________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२७१ स्वयंदत्तं निषादं च गोत्रभाजः प्रचक्षते ॥ | जनयितुः पुत्रो भवति साम्पराये परलोकेऽपि यदनेन औपजङ्घनिमते औरसेतरपुत्रनिषेधः
पिण्डोदकदानादि जनयितुरेव भवेत्, न क्षेत्रिण इति । 'तेषां प्रथम एवेत्याहौपजङ्घनिः ।
ननु भार्यायाः पुत्रस्य च रक्षणपोषणचिकित्सादि सर्व तदेतत्परमतेनोपन्यस्यति स्म तेषामिति । औपजङ्घ- क्षेत्रिणैव क्रियते, तत्कथमस्मिन् पक्षे इति ? उच्यतेनिराचार्यों मन्यते स्म । प्रथमः औरस एव पुत्रो न | मोघं वेत्ता कुरुते तन्तुमेतमिति । वेत्ता लब्धा क्षेत्रस्य पुत्रिकापुत्रादय इति ।
कुरुते एतं तन्तुं मोघं कुरुते निष्फलोऽस्य प्रयासः इदानीमहमीर्ष्यामि स्त्रीणां जनक नो पुरा। इत्यभिप्रायः । इतिशब्द औपजङ्घनेर्मतोपसंहारार्थः । यतो यमस्य सदने जनयितुः पुत्रमब्रुवन् ।
बौवि. स हि जनक राजानं प्रकृत्यैवमुवाच-यमः कृत
वसिष्ठः युगे मन्दिरे ऋषीनाहृय पप्रच्छ-परदारेषूत्पादितः पुत्रमहिमा । बहुभ्रातृणां तत्पत्नीनां च भ्रातृपुत्रेण चरितार्थता । पुत्रः किं जनयितुरिति ? उताहो क्षेत्रिण इति । एवं | ऋणमस्मिन्संनयति अमृतत्वं च गच्छति । पृष्टे ते प्रजा जनयितुरेवेति निश्चित्य अब्रुवन् । तदिद- पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥ माह-पुरा यमस्य सदने जनयितुः पुत्रमब्रुवन् । इदानी
अनन्ताः पुत्रिणो लोकाः, नापुत्रस्य लोकोऽस्तीति महमित्यादि । संप्रति अहमीामीति न सहे ।
श्रूयते। स्त्रीणामिति द्वितीयार्थे षष्ठी । अथवा स्वार्थ एव । प्रजाः सन्त्वपुत्रिण इत्यभिशापः । स्त्रीणां चरन्तं पुरुषं नेष्यामीत्यर्थः । हे जनक पुरा अप्रजाः सन्त्वदनाः। यस्माद्यमस्य धर्मराजस्य सदने स्थाने वेश्मनि जनयितु- | __ अप्रजा अपुत्राः सन्तु भवन्तु अदनाः अदनरेव पुत्रमब्रुवन्नृषयो, न क्षेत्रिण इति । न हि यमराज- शीलाः राक्षसाः । नूनमयं महानपकारो येन राक्षसो सकाशे निश्चितोऽर्थो मिथ्या भवितुमर्हतीत्यौपजङ्घने:
नाम गम्यत इति तात्पर्यम् । शत्रणामपुत्रत्वं हि महान् बौवि.
विनाश:, तेनासाविष्यते ।। विर.५८५ 'रेतोधाः पुत्रं नयति परेत्य यमसादने।
प्रेजाभिरग्ने अमृतत्वमश्यामित्यपि निगमो तस्माद्भायों रक्षन्ति बिभ्यन्तः पररेतसः॥
| भवति । रेतो दधातीति रेतोधाः बीजं पुत्रं प्रकृतं नयति
पूर्वोऽभिशापः शत्रुविषयः, उत्तरस्त्वाशीःस्वरूपः, भुङक्ते पुत्रफलं लभते । परेत्य मृत्वा यमसादने पुण्य- आत्मविषय इति प्रकाशकारः। विर.५८५-५८६ पापफलोपभोगस्थाने । नैवं क्षेत्री । यस्मादेवं तस्मात्पर
पुत्रेण लोकान् जयति पौत्रेणाऽऽनन्त्यमभते । रेतसो बिभ्यन्तो भार्यां रक्षन्ति ।
बौवि. (१) वस्मृ.१७१ (ख) च्चेज्जी (च जी); ब्यक.१५९ ... अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे पर- गच्छ (विन्द); विर.५८४ व्यकवत्, मनुवसिष्ठौ व्यप्र.५०६ बीजानि वाप्सुः । जनयितुः पुत्रो भवति साम्पराये | (-) च (स); बाल.२।१३५ (पृ.२१९). मोघं वेत्ता कुरुते तन्तुमेतमिति ।।
(२) वस्मृ.१७१२ णो (गां); व्यक.१५९; विर.५८५; एवं जनकादिः अन्य शिष्यान्प्रत्याह-अप्रमत्तेति । बाल.२११३५ (पृ.२२०). अन्ये बीजवपनं मा कार्युः । तत्र को दोषः ?
___ (३) वस्मृ.१७७३ (ख) त्यभि (त्यपि); बाल.२११३५
(पृ.२२०) (अप्रजाः सन्तु पुत्रिण इत्यभिप्रायः). * व्याख्यानं पूर्वस्मिन्नेव श्लोके द्रष्टव्यम् ।
(४) विर.५८५. विर.५५० निषादं च (च शौद्रं च); विचि.२३१; व्यनि. (५) वस्मृ.१७।४ (ख) ने+(तु); ब्यक.१५९; विर, मच.९।१५९; ब्यप्र.४८५, दच.३१.
५८५, बाल.२।१३५ (पृ.२२०). (१) बौध.२।२।३८. (२) बौध.२।२।३९.
(६) वस्मृ.१७५ (ख) विष्ट (पिष्ट); दा.१६१ विष्ट (पिष्ट); (३) बौध.२।२।४०. (४) बौध.२।२।४१. | विर.५८५ दावत् व्यप्र.५०६, विता.३८४ बाल.२।१३७
भ्य. का. १६०
मुनेर्मतम् ।