________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२७५ (३) इति उत्पादनमात्रेण पितृभ्यामार्जितत्वाद्यथेष्ट-। यात् । असंनिकृष्टमेवेत्येवकारोऽप्यर्थः। संदेहे चोत्पन्ने विनियोगार्हत्वं पुत्रस्याप्यस्तीति मत्वा प्रभवत इत्युक्तम्। इति, अथ कथंचिदूरस्थबान्धवं गृहीतवतो ब्राह्मण्यादौ तेन पुत्रोऽपि देयभूतो भवतीत्यभिप्रायः। यत्तु स्मृत्य- संशयः स्यात्, तदा शौद्रपुत्रमिव भरणमात्रोपयुक्तं न्तरम् - 'सुतस्य सुतदाराणां वशित्वं त्वनुशासने । कृत्वा स्थापयेत् । एकेन बहूंस्त्रायते, यतः कथंचिदेकेन विक्रये चैब दाने च वशित्वं न सुते पितुः ॥ इति । यच्च | पुत्रेण बहून् पूर्वजांस्त्रायते । तस्मादसंदिग्धजात्यादिकयाज्ञवल्क्येनोक्तम् (२।१७५) 'स्वं कुटुम्बाविरोधेन | मेव परिगृह्णीयादित्यर्थः।
विर.५६९ देयं दारसुतादृते इति तद्वचोद्वयमनेकसुतशून्यविषयम्। (५) शूद्रमिवेति । शूद्रोऽपि हि पुत्रो भवतीत्यभितत्र हि पुत्रदाने कृते संतानविच्छेदापत्तेः । अत आह | प्रायः ।
+स्मृसा.६९ वसिष्ठः-न त्वेकमिति । अनेकपत्रेष्वपि मातापितृवि- | (६) असंनिकृष्टमित्यनेन ज्ञातिनिषेधः। Xसवि.३९२ योगसहनक्षम एव देयः 'विक्रयं चैव दानं च न नेयाः । (७) अयं च दत्तकादिर्न शूद्रस्य, 'महाव्याहृतिभिस्युरनिच्छवः । दाराः पुत्राश्च' इति कात्यायनस्मरणात्।। र्गत्वा' इति वचनात् ।
चन्द्र.१७६ ननु मातुः प्रभुत्वेऽपि पुत्रदानमयुक्तं अस्वतन्त्रत्वात्। (८) अत एव वसिष्ठः- न स्त्री पुत्रमिति । अनेन सत्यम् । स्वतन्त्रपुरुषानुज्ञया तु युक्तमेव । अत एव विधवायाः, भत्रनुज्ञानासंभवात् , अनधिकारो गम्यते । वसिष्ठः-न स्त्री पुत्रमिति। स्मृच.१९१ न च सधवाया एव भत्रनुज्ञानापेक्षा पारतन्त्र्यात्, न
अदूरेबान्धवं संनिहितमातुलादिबान्धवमसंनिकृष्टं विधवायाः इति वाच्यम् : स्त्रीसामान्योपादानेन पारतन्त्र्यसंनिकृष्टभ्रातृपुत्रादिव्यतिरिक्तमेव गृह्णीयादित्यर्थः । स्याप्रयोजकत्वात्, 'अभावे ज्ञातयस्तेषाम्' इति ज्ञाति
स्मृच.१९२ पारतन्त्र्यस्य सद्भावाच्च । तर्हि ज्ञात्यनुज्ञयैव तस्याः (४) दानवद्विक्रयपरित्यागावपि न कायौँ । विक्रय पुत्रीकरणमस्तु, इति चेन्न । भर्तृपदस्योपलक्षणतापत्तेः, आपदि भरणासामर्थ्य त्यागः। संतानोच्छेदे हि पिण्डो- प्रयोजनासिद्धेश्च । प्रयोजनं तु भत्रनुज्ञानस्य स्वीकृतदकक्रियानिवृत्तिर्महान्दोष इति प्रकाशः । पितुर्मातुश्च परिग्रहेणापि भर्तपुत्रत्वसिद्धिः। अत एव 'अथोढक्षेत्रजद्वयोरपि प्रत्येकमपि दानेऽधिकारः । इयांस्तु विशेषः, कृत्रिमपुत्रिकापुत्रस्त्रीद्वारजअसरायढ जदक्षिणाजानां पियत्सति पितरि, तदनुज्ञानान्मातुर्दातृत्वमसति तदभा- त्रोच' इति सत्याषाढसूत्रे स्त्रीद्वारजस्य गोत्रद्वयसंबन्धोवेऽपि । बन्धनाहय दत्तकस्यांशप्राप्त्यर्थ स्वदायादान् ऽभिहितः, 'मातुरुत्तरं पितुः प्रथमम्-इति सत्रेणापि । संनिधाप्य । अदूरबान्धवं संनिहितात्मीयमातुलादिकं, पितृगोत्रसंबन्धश्च पितुः पुत्रत्वेन । पुत्रत्वं च पित्रनुज्ञाएतन्नामजात्यादिज्ञापनार्थ तस्य बान्धवस्याभावे तदसंनि- नेनैव, न परिग्रहेण, तस्य तत्र स्त्रीकर्तृकत्वात् । 'ऊढः कृष्टमपि प्रमाणान्तरेण दृढेन नामगोत्रज्ञापनात्प्रतिगृह्णी- सहोढः, स्त्रीद्वारजः स्त्रीयाचितः, यज्ञेन दक्षिणात्वेन ____* पमा. 'अदूर' इत्यादेाख्यानं स्मृचगतम् ।
प्राप्तायां कन्यायां जातः दक्षिणाजः, अन्ये प्रसिद्धाः' शोणितशुक्र (शक्रशोणित) पुरुषो (पुत्रो) प्रदान (दान) चा- इति शबरस्वामिनः । अत्र च स्त्रिया द्वारताभिधानेन ऽऽवेद्य (निवेद्य) (ऽदरे...कृष्टमेव०) (संदेहे...इति०); समु. द्वारी पुरुषो लभ्यते । अन्यथा स्त्रीपरिगृहीतस्य तन्मात्र९४,९५, विच,१४,१५ (पुत्रं प्रति...इति०); विव्य.३६ पुत्रत्वेन तद्भर्तगोत्रसंबन्धाभावात् तद्भर्तक्रियायामन(नैकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि संतानहेतुः) एतावदेव, धिकारापातात् , तद्विवाहादौ च पित्रभावेन पितगोत्राविष्णुः दच.३,१० (न स्त्री पुत्रं...द्भर्तुः) एतावदेव : ९ (न त्वेकं
द्यनुल्लेखप्रसंगाच्च । यद्येवं, तर्हि भर्तुरपि स्यनुज्ञा...पूर्वेषाम् ) एतावदेव : १२ (शोणितशुक्र...भर्तुः०) चाऽऽवेद्य
पेक्षा स्यात्, प्रयोजनतौल्यात्, इति चेत्, न । भर्तृ(निवेद्य) ऽदूरे (अदूर) प्रतिगृह्णी (गृह्णी) दूरेबा (दरबा); कृभ.
प्राधान्यात् तत्परिग्रहेणैव स्त्रिया अपि तस्मिन् पुत्रत्व८६३ (पुत्रं प्रतिग्रही...निवेद्य) एतावदेव : ८६८ शोणित... पुरुषो (शुक्रशोणितसंभवः पुत्रो) (न त्वेकं...स्त्रायते इति०): सिद्धेः, भर्तृपरिगृहीतवस्त्वन्तरस्वत्ववत् । किंच 'व्याहृ८७८ (शोणितशुक्र,..भर्तुः०) ऽदूरे (अदूर) दूरेबान्धवं (दूरे). I + शेषं विरगतम् । x शेषं मितागतम् ।