________________
१२६९
बौवि.
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च पिण्डदानं वचनप्रामाण्याद्भवति । पितृस्थानीया हि | एष क्षेत्रजः द्विपिता द्वौ पितरौ यो जनकः क्षेत्रवांश्च । सा । द्वितीये मातुः पितरमात्मनो मातामहम् । तृतीये द्विगोत्रत्वमप्यस्य तद्गोत्राभ्यामेव । गोत्रमेदे सत्यस्य तस्याः पितामहमात्मनो मातामह पितरम् । यद्वा मातरं प्रयोजनम्--स्वधा पिण्डोदकादि । रिक्थं मृतस्य यदपरिहाप्यैव पिण्डदानम् । कुत एतत् ? कर्मान्ते प्रदर्श- तिरिच्यते द्रव्यम् । नात् । तत्र ह्युक्तम्--कथं खलु पुत्रिकापुत्रस्य पिण्ड- । अथाप्युदाहरन्तिदानं भवतीति पृष्ट्वा एतत्तेऽमुष्य तत मम पितामह, ये द्विपितुः पिण्डदानं स्यात्पिण्डे पिण्डे च नामनी। च त्वामनु एतत्तेऽमुष्यै पितामह मम प्रपितामह, ये च त्रयश्च पिण्डाष्षण्णां स्युरेवं कुर्वन्न मुह्यतीति ।। स्वामनु एतत्तेऽमुष्यै प्रपितामह मम प्रप्रपितामह ये च (१) न मुह्यति न दुष्यतीत्यर्थः। विर.५५९ त्वामन्विति अमुष्यै अमुष्या इति स्वमातरं निर्दिशति । (२) शुश्रूषाविवाह पिण्डदानदायग्रहणस्योपयोग
बौवि. माह-अथाप्युदाहरन्तीति । नामनी उत्पादयितुः क्षेत्रजः
क्षेत्रिणश्च । तयोः सह पिण्डदाने सति त्रय एव पिण्डाः मृतस्य प्रसूतो यः क्लीबव्याधितयोर्वाऽन्येनानु- षण्णां दद्युः । 'पित्रे पितामहाय' इति च वचनात् । मते स्वे क्षेत्रे स क्षेत्रजः। स एष द्विपिता द्विगोत्रश्च
बौवि. द्वयोरपि स्वधारिक्थभाग्भवति ।
(१) अस्यार्थः । क्लीबादेः स्वे क्षेत्रे तदनुमतोऽन्येन मातापितृभ्यां दत्तोऽन्यतरेण वा योऽपत्यार्थे प्रसूतः क्षेत्रजः।
दा.४८ परिगृह्यते स दत्तः । (२) अन्येनापुत्रेण देवरादिना प्रसूतो य इत्यन्वयः ।
यो मातापितृभ्यां मात्रा पित्रा वा दत्तः। बौवि. द्विपितेति कपोऽभावः समासान्तविधेरनित्यत्वात् स द्वि
कृत्रिमः गोत्रो द्वयोरपि गोत्रभाक् । स्वधा पितृकर्म । विर.५५६
सदृशं यं सकामं स्वयं कुर्यात्स कृत्रिमः । (३) एतच्चापुत्रबीजिविषयम् । स्मृसा. ६८
सादृश्यं जात्यादिना । सकामं अस्याहं पुत्रो भवि(४) मृतस्य स्वे क्षेत्रे प्रसूत इति संबन्धः । स्वक्षेत्रे ष्यामि यदि मां ग्रहीष्यतीति यो मन्यते, पुत्रार्थी च स्वपाणिग्रहणादिना संस्कृते । कार्यानभिज्ञः क्लीबः
स्वयमेव पूजापूर्वकं यदि गृह्णाति । एवं गृहीतः कृत्रिम तृतीया प्रकृतिः । व्याधितस्तीव्ररोगेण प्रजोत्पादना
उच्यते । समर्थो गृह्यते । एषां त्रयाणां भार्यायामन्येन भ्रात्रा पित्रा वाऽनुमतेन देवरेणोत्पादितः क्षेत्रजो भवति । स गृहे गूढोत्पन्नोऽन्ते ज्ञातो गूढजः।
। गृहे अतिगुप्तायामपि स्त्रियाममुनोत्पादितोऽय(१) बौध.२।२।२०,२१, दा.४८ (मृतस्य च प्रसूतो यः मिति पर्वमज्ञातः । पश्चात्कालान्तरे येन केनचित् कीबस्य व्याधितस्य वा । अन्येनानुमतो वा स्यात् स्खे क्षेत्रे क्षे-'
। व्यभिचारादिना कारणेनास्यामुत्पादितोऽयं पुत्र इति वजः स्मृतः ॥ स एव द्विपितृको द्विगोत्रश्च द्वयोरपि स्वधाकरो ।
विज्ञायते तथापि गूढजः इत्यभिप्रायः। अत्र गृहग्रहणं रिक्थभाग्भवति।); व्यक.१५५ (मृतस्य प्रसूतो यः क्लीबस्य व्याधितस्य च अन्येनानुमतस्य क्षेत्रे स क्षेत्रजः स एव द्विपिता
प्रव्रजितायां गूढोत्पन्नस्य गूढ इति संज्ञा मा भूदित्येद्विगोत्रश्च द्वयोः ऋक्थभाग् भवति ।); विर.५५६ मृत...योर्वा
तदर्थम् । (मृतस्य च प्रसूतो यः क्लीबस्य व्याधितस्य वा) स्वे (स्व) एष (१) बौध.२।२।२२, २३, व्यक.१५६; विर.५५९; (एव); स्मृसा.६८(अमृतस्य...क्षेत्रजः०) एष (एव); चन्द्र. व्यप्र.४७४ च ना (स्वना) मुह्य (दुष्य). १७४ (मृतस्य...त्रजः०) एष (एव) पिता (पितृको) (रिक्थ०); (२) बौध.२।२।२४. ग्यप्र.४७४ मृतस्य...क्षेत्रजः (मृतस्य प्रसूतो यः क्वीबस्य (३) बौध.२।२।२५, विर.५७२ यं सकामं (सकामं यं) व्याधितस्य वा तेनानुमतस्य क्षेत्रजः) एष (च); विच.६६ । (स्वयं०).
। (४) बोध.२।२।२६.
बौवि.
गढजः
बौवि.
दावत.