SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ १२७६ व्यवहारकाण्डम् तिभिर्हत्वा अदूरबान्धवं बन्धुसंनिकृष्टमेव प्रतिंगलीयात्' पर्यवस्यति । तत्रापि संनिकर्षों द्विविधः, सगोत्रतया इति समानकर्तकताबोधकक्त्वाप्रत्ययश्रवणात्, होम- स्वल्पपुरुषान्तरेण च । स्वस्यासपिण्डोऽपि स्वसमानकर्तुरेव प्रतिग्रह सिद्धेः, स्त्रीणां होमानधिकारित्वात्, गोत्रः स्वल्पपुरुषान्तरः सपिण्डानां सपिण्डो मुख्यः । तदपरिग्रहानधिकारः इति वाचस्पतिः । न च शौनकीये भावे बहुपुरुषान्तरोऽपि सगोत्रः सपिण्डसपिण्डः सोदक आचारवरणाम्नानात् तद्द्वारा होम सिद्धिरिति वाच्यम् । इति यावत्। 'सपिण्डसोदकासंभवे समानगोत्रः एक होमसिद्धावपि प्रतिग्रहमन्त्रानधिकारेण प्रतिग्रहासिद्धेः। विशाद् ग्राह्यः । तदभावेऽसमानगोत्रोऽस पिण्डोऽपि तदाह शौनकः-'देवस्य त्वेति मन्त्रेण हस्ताभ्यां परिगृह्य ग्राह्यः । तदभावेऽसपिण्डोऽपि' इति शौनकीयात् । च । अङ्गादगेत्यूचं जप्त्वा, आघ्राय शिशुमूर्धनि ॥ संदेहे चोत्पन्ने दूरबान्धवं शूद्रमिव स्थापयेत्' इति इति । न चैवं शूद्राणामनधिकारप्रसङ्गः, 'शूद्राणां शूद्र- वसिष्ठलिङ्गाच्च । दूरे बान्धवा यस्य असौ दरवान्धवः । जातिष' इति व्यवस्थापकलिङ्गेन तदधिकारकंल्पनात् । गोत्रसापिण्ड्याभ्यामसंनिहितमित्यर्थः । संदेहोऽत्र कुल. एतेन 'शूद्राणां होमप्रतिग्रहमन्त्रानधिकारेण पुत्रप्रति- शीलादिविषयः। स च असपिण्डेऽसगोत्रे च भवति इति ग्रहानधिकारः' इति वदन् वाचस्पति: परास्तः। विध- सोऽप्यनुज्ञायते, 'अन्यत्र तु न कारयेत्' इति । यद्यपि वानां स्त्रीणान्तु यथाविनियोगमधिकारसमर्थनान्न पुत्र. | सपिण्डासपिण्डेभ्योऽन्यो न संभवति, तथापि 'सर्वेषामपि प्रतिग्रहाधिकारः इति सिद्धम् । न चैवं सधवानामप्य वर्णानां जातिध्वेव न चान्यतः' इति वाक्यशेपेण सपिनधिकारापत्तिः, होममन्त्राद्यनधिकारात्, इति वाच्यम्। ण्डासपिण्डानां सजातीयत्वेन विशेषणात्, असमान'अन्यत्रानुज्ञानाद्भः' इति प्रतिप्रसवेन प्रधानाधिकार- | जातीयाः सपिण्डा असपिण्डाश्च व्यावर्त्यन्ते, अप्रतिपिद्धसिद्धी, अधिकृताधिकाराद्धोममन्त्रादिप्राप्तौ 'स्त्रीशूद्रा- मनुमतं भवति इति न्यायेन, अनुकल्पतया तत्प्राप्तिसंणाममन्त्रकम्' इति मन्त्रपर्युदाससिद्धेः, अमन्त्रकप्रति- भवात् । अत एव वृद्धगौतमः 'यदि स्यादन्यजातीयो ग्रहसिद्धिः, वस्त्वन्तरप्रतिग्रहवत् । किंच 'न स्त्री पुत्रं गृहीतो वा सुतः कचित् । अंशभाजन तं कुर्याच्छौनदद्यात्प्रतिगलीयाद वा' इति औत्सर्गिकनिषेधस्य कस्य मतं हि नत् ।।' इति असमानजातीयस्य अंश'अन्यत्रानुज्ञानाद्भर्तुरि'त्यपवादकः प्रसवः । तत्र च भाक्त्वं निधति, तस्मादसमानजातीयो न पुत्रीकार्य निमित्तं भत्रनुज्ञानम् । ततश्च विधवाया भत्रभावेनानु- इति सिद्धम् । दमी.२७-२९ ज्ञानासंभवात्, निर्निमिसकप्रतिप्रसवाप्रवृत्त्या प्राप बन्धूनात्मपितृमातृबन्धून् , राजनि ग्रामाधीशे, निवेकान्तराभावाच्च, अनधिकार इति सर्ववादिसंप्रतिपन्न शनं गृहं, व्याहृतिभिर्व्यस्ताभिः समस्ताभिश्चाज्यभागान्त मेव । न चैवमलोकतापरिहारोऽस्या न स्यादिति आहुतिचतुष्टयं हुत्वा, इत्यर्थः । अदूरबान्धवमिति वाच्यम् । 'मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता। व्याख्यातम् । संदेहे चोत्पन्ने इति, दूरे बान्धवा यस्यासौ स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥' इति दूरबान्धवोऽत्यन्तदेशभाषाविप्रकृष्टः, तादृशस्य परिग्रहे मनुना ब्रह्मचर्येणैव तत्परिहाराभिधानादिति सकलम कुलशीलादिविषये संदेहो भवत्येव, तस्मिन् सति, तं कलङ्कम् । दमी.७-११ शूद्रमिव स्थापयेत्, यावन्निर्णयं न व्यवहरेदित्यर्थः। तत्र तदेवाह वसिष्ठः-अदूरबान्धवमिति । अस्यार्थः- हेतुतया श्रुतिमाह- 'विज्ञायते' इति । एकेन पुत्रेण वह्वः अदूरश्चासौ बान्धवश्चेत्यदूरबान्धवः, संनिहितः सपिण्डः, | पित्रादयस्त्रातव्या इत्येतदर्थ पुत्रपरिग्रहो, न त्वेकेन इत्यर्थः । सानिध्यं च द्विधा, सगोत्रतया, स्वल्पपुरुषा- बहवः पातनीयाः, संदेहे च पक्षे पातनस्यापि संभन्तरेण च, भवति । तत्र सगोत्रः स्वल्पपुरुषान्तरः वात् । तस्मात्तं न व्यवहरेत्याक्षिकस्यापि दोषस्य परिहार्यसपिण्डो मुख्यः । तदभावे बहुपुरुषान्तरोऽपि सगोत्रः त्वात् । कल्पतरुस्तु 'असंनिकृष्टमेव प्रतिगृह्णीयात्' सपिण्डः । तदभावेऽसमानगोत्रः सपिण्डः, तस्याप्यभावे| इति पाठमभिप्रेत्याह--असंनिकृष्टमेवाज्ञातगुणदोषमपि, बन्धुसंनिकृष्टः सपिण्डः, स्वस्यासपिण्डः सोदक इत्यर्थः | अप्यर्थ एवकारः। संदेह इति, बान्धवानामसंनिधाना।
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy