________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२६७ क्थामुपेयादिति । 'स्त्रीरत्नं दुष्कुलादपीति मनुः। उ. । लोके जनयितुरेव पुत्रफलं भवति, वेत्ता परिणेता क्षेत्री क्षेत्रजः, तत्करणनिषेधश्च
तु एतं तन्तुं मोघं निष्प्रयोजनं कुरुते आत्मसात्करोति । उत्पादयितुः पुत्र इति हि ब्राह्मणम् ।... इतिशब्दो गाथासमाप्तौ। एतच्च क्षेत्रिणोऽनुज्ञामन्तरेण . पुत्रेभ्यो दायभागं वक्ष्यन् अन्यस्य भार्यायामन्येनो- |
पुत्रोत्पादनविषयम् । यदा तु क्षेत्री वन्थ्यो रुग्णो वा त्पादितः किमुत्पादयितु:? आहोस्वित् क्षेत्रिण इति विचारे । प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयेति, यदा वा संतानक्षये निर्णयमाह-उत्पादयितुरिति । ... . उ. विधवां नियुञ्जते यथा विचित्रवीर्यस्य क्षेत्रे · सत्यवतीं अथाप्युदाहरन्ति
व्यासेन । तदुत्पन्नः पुत्र उभयोरपि पुत्रो भवतिइदानीमेवाहं जनकः स्त्रीणामीष्योमि नो पुरा। वीजिनः क्षेत्रिणश्च । द्यामुष्यायणश्च स भवति । तथा यदा यमस्य सादने जनयितुः पुत्रमब्रुवन् । चाचार्य एवाह--'यदि द्विपिता स्यादेकैकस्मिन् पिण्डे रेतोधाः पुत्रं नयति परेत्य यमसादने । द्वौ द्वावुपलक्षयेदि' ति। याज्ञवल्क्योऽप्याह-- 'अपुत्रेण तस्माद्भायों रक्षन्ति बिभ्यन्तः पररेतसः ।
परक्षेत्रे नियोगोत्पादितः सुतः। उभयोरप्यसौ रिक्थी अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि
पिण्डदाता च धर्मतः ॥ इति । नारदोऽपि-'यामुष्यायणवाप्सुः । जनयितुः पुत्रो भवति साम्पराये। मोघं
को दद्यावाभ्यां पिण्डोदके पृथक् । रिक्थादधै समादद्याद् वेत्ता कुरुते तन्तुमेतमिति ।
बीजक्षेत्रवतोस्तथा ॥ इति ।. . . उ. - (१) न केवलं ब्राह्मणमेव । वैदिकगाथा अप्यत्रो
(२) तन्तुं पुत्रपौत्रादिपरम्पराम् । . . विर.५७७ दाहरन्तीत्याह-अथाप्युदाहरन्तीति । जनयितुः पुत्रः
'दृष्टो धर्मव्यतिक्रमःसाहसं च पूर्वेषाम् । । क्षेत्रिणो वेति विवादे पराजितस्य क्षेत्रिणो वचनं
- यदि पूर्ववत्यादिषु मैथुने दोषः कथं तर्हि एतावन्तं कालमहं जनको मन्यमानः इदानीमेव
उतथ्यभारद्वाजौ व्यत्यस्य भार्ये जग्मतुः वसिष्ठश्चण्डाली. स्त्रीणामीर्ष्यामि परपुरुषसंसर्ग न सहे। कदा इदानीम् ।
मक्षमालाम् । प्रजापतिश्च स्वां दुहितरम् । तत्राह यदा यमस्य सादने पितृलोके जनयितुः पुत्रो भवति
- दृष्ट इति । सत्यं दृष्टोऽयमाचारः पूर्वेषाम् । स तु पुत्रकृत्यं परलोकगतस्य जनयितुरेव न क्षेत्रिण इत्यब्रवन्
धर्मव्यतिक्रमः, न धर्मः, गृह्यमाणकारणत्वात् । न धर्मज्ञाः। उक्त एवार्थः किंचिद्विशेषेणोच्यते-रेतोधाः
चैतावदेव, साहसं च पूर्वेषां दृष्टम् । यथा जामदग्न्येन बीजप्रदः पुत्रं नयति पुत्रदत्तं पिण्डादिकमात्मानं नयति
रामेण पितृवचनादविचारेण मातुः शिरश्छिन्नम् । उ. प्रापयति । परेत्य मृत्वा । यमसादने यमलोके । तस्मा
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते । कारणात् भार्या रक्षन्ति पररेतसो बिभ्यन्तः । बिभ्यतः
- किमिदानीं तेषामपि दोषः ? नेत्याह-तेषाछान्दसो नुम् । अतो यूयमप्यप्रमत्ता अवहिता भूत्वा
मिति । तादृशं हि तेषां तेजः यदेवंविधैरपि पाप्मभिर्न एतं तन्तुं प्रजासंतानं रक्षथ । लोडर्थे लट् । रक्षते
प्रत्यवयन्ति । तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयेत एवेहाऽस्य त्यर्थः । किमर्थम् ? वः युष्माकं क्षेत्रे परबीजानि पर
पाप्मानः प्रदूयन्ते' इति श्रुतेः (छाउ.५।२४)। उ. रेतांसि मा वाप्सुः । व्यत्ययेनाऽयं कर्मणि कर्तृप्रत्ययः ।
तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः। .. मा वाप्सत उत्तानि मा भूवन् । मोप्येरन् । कथमिति ?
न चैतावताऽर्वाचीनानामपि तथा प्रसंग (अपर आह–परशब्दाज्जसो लुक । परे पुरुषाः वः
इत्याह—तदन्वीक्ष्येति । तदिति नपुंसकमनपुंसकेनेक्षेत्रे बीजानि मा वाप्सुरिति ।) यस्मात् साम्पराये पर
त्येक शेष एकवद्भावश्च । तं व्यतिक्रमं तच्च साहसम..(१) आध.२।१३।५; हिध.२१७, गौमि.१८९.
न्वीक्ष्य दृष्ट्वा स्वयमपि तथा प्रयुञ्जानोऽवर इदानीन्तनः - (२) आध.२।१३।६; हिध.२१७ जनकः स्त्रीणामीामि (ईर्ष्यामि स्त्रीणां जनकः) वेत्ता (वप्ता); व्यक.१५७-१५८ (१) आध.२।१३.७, हिध.२१७. (अथा...रेतस:०) रक्षथ (रक्ष) तन्तुमेतं (तन्तुं); विर.५७७ । (२) आध.२।१३२८; हिध,२१७. (अथा...रेतसः०) रक्षथ (रक्ष) वः (च) वेत्ता (वप्ता).. (३) आध.२।१३।९; हिध.२१७.