________________
१२७८
व्यवहारकाण्डम् (१) तथा अन्येषामपि पूर्वस्मिन् सत्यप्युत्तरेषां , अन्यशाखोद्भवो दत्तः पुत्रश्चैवोपनायितः । पुत्राणां चतुर्थांशभागित्वमुक्तं वसिष्ठेन । दत्तकग्रहणं खगोत्रेण स्वशाखोक्तविधिना स्वस्वशाखभाक् ॥ क्रीतकृत्रिमादीनां प्रदर्शनार्थम् । पुत्रीकरणाविशेषात् ।
क्रीतः +मिता.।१३२ क्रीतस्तृतीयस्तच्छनःशेपेन व्याख्यातम् । (२) यदि नाभ्युदयिकेषु प्रयुक्तं स्यात्' इति वचनं हरिश्चन्द्रो ह वै राजा सोऽजीगर्तस्य सौयवसेः वसिष्ठस्मृतौ दत्तकवचनाव्यवहितपतितघटस्फोटप्रकरणै- पत्रं चिक्राय । कदेशभूतं विवादरत्नाकरकृता प्रकृतवचनशेषतया
स्वयमुपागतः व्याख्यातम् ]-तस्मिन्ननौरसे पुत्रे स प्रतिगृहीतः पुत्रः। स्वयमुपागतश्चतुर्थः, तच्छुनःशेपेन व्याख्या. यदि स्यात्प्रभूतं धनमिति शेषः। यदि नाभ्युदयिकेषु तम् । शुनःशेपो वै यूपेन नियुक्तो देवतास्तुष्टाव, प्रयुक्तं स्याद्यदि धनं नाभ्युदयिकेषु यज्ञादिषु प्रयुक्तं तस्येह देवताः पाशं विमुमुचुः, तमृत्विज ऊचुर्मविनियुक्तं स्यादित्यर्थः ।
xविर.५४४ मैवायं पुत्रोऽस्त्विति, तान् ह न संपेदे, ते संपाद(३) अत्र मन्वादिभिः सर्वैरेव पुत्रान्तरसत्वेऽप्यौर- | यामासुरेष एव यं कामयेत तस्य पुत्रोऽस्त्विति, सस्यैव सकलपितृधनग्राहित्वमुक्तम् । तैरेव तेषामपि | तस्य ह विश्वामित्रो होताऽऽसीत्तस्य पुत्रत्वमियाय । ततोऽशभागित्वमुक्तम् । अयं च विरोध औरसस्य सगुण
अपविद्धः
. त्वे । तेनैव सकलमृक्थं ग्राह्यम् । तस्य निगुर्णत्वेऽन्येषां अपविद्धः पञ्चमोऽयं मातापितृभ्यामपास्तं सगुणत्वे यथोक्तभागेन तद्ग्राह्यमिति समाधेयः । एवं प्रतिगृहीयात् । दत्तकस्य क्षेत्रजस्य वा न्यूनाधिकांशग्रहणमपि नाना- शूद्रापुत्रः । एतेषामदायादानां कदाचिद्दायादत्वम् । मुन्युक्तं तस्यैवैकस्य सगुणत्व निर्गुणत्वाभ्यां समाधेयम् । शूद्रापुत्र एव षष्ठो भवतीत्याहुः । इत्येतेऽदायादा यस्तु श्राद्धेऽपि क्रमेणाधिकारविधायकयोर्विष्णुयाज्ञव- बान्धवाः । अथाप्युदाहरन्ति । ल्क्ययोर्विरोधः सोऽपि सगुणत्व निर्गुणत्वाभ्यां विकल्पेन यस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यादेते वा समाधेय इति ।
विचि.२३४-२३५ तस्य दायं हरेरन्निति । (४) अत्र प्रतिगृहीत इति पुत्रिकापुत्रसत्वस्याप्युप- (१) दमी.५९,१०२; संप्र.२२५, समु.९६; कृभ. लक्षणम् । तेन पुत्रिकापुत्रादिसत्वे यद्यौरस उत्पद्यते , । ८९२:८९६ शाखोक्त (गृह्योक्त): दच.१५,१७. तदा पुत्रिकापुत्रादीनामपि चतुर्थांशभागित्व, वसिष्ठेन तु (२) वस्मृ.१७।३०,३१ (ख) सौयवसेः (सोपवत्सः) कलौ दत्तकस्यैव सत्वात्तमादायैव प्रदर्शितम् ।
| चिक्राय (विक्राय्य स्वयं क्रीतवान्).
(३) वस्मृ.१७।३२,३३ वै यूपेन (ह वै यूपे) तान् ह व्यउ.१४९ ।
(तानाह) तस्य ह (तस्येह). दत्तस्य जनकापत्तौ मृतेऽथ जनकेऽपि च ।
(४) वस्मृ.१७॥३४; व्यक.१५७ विर.५७२ मपास्तं... संस्काराद्यखिलं कृत्वा दत्तो रिक्थमवाप्नुयात्॥
यात् (न्तु त्यक्तं गृह्णीयात्पुत्रत्वेन); स्मृसा.६९ (यं मातापितृ+ सवि., व्यप्र., विता. मितागतम् ।
भ्यामपास्तं गृह्णीयात्सोऽपविद्धः); व्यप्र.४७९ (प्रति०). x चन्द्र. विरगतम् । * शेषं विरगतम् ।
(५) वस्मृ.१७।३५-३७, विर.५७४ (इत्येते...न्ति०); (थाश); चन्द्र.९१ प्रत्ति (परि) (पुत्र०) शेष विरवत् ; दमी. बाल.२।१३५ (पृ.२३५) विरवत्. ७६,१२४ मितावत् ; व्यप्र.४८२,४८३ मितावत् ; संप्र. (६) वस्मृ.१७।३८ (ख) षण्णां (वर्णानां) तस्य...ति २३०.२३१ मितावत् ; व्यउ.१४९ मितावत् ; ब्यम.५० | (तस्यापहरान्ति); अप.२१५१ यादः (यहरः) हरेरन्निति (पुत्र०) (दत्तक:०); विता.३६६ मितावत् ; समु.१४० (हरन्तु); व्यक.१५४ षण्णां (वर्णानां) रेरनिति (रेयुः); (पुत्र०) घेत + (स) (दत्तकः०); दच.३१ (पुत्र०) (स्याह- गौमि.२८६३ २ पूर्वेषां षण्णां (तु पूर्वेषां च) रन्निति (युरिति); त्तक:०).
विर.५४९ यस्य+(तु) षण्णां (वर्गाणां) दायं -हरेरन्निति (१) समु.१४०.
(भाग हरेयुः).