________________
१२८०
व्यवहारकाण्डम् सदृशं यं प्रकुर्यातां गुणदोषविचक्षणम् । । कल्पना भवति न स्वसंख्यया, प्रशब्दाच्च समुच्चयार्थः । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयस्तु कृत्रिमः ॥ यदैकत्र ये पुत्रास्तेषां कस्यचिदेकः कस्यचिवौ
(१) सहोद इति । तत्र प्रकाशकृता गर्भिण्याः । कस्यचित् त्रयः तदा ते त्रीनेव समान् 'भागान् कुर्यः, कन्यात्वं पुरस्कृत्य 'पाणिग्रहणिका मन्त्राः कन्यास्वेव न तु षट् , समानजातीयाश्चेत् पितरः। विजातीयानां तु प्रतिष्ठिता' इति संस्कार आक्षिप्तः । आथर्वणीयकेन ! पितृणां यस्य यावानंशोऽग्रे वक्ष्यते तमेवांशं तत्पुत्रो विधिना पुनः संस्कारविधिः श्रुतावस्तीत्यन्ये इति लभते न न्यूनाधिकमधमोत्तमसाम्येन । यथा बृहस्पतिः सिद्धान्तहशा लिखितम् । वस्तुतस्तु पाणिग्रहणिकमन्त्रज- 'समवेतैस्तु यत्प्राप्तं सर्वे तत्र समांशिनः । तत्पुत्रा संस्कृतातिरिक्तहोमादिकर्मसंस्काराभिप्रायं संस्क्रियते पद- विषमसमाः पितृभागहराः स्मृताः ॥' इति । यद्यप्यस्य मिति ।
विर.५६६-५६७ पैतामहद्रव्यविषयत्वमाहत्य न प्रतीयते तथापि पितृतों - यत्र वचनेति । यत्र वचन ऊढायामनूढायां वा । ऽशकल्पनानुपपत्या यस्मिन् द्रव्ये पौत्राणां पितृद्वारक शूद्रायाम् ।
विर.५७३ | स्वत्वं तद्विषयत्वं पर्यवस्यति । अत्रैव पुत्रपौत्रसमवाये (२) स्वक्षेत्र इति । स्वक्षेत्रे संस्कृतायामिति व्याख्यान- विशेषमाह कात्यायनः --'अविभक्ते सुते प्रेते तत्सुतं व्याख्येयभावोऽन्यथा पौनरुक्त्यापत्तेः। व्यप्र.४६७ रिक्थभागिनम् । कुर्वीत जीवनं येन लब्धं नैव पिता____ द्वादशपुत्राणां क्रमेण दायहरत्वम्
महात् ॥ लभेतांश तु पित्र्यं तु पितृव्यात्तस्य वा ऐतेषां पूर्वः पूर्वः श्रेयान् । स एव दायहरः । सुतात् । स एवांशस्तु सर्वेषां भ्रातृणां न्यायतो भवेत् ॥ स चान्यान्बिभृयात्।
लभेत तत्सुताद्वापि निवृत्तिः परितो भवेत् ॥' इति । अविअनेकपितृकाणां तु पितृतो भागकल्पना। भक्ते पितरि प्रेते पुत्रः पितामहादप्राप्तांशः पितृव्यात्तयस्य यत्पैतृकं रिक्थं स तद्गृहीत नेतरः ।। त्पुत्रात्तत्पौत्राद्वा स्वपित्रंशं गृह्णीयात्तमेवांशं भ्रातृभ्यो
(१) अनेक पितृकाणां एकस्यां योषिति बहुभिः विभजेदेवं पुत्रस्तत्पौत्रोऽपि पञ्चमः पञ्चममात्रं लभत संगतायां जातानाम् ।
+व्यक.१५३ इत्युक्तं प्राक् । यदा त्वविभक्तेषु भ्रातृषु केन चिदपुत्र(२) पैतामहद्रव्य विभागशेषमाह-अनेक पितृकाणा- मातामहाद्यष्टक्थं लब्धं तदा तदपि सर्वैर्विभाज्यमिति मिति । अनेके पितरो येषां पौत्राणां ते समा विषमा प्राप्तावाह-यस्य पित्रा यन्मातामहाद्यदृक्थं लब्धं स एव यदा पैतामहं धनं विभजेयुस्तदा तेषां पितृसंख्ययैवांश- तद्गृह्णीयान्नेतरभ्रातृपुत्र इति । अनेनाविभक्ताऽर्जित
स्यापि तादृशस्याविभाज्यत्वमुक्तं, ऋक्थपदग्रहणात्प्रति. * वस्तुतस्तु अयं श्लोकः 'पुरुषपरम्परायां विभागविधि'प्रकरणे संगच्छते, परन्तु कल्पतरुकृतव्याख्यानानुसारेणात्र संगृहीतः।
ग्रहाद्यर्जितं विभाज्यमेव परन्त्वर्जकस्य भागद्वयं कल्प्यं __+ स्मृसा., विचि. व्यकगतम् ।
'येन चैषां स्वयमुपार्जितं स्यात् स यंशमेव लभेते'ति तश्च (तस्तु); विर.५७३ उवत् ; स्मृसा.७० उवत्; चन्द्र.
स्मरणात् , संभूयोत्थाने तु समांशतव । एवं प्रपितामहीय१७६ उवत्; बाल.२।१३५ (पृ.२३५).
धन विभागोऽपि पितामहसंख्यया द्रष्टव्यः । यद्वा एक..(१) व्यप्र.४७९ मनु विष्णू,
स्यामेव योषिति यदा बहुभिः पुत्रा जन्यन्ते तदा तेषां (२) विस्मृ.१५।२८-३०; व्यक.१५४ पूर्वः पूर्वः (यः । कथं विभाग इत्यत आह-अनेकपितृकाणामिति । यो येन पूर्वः): ममु.९।१८४ एते (ते); विर.५५१; विचि.२३१;
जनितः स तस्यैव ऋक्थभागित्यर्थः । यथाह बृहस्पतिःदमी.१११ (स एव...बिभृयात्०); व्यउ.१४८ (एते ... | 'यद्येकरिस्थिनौ स्यातामौरसक्षेत्रजौ सुतौ । यस्य यत्पैतृकं
एल.रार३२ ममुवत् : २।१३५ (पृ.२३४) पूः | रिक्थं स तद्गृह्णाति नेतरः॥ इति । नान्यः पारिभाषिकः पूर्वः (यः पूर्वः स); दच.३० ममुवत्.
क्षेत्रजः तस्य पूर्व विभागान्तरामानात् । किन्तु क्षेत्र... (३) विस्मृ.१७।२३ तु (च); व्यक.१५३ तो भाग (तोऽशवि); स्मृसा.६६-६७; विचि.२३५, बाल.२।१२०
| मात्रोत्पन्न इति ध्येयम् । 'द्वौ तु यौ विवदेयाता द्वाभ्यां व्यकवत् ; समु.१४० तो भाग (तोऽशप्र) यस्य यत् (यद्यस्य). | जातौ स्त्रिया धने। तयोर्यद्यस्य पित्र्यं स्यात्तत्संगृह्णीत