________________
१२७०
अपविद्धः
मातापितृभ्यामुत्सृष्टोऽन्यतरेण वा योऽपत्यार्थे
परिगृह्यते सोऽपविद्धः ।
अत्राऽपि सदृश इत्यनुवर्तते । उत्सृष्टस्त्यक्तः ।
व्यवहारकाण्डम्
कानीनः
बौवि.
निषादपारशव
द्विजातिप्रवराच्छूद्रायां जातो निषादः । कामापारशव इति पुत्राः ।
द्विजातिप्रवरो ब्राह्मणः । द्विजातिप्रवरादेव पूर्वः |क्रमोढायाः पुत्रः । अयं तु कामादूढायाः । अनन्तरप्रभवप्रकरणे तयोरपि पुनर्ग्रहणमनयोः पुत्रकार्येष्वपि प्रापणार्थम् । बौवि.
सप्त रिक्थभाजः षड्गोत्रमात्र भाजश्च पुत्राः अथाऽप्युदाहरन्ति–
या गर्भिणी संस्क्रियते विज्ञाता वाऽविज्ञाता वा तस्यां यो जातः स सहोढः ।
औरसं पुत्रिकापुत्रं क्षेत्रजं दत्तकृत्रिमौ । गूढजं चापविद्धं च रिक्थभाजः प्रचक्षते ||
या गूढगर्भिणी सती परिणीयते तस्यां यो जातः स सहोढो नाम । वोदुश्चायं पुत्रः । विज्ञातायां तु संस्कार एनोऽस्ति । बौवि. मातापित्रोर्हस्तात्क्रीतोऽन्यतरस्य वा योऽप- वोढव्या । अन्यथा सगोत्रागमनप्रसंगादिति । एते त्यार्थे परिगृह्यते स क्रीतः ।
अथैतान् पुत्रान्विविधान्विविनक्ति - अथाप्युदाहरन्ति - और समिति । औरसादयः गोत्रभाजश्च रिक्थभाजश्च । रिक्थं द्रव्यम् । कानीनादयश्च तद्गोत्रभाजः । पारशवः अभाग एव विष्ठावत् । अस्मात्सूत्रादिदमप्यवगम्यते — निषाद कन्याऽपि सुसमीक्ष्याऽसगोत्रादेव
क्रीतः
बौवि.
स्वद्रव्यं प्रदायेति शेषः । पौनर्भवः
पुत्रिकापुत्रादयः काशकुशस्थानीयाः पुत्रप्रतिनिधयो मन्तव्याः । अवश्यकरणीयत्वात् पुत्रोत्पत्तेः । उक्तं च भवितव्यं 'अवीरायाश्च योषितः' इत्यभोज्यान्नप्रकरणे 'पुत्रांश्चोत्पाद्य धर्मतः' इति । योषिताऽपि पुत्रवत्या दर्शनात् । बौवि. कानीनं च सहोढं च क्रीतं पौनर्भवं तथा । (१) बौध. २।२।३२.
(२) बौध. २२।३३, ३४३ व्यक. १५८ कामा (लाभा); विर. ५७४ (निषाद : ० ) (पुत्रा : ० ); स्मृसा. ७० विरवत्; चन्द्र. १७६ विरवत्; व्यप्र. ४८० विरवत्; बाल. २।१३५ (१.२३५) विरवत्.
असंस्कृतामनतिसृष्टां यामुपयच्छेत्तस्यां यो जातः स कानीनः ।
विर. ५६५
।
(१) अनतिसृष्टा अदत्ता । (२) अनेन ज्ञायते गूढजः संस्कृतायां जात इति अनूढामसंस्कृतामाहुः । अनतिसृष्टां अनभ्युपगतां गुरुभिः अतिसृष्टायामप्यसंस्कृतायां संस्कृतायामप्यनतिसृष्टायां स एव । सोऽयं सदृश्यामुत्पादितो मातामहस्य पुत्रः । बौवि. सहोद :
(५) बौध. २।२।३१.
'क्लीबं त्यक्त्वा पतितं वा याऽन्यं पतिं विन्देतस्यां पुन यो जातः स पौनर्भवः । मृतोऽप्यत्राऽभ्यनुज्ञातः । तथा च वसिष्ठः - 'मृते वासा पुनर्भूर्भवति' इति । बौवि.
* व्यप्र. व्याख्यानं 'पितृवेश्मनि कन्या' इति मनुवचने
द्रष्टव्यम् ।
(१) बोध. २/२/२७.
(२) बौध. २२२८; विर.५६५ यच्छे (गच्छे); व्यप्र. ४७५ विरवत्. (३) बौध . २।२।२९.
(४) बौध. २।२ ३० रस्य ( रेण); व्यक. १५७ (परि०) क्रीतः (क्रीतकः); विर. त्क्रीतोऽन्य ( दन्य) थें परिगृ (र्थं गृ);
व्यप्र. ४७८ व्यकवत्.
स्वयंदत्तः
मातापितृविहीनो यः स्वयमात्मानं दद्यात्
स्वयंदत्तः ।
स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् । अत्रापि शरीरेन्द्रियाणामात्मीयत्वाद्दानव्यवहारः । बौवि.'
(३) बोध. २।२ ३५, ३६; व्यक. १५४ (अथा... ति० ); विर. ५५० ( अथा... ति०) ढजं चा (ढं चैवा); विचि. २३१ विरवत्; व्यनि. व्यकवत् व्यप्र. ४८५ चाप (बाप) शेषं व्यकवत् ; दच. ३१ विरवत्.
(४) बौध. २।२।३७; व्यक. १५४१ मसु. ९।१५८;