________________
.
दा.१४५
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च । १२७३ अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् ।। पुत्री मातामहस्तेन दद्यापिण्डं हरेद्धनम् ।। इति । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ।। | अभिसंधिमात्रात् --एतच्च पूर्वविध्यनुवादता।. पुत्रिकापुत्रस्यैव पुत्रत्वं वदति तेन पुत्रिकाया
विर.५६२ स्तत्पुत्रस्य च पुत्रत्वं तन्न मनुविरोधात् पिण्डदान
गूढजः मात्रयोगात् पुत्रत्वमस्य गौणं तद्द्वारेणैव पुत्रिकायाः गृहे च गूढोत्पन्नः षष्ठः । इत्येते दायादा पिण्डदातृत्वात् एकस्य स्वतोऽन्यस्य तद्योगात् । बान्धवास्त्रातारो महतो भयादित्याहुः।
सहोढादयः षडदायादाः । सहोढः । पौनर्भवः . .
अथादायादबन्धूनां सहोढ एव प्रथमो, या पौन वश्चतुर्थः।
गर्भिणी संस्क्रियते तस्यां जातः सहोढः पुत्रो भवति । या कौमारं भर्तारमुत्सृज्यान्यैः सह चरित्वा तस्यैव कुटुम्बमाश्रयति सा पुनर्भूर्भवति । या च
दैत्तको द्वितीयो, यं मातापितरौ दद्याताम् । क्लीबं पतितमुन्मत्तं वा भर्तारमुत्सृज्यान्यं पतिं विन्दते मृते वा सा पुनर्भूर्भवति ।
शोणितशुक्रसंभवः पुरुषो मातापितृनिमित्तकानीनः
कः । तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभकानीनः पञ्चमः। या पितृगृहेऽसंस्कृता कामा- | वतः । न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा । स दुत्पादयेत् , मातामहस्य पुत्रो भवतीत्याहुः । अथा
हि संतानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात्पतिप्युदाहरन्ति ।
गृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः। पुत्रं प्रतिग्रहीअप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः ।
ष्यन्बन्धूनाहूय राजनि चाऽऽवेद्य निवेशनस्य म
ध्ये व्याहृतिभिर्हत्वाऽदूरेबान्धवं बन्धुसंनिकृष्टमेव __* गौमि.व्याख्यानं 'समधा चेतरदि'त्यादि गौतमवचने.
प्रतिगृह्णीयात् । संदेहे चोत्पन्ने दूरेबान्धवं शूद्रमिव द्रष्टव्यम्।
स्थापयेत् । विज्ञायते ह्येकेन बहूंखायत इति । (१) वस्मृ.१७।१८; मस्मृ.९१२७ इत्यस्योपरिष्टात् प्रक्षिप्तलोकोऽयम् मिता.२।१२८, दा.१४५; अप.२।१३१, २८३१ पुत्री (पौत्री); उ.२।१४।२ गौमिवत् ; विर.५६५ गौमि.२८।१६ यो जायते (जनिष्यते); विर.५६२, रत्न. ता दुहिता (दत्ता सुता); स्मृसा.६८ प्रत्ता (पुत्रा) पुत्री १४२ भवेदिति (भविष्यति); व्यनि.; स्मृचि.३१; सवि. (पौत्री) विष्णुः; वीमि.२।१३४ उत्त., विष्णुः; ब्यप्र.४७५%, ३९१:४२७( =) भवेदिति (भविष्यति) उत्त.; वीमि.२।१३४ | बाल.२।१२९ तुल्यतः (तल्पजा). भवेदिति (भविष्यति)उत्त.; व्यप्र.४६८: ४८१ उत्त.; ब्यम. । (१) वस्मृ.१७/२६,२७; अप.२।५१. (दायादबान्धवाः) ४७ वीभिवत् ; विता.३५९, राको.४५४ भवेदिति (भवि- एतावदेव. ध्यति) उत्त.; बाल.२।१३५ (पृ.२२२); समु.१३७. (२) वस्मृ.१७।२८,२९ (ख) दबन्धूनां (दास्तत्र); व्यउ. - (२) वस्मृ.१७।१९; व्यक.१५७; व्यप्र.४७६; बाल. | १४८ (अथादायादबन्धूनां सहोढः प्रथमः) एतावदेव. २।१३२,२।१३५ (पृ.२३४).
(३) वस्मृ.१७।२९. (३) वस्मृ.१७४२०,२१ (ख) या कौमारं (पुन : कौमारं). (४) वस्मृ.१५।१-८ (ख) ब्याहृतिभि (व्याहृती) बन्धु(४) वस्मृ.१७।२२-२४; व्यक.१५७विर.५६४- संनिकृष्ट (संनिकृष्ट) (प्रतिगृह्णीयात्०) बहूंखायत (बहु जायत); ५६५ या (यं) गृहे + (स्वयं) मातामहस्य पुत्रो (स कानीनो विश्व.२६१३४ (न तु स्त्री पुत्रं दद्यात् प्रतिगलीयाद्वाऽन्यत्रानु. मातामहसुतो) अथा (अत्रा); व्यप्र.४७५ या (य) माता...हुः ज्ञानाद्भर्तुः) एतावदेव मेधा.९।१६८ (न स्त्री पुत्रं दद्यात् प्रति(स कानीनो मातामहस्य पुत्रो भवतीत्याह); बाल.२।१२९ गृह्णीयाच) एतावदेव; मिता,२।१३० (शोणित....प्रभवतः०) (आहुः०) शेष व्यप्रवत् : २।१३५ (पृ.२३४).
(स हि...भर्तुः०) शनस्य (शन)ऽदूरे (ऽदूर) मेव (एव) (५) वस्मृ.१७।२५ (ख) न्देत (न्दति); अप.२।१३१; (संदेहे...इति०); अप.२।१३१ त्यागेषु (परित्यागेषु) न वेकं व्यक.१५७ पुत्रं (सुत) तुल्यतः (तल्पतः) पुत्री (पौत्री); गौमि. | पुत्रं दद्यात् प्रतिगृह्णीयादा (न त्वेकं पुत्रं दद्यात् ) न स्त्री (न तु