________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२७९ (१) (ऋणं) रिक्थग्राहः पुत्रादिर्दाप्यस्तदभावे योषिद् । यस्तस्याः पुत्रः स मे पुत्रो भवेदिति या पित्रा ग्राहस्तस्याप्यभावे दायानर्हः पुत्र इति । अप.२।५१ दत्ता सा पुत्रिका ।
(२) सहोढदत्तकक्रीतस्वयमुपागतापविद्धशूद्रापुत्रान- पुत्रिकाविधिनाऽप्रतिवादितापि भ्रातृविहीना भिधाय औरसादीन् परामृष्य पुनर्वसिष्ठः--यस्येति। पुत्रिकैव ।
विर.५४९ पौनर्भवश्चतुर्थः। विष्णुः
अक्षता भूयः संस्कृता पुनर्भूः । भूयस्त्वसंस्कृपुत्रमहिमा। सर्वभ्रातृणां तत्पत्नीनां च भ्रातृपुत्रेण पुत्रवत्वम् । ताऽपि परपूर्वा ।
पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः। कानीनः पञ्चमः । पितृगृहेऽसंस्कृतयैवोत्पातस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा॥ दितः । स च पाणिग्राहस्य ।। ऋणमस्मिन् संनयति अमृतत्वं च गच्छति । गृहे च गूढोत्पन्नः षष्ठः । यस्य तल्पजस्तस्यासौ। पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥ संहोढः सप्तमः । गर्भिणी या संस्क्रियते तस्याः पत्रेण लोकान् जयति पौत्रेणानन्त्यमश्रुते । पुत्रः । स च पाणिग्राहस्य । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति पिष्टपम् ॥
दत्तकश्चाष्टमः। स च मातापितृभ्यां यस्य दत्तः । पौत्रदौहित्रयोलोके विशेषो नोपपद्यते।
क्रीतश्च नवमः । दौहित्रोऽपि ह्यपुत्रं तं संतारयति पौत्रवत् ॥
से च येन क्रीतः । एकोढानामप्येकस्याः पुत्रः सर्वासां पुत्र एव ।
स्वयमुपगतो दशमः । स च यस्योपगतः । भ्रातृणामेकजातानां च ।
अपविद्धस्त्वेकादशः । पित्रा मात्रा च परिऔरसादिद्वादशपुत्राणां विधिः तलक्षणानि च । औरसः ।।
। त्यक्तः । स च येन गृहीतः। क्षेत्रजः। पुत्रिकापत्रः । पौनर्भवः। कानीनः । गढजः । सहोढः।
यत्र वचनोत्पादितश्च द्वादशः । दत्तकः । क्रीतः । स्वयमुपागतः । अपविद्धः । कृत्रिमः ।
अथ द्वादश पुत्रा भवन्ति । स्वे क्षेत्रे संस्कृ- (१) विस्मृ.१५।५; विर.५६२ स्त (स्त्व) (सा पुत्रिका०). तायां उत्पादितः स्वयमौरसः प्रथमः।
(२) विस्मृ.१५।६; विर.५६२ प्रति...हीना (प्रतिपानियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः दिता पितृभ्रातृहीना). क्षेत्रजो द्वितीयः।
(३) विस्मृ.१५।७; विर.५६३ (चतुर्थः पौनर्भवः); पुत्रिकापुत्रस्तृतीयः।
व्यप्र.४७६.
(४) विस्मृ.१५।८,९. (५) विस्मृ.१५।१०-१२. (१) विस्मृ.१५।४३; दा.१६१; विर..५८३; व्यप्र.
। (६) विस्मृ.१५।१३,१४; विर.५६६ (गृहे च०). ५०६, बाल.२११३५(पृ.२२०) पितरं त्रायते (त्रायते पितर): (७) विस्मृ.१५:१५-१७; विर.५६६ च (तु); स्मृसा. २।१३७. (२) विस्मृ.१५।४४, बाल.२।१३५ (पृ.२१९). ६९ विरवत् व्यप्र.४७९ विरवत्. (३) विस्मृ.१५।४५; दा.१६१; विर.५८५.
(८) विस्मृ.१५।१८,१९, विर.५६७ दत्तक (दत्त) (४) विस्मृ.१५/४६. (५) विस्मृ.१५/४०,४१. मातापितृभ्यां (मात्रा पित्रा वा).
(६) विस्मृ.१५।१,२; व्यक.१५५; विर.५५३ संस्कृ (९) विस्मृ.१५।२०; विर.५७०. ...रसः (स्वयं उत्पादितः); व्यप्र.४६७ स्वे (स्व); बाल. (१०) विस्मृ.१५।२१. २।१२८ (अथ...भवन्ति०) स्वे (स्व) तायां + (स्वयं) (११) विस्मृ.१५।२२,२३, विर.५७० मुप (ब्योपा). (स्वयमौरसः०) : २।१३५ (पृ.२३५) स्वे (स्व).
(१२) विस्मृ.१५।२४-२६; ब्यक.१५७; विर.५७१ (७)विस्मृ.१५।३; व्यक.१५५ (सपिण्डे...दित:०); विर. पित्रा मात्रा च (स मात्रा पित्रा वा) (स च०); व्यप्र.४७९ ५५५, स्मृसा.६८ पिण्डे (वणे) वोत्पा (चोत्पा) (द्वितीयः०).! स च (स). (८) विस्मृ.१५।४.
(१३) विस्मृ.१५/२७, व्यक.१५७, उ.२।१४ार न्य. का. १६१