________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२७७ जातिसंदेहे शूद्रत्त्वेनाध्यवस्य, संस्कारहीनमेव स्थापयेत्।। स्यति । 'विज्ञायते टेकेन बहूंस्त्रायत'इति । एकेन कुलशूद्रोऽपि हि किल' पुत्रो भवतीत्यभिप्राय इति, तदेतद- वृत्तादिसंपन्नेन पुत्रीकृतेन बहून्पित्रादींस्त्रायते तत्कृतभिप्रायविवरणमसंगतं, विजातीयपरिग्रह निषेधात् । पिण्डदानादिना तर्पयति । तद्वैपरीत्ये बहून्पातयतीत्यर्थातस्माद्यथाश्रुतमेव साधु । दत्तपरिग्रहानन्तरमौरसोत्पत्तौ सिध्यति । अस्मादेव वचनात्कुलवृत्तादिसंदेहाभावेऽत्यविभागे विशेषमाह-तस्मिन्निति। तस्मिन् दत्तके प्रति- न्तविप्रकृष्टोऽपि पुत्रीकार्य इति गम्यते। संप्र.२०९-२१० गृहीते यद्यौरस उत्पद्येत, तदा दत्तकश्चतुर्थाशं लभते, न | (१२) भत्रनुज्ञा तु सधवाया एव दृष्टार्थत्वात् । समांशमित्यर्थः । अयमेव विधिः क्रीतादिष्वनुसंधेयः। विधवायास्तु तं विनाऽपि पितुः। तदभावे ज्ञातीनामाज्ञया तस्य प्रदानविक्रयपरित्यागेष्वित्युपक्रमभेदेन वा व्यव- भवति । अत एव 'रक्षेत्कन्यां पिता विनां पतिः स्थेति ध्येयम् ।
दमी.७६-७७ पुत्रास्तु वार्धके । अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचि(९) अन्यत्राऽनुज्ञानादिति दानमात्रेऽन्वितं, प्रति- स्त्रियाः।।' इति (यास्मृ.११८५) याज्ञवल्क्येनावस्थाविशेष ग्रहे विद्यमानत्वेनाऽननुज्ञाने सत्यप्यभ्यधिकारात्। एव भर्तुः पारतन्त्र्यमुक्तम् । तदभावे वार्धकादिना तस्या
वीमि.२।१७५ क्षमतायां वा पुत्रादीनामपि कात्यायनेनापि 'नारी (१०) कल्पतरौ त्वदूरबान्धवमसंनिकृष्टमेवेति पाठं खल्वननुज्ञाता पित्रा भर्ना सुतेन वा । विफलं तद्भवेलिखित्वाऽदूरबान्धवं संनिहितमातुलादिकम् । असंनि- त्तस्या यत्करोत्यौलदेहिकम् ॥' इति अवस्थाविशेष एव कृष्टमेव अविज्ञातगुणदोषमपि । अप्यर्थ एवकार इति पितृभर्नाद्यनुज्ञोक्ता । और्वदेहिकं पारलौकिकम् । अतो व्याख्यातम् । 'संदेहे चोत्पन्ने दूरे शूद्रमिव स्थापयेद्वि- यस्यामवस्थायां भर्तुरनुज्ञा प्राप्ता सैवात्रानूद्यते । न ज्ञायते टेकेन च बहूस्ततस्त्रायते इति' इति च त्वपूर्वा विधीयते । अतो विधवाया भर्तुराज्ञां विनाऽप्यवसिष्ठवचनमधिकं लिखित्वैवं विवृतम् । संदेहे धिकारः। अदूरे बान्धवो यथायथं संनिहितः सपिण्डः। बान्धवानामसंनिधानाज्ज्ञातिसंदेह उत्पन्ने शूद्रमिव संनिहितेष्वपि भ्रातृपुत्रो मुख्यः। 'भ्रातृणामेकजातानासंस्कारहीनमेव दरे स्थापयेत् । शूद्रोऽपि हि कृतपुत्रो मेकश्चेत्पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो भवतीत्यभिप्राय इति ।
*व्यप्र.४७८ | मनुरब्रवीत् ॥' इति । मनूक्तेरिति (मस्मृ.९।१८२) (११) अस्यार्थः । अदूरे चासौ बान्धवश्चेत्यदर- मिताक्षरायाम् (यास्मृ.२।१३२)। इदमेव चैतद्वचसः बान्धवः, संनिहितः सपिण्ड इत्यर्थः । अनेनात्यन्तदेश- प्रयोजनं युक्तमन्यासंभवात् । दरे बान्धवं विजातीयम् । भाषाविप्रकृष्टस्य प्रतिषेधो गम्यते । सांनिध्यं च सगोत्र
व्यम.५०-५१ तयाऽल्पपुरुपान्तरेण च भवति । तत्र सगोत्रः स्वल्प
तस्मिंश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्येत, पुरुषान्तरः सपिण्डो मुख्यस्तदभावे बहपुरुषान्तरोऽपि चतुर्थभागभागी स्याद्त्तकः । सगोत्रः सपिण्डः । तदभावेऽन्योऽसमानगोत्रः सपिण्डः। * अप.व्याख्यानं 'उत्सृष्टो गृह्यते' इति याज्ञवल्क्यवचने तस्याप्यभावे बन्धुसंनिकृष्टः । बन्धूनां सपिण्डानां संनि- (२।१३२) द्रष्टव्यम् । कृष्टः सपिण्डः स्वस्यासपिण्ड इत्यर्थात्पर्यवस्यति । संनि- (१) वस्मृ.१५।९ (ख) (दत्तक:०); मिता.२११३२ कर्षश्च पूर्ववदेवात्रापि वेदितव्यः। अत्यन्तदेशभाषावि
(पुत्र०); अप.२।१३२ घेत (यते) (दत्तकः०); व्यक.१५३ प्रकृष्टस्य प्रतिषेधे कारणमाह स एव–'संदेहे चोत्पन्ने
अपवत् ; गौमि २८।३२ तस्मि (यस्मि) शेषं अपवत् ; उ.२।
१४।२ (पुत्र०) घेत (द्यते) भागी (भाग्) (स्याइत्तकः०); स्मृच. दूरेबान्धवं शूद्रमिव स्थापयेदिति । संदेहोऽत्र कुलवृत्ता
२८९ (तस्मिन् प्रतिगृहीते चेदौरसो जायते सुतः। ऋक्थे चतुर्थदिविषयः । शूद्रमिवाव्यवहार्यमित्यर्थः । तत्र श्रुतिमुपन्य
भागी स्यात् ।); विर.५४४ येत (यते स) (दत्तक:०); पमा. * व्यवहारकल्पतरौ अशुद्धिबाहुल्यात् व्यवहारप्रकाश एवात्र ५१५ मितावत् ; रत्न.१४२ घेत+(स); विचि.२३४ (पुत्र०) संगृहीतः। स्वव्याख्यानं मितागतम् । 'अदूरबान्धवं' इत्यादि भागी+(यदि) शेषं विरवत् ; व्यनि. उवत् ; नृप्र.३९ (पुत्र०) (पृ.३०९) स्मृचवत् व्याख्यातम् । .... .. | थेभाग (शि); सवि.३९३ तस्मिश्चे (कस्मिंश्चि)(पुत्र०)र्थभाग