________________
१२७२
व्यवहारकाण्डम् .
अथ पुत्रस्य पौत्रेण ब्रध्नस्याऽऽप्नोति विष्टपम् ।। । तीत्याहुः ।
इति । स्याच्चेन्नियोगिनो रिक्थम् । रिक्थलोभान्नास्ति बहूनामेकजातानामेकश्चेत्पुत्रवान्नरः। नियोग:* । प्रायश्चित्तं वाऽप्यपदिश्य नियुञ्जयासर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ॥ दित्येके। बह्वीनामेकपत्नीनामेका पुत्रवती यदि।
पुत्रिका सर्वास्तास्तेन पुत्रेण पुत्रवत्य इति श्रुतिः ।। तृतीयः पुत्रिका विज्ञायते । अभ्रातृका पुंसः औरसादिमुख्यगाणपुत्राणां विधिः, तलक्षणानि च । औरसादि- पितनभ्येति प्रतीचीनं गच्छति पुत्रत्वम् + _ षड्दायादपुत्रविचारः । औरसः।।
(१) द्वितीयः पुत्रः पुत्रिकैवेत्यर्थः । मिता.२।१२८ द्वादश त्वेव पुत्राः पुराणदृष्टाः । स्वयमुत्पा
(२) तृतीयः पुत्रः पुत्रिका औरसपुत्रतुल्या तत्कार्यदितः स्वक्षेत्रे संस्कृतायां प्रथमः ।
कारित्वात्प्रतीचीनं गच्छति प्रत्यावृत्तं पुत्रत्वं पितृवंशाप्रथमो मुख्यः । तेन स एव पुत्रशब्दस्य
भिमुखं गच्छतीत्यर्थः।
विर.५५९ मुख्योऽर्थः । क्षेत्रजादिस्तु गौणः। अप.२।१२८
(३) मिताटीका वसिष्ठेन तृतीयत्वेन पुत्रिका क्षेत्रजः । गणिता न याज्ञवल्क्येन।
सुबो.२।१३२ तंदलाभे नियुक्तायां क्षेत्रजो द्वितीयः।
तंत्र श्लोकः। नियुक्तायां पत्या वा गुरुभिर्वा, द्वितीयः औरसा. दीषन्न्यूनः।
विर.५५५ * मिता.व्याख्यानं पत्नी दुहितरश्चैव' इति याशवल्क्यक्षेत्रिणः पुत्रो जनयितुः पत्र इति विवदन्ते। . वचने द्रष्टव्यम् । अप., व्यप्र., न्यउ. मितागतम् । तंत्रोभयथाऽप्युदाहरन्ति । यद्यन्यो गोष वृषभो + विश्वव्याख्यानं 'पठं तु क्षेत्रजस्यांश' इति मनुवचने वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा
द्रष्टव्यम् । मोघं स्यन्दितमार्षभम् ।।
x सवि., वीमि., व्यप्र. मितागतम् ।
(१) वस्मृ.१७१५६-५८ (रिक्थ०): (ख) रिक्थम् अनियुक्तायामुत्पन्न उत्पादयितुः पुत्रो भव- |
(दृष्ट्वा) (रिक्थ०); मिता.२।१३६ (स्याच्चे ...क्थम्) पुत्रस्य पौत्रेण (पौत्रस्य पुत्रेण); सेतु.४१; विभ.७२ (=). (प्राय...त्येके०); अप.२।१३६ मितावत् ; विर.४४९ (१) वस्मृ.१७।१०,११.
स्याच्चे...क्थम् (सा चेन्नियोगमिच्छेद् वृत्त) (रिक्थ०) लोभा (२) वस्मृ.१७।१२,१३ त्वेव (इत्येव) (ख) द्वादश त्वेव (लामा) वाऽप्यु (चाऽप्यु); व्यप्र.४९६ मितावत् ; व्यउ.१५२ (बहीनां द्वादश घेव); अप.२।१३१ (द्वाद...दृष्टा:०); व्यक. मितावत् ; समु.१३८ मितावत्. १५५ त्वेव (एव) प्रथमः (औरसः); विर.५५३ स्व (स्वे) (२) वस्मृ.१७।१५,१६;, विश्व.२।१३६ पुत्रिका + तायां (ते औरसः); स्मृसा.६८ (द्वाद ... दृष्टाः०) स्व...मः (पुत्रः) (विशा...त्वम् ०); मिता.२।१२८ (द्वितीयः पुत्रि(संस्कृतायां स्वे क्षेत्रे चौरसः) गौतमः चन्द्र.१७८ (द्वाद... कैव) एतावदेव; अप.२।१३६ (अभ्रा...त्वम्०); व्यक.१५६; दृष्टाः०) स्व...मः (सुसंस्कृतायां स्वक्षेत्र औरस:) गौतमः, स्मृच.२९५ सृतीयः + (पुत्रः) शेषं अपवत्; विर.५५९ सृका व्यप्र.४६७ श त्वे (शै) सः (ताः) यां + (औरसः); बाल. + (हि); सुबो.२।१२८ (तृतीयः पुत्रिकैव) एतावदेव : २।१३५ (पृ.२३४) श त्वे (शै) यां+ (औरसः). २११३२ (तृतीयः पुत्रः पुत्रिकैव) एतावदेवः सवि.३९१ सुबो.
(३) वस्मृ.१७।१४; व्यक.१५५; विर.५५५ लाभे (२।१२८) वत्, गौतमः, वीमि.२।१३६ (तृतीया पुत्रिका) (भावे); स्मृसा.६८ विरवत् , बृहस्पतिः; बाल.२।१३२:२।। एतावदेव; व्यप्र.४६९ (द्वितीयः पुत्रः पुत्रिवि) एतावदेव : १३५ (पृ.२३४). ..
५१९ स्मृचवत् ; व्यम.४७ सविवत् विता.३५९ (तृतीयः (४) वस्मृ.१७।६; व्यक.१५८; विर.५७७. पुत्रिकैव वा पुत्रः) एतावदेव; बाल.२।१३२, २।१३५ (पृ.
(५) वस्मृ.१७१७,८ (ख) वत्सा...तम् (वरसान् जनयते | २३४) अपवत् : २११३५ (पृ.२२३) सविवत समु.१३८ सुतान्) स्यन्दि...म् (स्यन्दनमोक्षणम् ).
स्मृचवत् . (६) वस्मृ.१७५५, मभा.१८।१५.'
(३) वस्मृ.१७।१७ (ख) (तत्र०).