________________
१२७४
व्यवहारकाण्डम्
(१) 'अदूरबान्धवमित्यत्यन्तदेशभाषाविप्रकृष्टस्य । (२) न त्वेकं पुत्रं दद्यादिति ददातिः प्रदर्शनार्थः । प्रतिषेधः । एवं फीतस्वयंदत्तकृत्रिमेष्वपि योजनीयम् । तेन विक्रि(क)यादावप्ययं निषेधो भवति । तथा पुत्र समानन्यायत्वात् ।
मिता.२।१३० प्रतिग्रहीष्यन्नित्यस्यापि प्रदर्शनार्थत्वाद्बन्धूनाहूयेत्यादि
धर्मजातं ज्यादावपि कार्य न्यायसाम्यात् । अदूरेबान्धवा ___* मपा. मितागतम् । स्त्री) बन्धुसंनिकृष्ट (असंनिकृष्ट); ब्यक.१४४-१४५ (Wai)
यस्य सोऽदूरेबान्धवः । बान्धवानामदूरदेशत्वेन तस्य त्यागेषु (परित्यागेषु) (पुत्रं प्रतिग्रहीष्यन्...इति०) : १५७
कुलीनता शक्या ज्ञातुम् । तेनादूरेबान्धवं विदिताभिजनं (Bikaner) त्यागेषु (परित्यागेषु) त्वेकं (स्वकं) न स्त्री (न तु
पुत्र प्रतिगृह्णीयादित्यर्थः। न पुनर्बन्धुसंनिधौ गृह्णीयादिति, स्त्री) चावेष (वेय) व्याहृतिभि (न्याती)ऽदूरे (ऽदूर); गौमि. बन्धूनाहूयेत्यनेनैव तत्सिद्धेः । असंनिकृष्टमसंबन्धिनमेव २८.३० (शोणित...प्रभवतः०) त्वेकं (ज्येष्ठ) बान्धवं बन्धु प्रतिगृह्णीयात् । जातिसंदेहे चोत्पन्ने दूरेबान्धवं व्यवहित(बान्धव) (संदेहे...इति०); उ.२।१३।१० (शोणित... देशवर्तिबान्धवं शूद्रमिव स्थापयेदा निश्चयात् । महता प्रभवतः०) न त्वेकं (न ज्येष्ठं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा । न यत्नेन निश्चयं कुर्यादिति तात्पर्यार्थः । अत्र हेतुत्वेन त्वेक) राजनि चाऽs (राशे नि) मध्ये + (अग्निमुपसमाधाय
श्रतिमुपन्यस्यति-विज्ञायते टेकेन बहंस्त्रायत इति । संपरिस्तीर्य) ऽदूरे (ऽदूर) (बन्धु०) (संदेहे...इति०); स्मृच.
एकेन पुत्रेण बहून्पूर्वजांस्त्रायत इति । तस्माज्जाताभि१९१,१९२ शोणितशुक्र (शुक्रशोणित) त्यागेषु (परित्यागेषु)
| जनमेव गृह्णीयान्नेतरमिति तात्पर्यार्थः। अप.२।१३० बन्धुसंनिकृष्टमेव प्रति (असंनिकृष्टमेव) (संदेहे...इति०) ममु. ८।१६८ शोणितशुक्र (शुक्रशोणित) त्यागेषु (परित्यागेषु) (न (न स्त्री पुत्रं...स्त्रायत इति०): ५६-५७ शोणितशुक्र (शुक्रत्वेकं...इति०); विर.१२९ शोणितशुक्र (शुक्रशोणित) पुरुषो शोणित) पुरुषो (पुत्रो) (न त्वेकं...स्त्रायत इति०):७६ शोणित. (पुत्रो) तस्य प्रदान (तस्य दान) न स्त्री (न तु स्त्री) (पुत्रं शुक्र (शुक्रशोणित) पुरुषो (पुत्रो) त्वेकं (वेवैक) ऽदूरे (अदूर) प्रतिग्रहीष्यन् ...इति०) : ५६८.५६९ शोणितशुक्र (शुक्र- दूरे (दर); संप्र.२०६ (न स्त्री पुत्रं...द्भर्तुः) एतावदेवः२०९ शोणित) पुरुषो (पुत्रो) प्रदान (दान) न स्त्री पुत्रं (न तु स्त्री) (अदरबान्धवं बन्धु...स्त्रायत इति) एतावदेव:२११ (शोणित. ऽदूरेबान्धवं बन्धु (ऽदूरबान्धवम) दूरेबान्धवं (दूरबान्धवं); शुक्र....प्रभवतः०) त्वेकं (वेवैक) (न स्त्री पुत्र...स्त्रायत इति०). स्मृसा.६९ (शोणित...प्रभवतः०) चाऽऽवेद्य (निवेद्य) बान्धवं :२२४ प्रदान (दान) (न वेकं पुत्रं...स्त्रायत इति०):२३०, बन्धु (बान्धव) (विज्ञायते....इति०); पमा.३१५,३१६ २३१ शोणित....पुरुषो (शुक्रशोणितसंभवः पुत्रो) तस्य प्रदान (शोणित...प्रभवतः०)(न स्त्री...भर्तुः०) चाऽऽवेद्य (च निवेद्य) (ततस्तस्य दान) न स्त्री (न तु स्त्री); व्यप्र.३०६,३०७, ऽदरे...यात् (दूरवान्धवमसंनिकृष्टमेव गृह्णीयात्) (संदेहे... ३०९,४७७,४७८ शोणितशक (शुक्रशोणित) त्यागेषु (परि. इति०); मपा.६५२ (शोणित ...प्रभवतः०) त्वेकं (त्वेवैक) त्यागेषु) न स्त्री (न तु स्त्री) ऽदूरे (दर) कृष्टमेव (कृष्ट एव) (स हि... भर्तुः०) ऽदूरे (ऽदूर) (संदेहे...इति०); दीक.४८ दूरेबान्धवं (दूरे) वहूंस्त्रा (च वहूंस्ततस्त्रा) केपुचित् पृष्ठेषु विष्णुः; (न त्वेकं पुत्रं दद्यात्) एतावदेव; विचि.५६ शोणितशुक्र (शुक्र- | व्यउ.८४ (न स्त्री...इति०) शेषं व्यप्रवत् , विष्णुः; व्यम. शोणित) प्रदानविक्रय (दानविक्रयपरि) (पुत्रं प्रतिग्रहीष्यन्... | ५० शोणितशुक्र (शुक्रशोणित) त्यागेषु (परित्यागेषु) संतानाय इति०) स्मृचि.१९ (शोणित...प्रभवतः०)(न स्त्री...इति०); पूर्वेषाम् (त्रायते पुरुषं) न स्त्री (न तु स्त्री)ऽदूरेबान्धवं बन्धु नृप्र.२७ (न त्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा) एतावदेवः सवि. (दूरेबान्धव) स्नायत (स्तारयेत् ); विता.३६२,६०० शोणित ३९१,३९२ (शोणित...प्रभवतः०) (स हि...भर्तुः०) निवेश- ...त्यागेषु (शुक्रशोणितसंभवो मातृपितृनिमित्तकः पुरुषस्तस्य नस्य (निवेशन)ऽदूरे ... यात (ऽदूरबान्धवमसंनिकृष्टं गृह्णीयात् ) प्रदानप्रतिग्रहक्रयेषु) न त्वेकं (न त्वेवैक) ज्ञानाद्भर्तुः + (न ज्येष्ठ (संदेहे...इति०); चन्द्र.१७५,१७६ (शोणित...प्रभवतः०) न पुत्रं दद्यात् ) चाऽऽवेद्य (निवेद्य) ऽदूरेबान्धवं (दूरबान्धवं) त्वेकं (नैक) पूर्वे (सर्वे) (पुत्र प्रतिग्रहीष्यन्...इति०) वीमि. (बन्धुसंनिकृष्टमेव०) (संदेहे ...इति०); सिन्धु.८६८ (शोणि२।१७६ (शोणित...प्रभवतः०) (पुत्रं प्रतिग्रहीष्यन्...इति०); तशुक्र.....प्रभवतः०) त्वेकं (त्वेवैकं) (स हि...पूर्वेषाम्०) (पुत्रं दमी.७,१० (न स्त्री पुत्रं...द्भर्तुः) एतावदेव : २८ (अदूर- प्रति ... स्नायत इति०); बाल.२।१३०,२।१३५ (पृ.१७१, बान्धवं बन्धु...स्थापयेत् ) एतावदेव : ३६ (पुत्र प्रतिग्रही... १७२,२३८); सेतु.१४९ शोणितशुक्र (शुक्रशोणित) प्रदानगलीयात्) एतावदेव : ५४ (शोणित...प्रभवतः०) त्वेकं (वेवैक) । विक्रय (दानविक्रयपरि) (पुत्रं प्रति...इति०) : ३०० (-)