृ.२०६) यत (धन) वृद्ध- | तस्य (स्य पौत्रस्य). शातातपः.
(५) व्यक.१५९ क्षुण्ण (स्कन्न); विर.५८५; बाल.२। (३) विस्मृ.१५।४२; अप.२।१३६ पुत्र: (अतः); विर.
१३५ (पृ.२२०) क्षुण्ण (स्कन्न) प्राप्तं (मात्र). ६०. बसिष्ठः स्मृसा.७४ वित्ता (द्रव्या): १३८ वित्ता (६) दा.६३ शंखलिखितयमाः; व्यप्र.४६१ खण्डे (खड्गे) (धना): १४४ ऽपि+(तत्); बाल.२११३५ (पृ.२१७) लाभे | वा (च) शंखलिखितगीतमाः. ऽपि (भावे).
(७) दा.१६१; व्यप्र.५०६, बाल.२।१३७ जीवन् (४) सवि,४२७. (५) सवि.४२९. (६) सवि.४२८. । (जायेत् ) तदृ (ते ). .