________________
उ.
१२६६
व्यवहारकाण्डम् .......... (१) आमुष्यायणो गूढोत्पन्नः । इतरान् षोडश- (२) अपूर्वा न पूर्वः पतिर्यस्याः, वाग्दत्तापि या भागान् ।
विर.५४५ | न भवतीत्यर्थ इति प्रकाशकारः। शास्त्रविहितां शास्त्रेण (२) एतदसवर्णनिर्गुणपुत्रविषयम् । पमा.५१७ । पाणिग्रहणकर्मणा विहितां. संस्कृतां, कर्मभिरग्रिहोत्रा.. काण्डपृष्ठसंज्ञकाः पुत्राः .. दिभिः।
xविर. ५५४ शूद्रापुत्राः स्वयंदत्ता ये चैते क्रोतकास्तथा। दायेन चाऽव्यतिक्रमश्चोभयोः।। सर्वे ते गोत्रिणः प्रोक्ताः काण्डपृष्ठा न संशयः॥ (१) उभयोर्माता पित्रोर्दायेन च तेषां संबन्धो आपद्गतोऽभ्युपगतो यश्च स्याद्वैष्णवीसुतः। भवति अव्यतिक्रमश्च । च इति चेदर्थे । अव्यतिक्रमसर्वे ते मनुना प्रोक्ताः काण्डपृष्ठास्त्रयः सुताः॥ श्चेत्, यदि ते मातरं पितरं च न व्यतिक्रमेयुः। व्यतिकलं काण्डमिति ख्यातं यस्मात्पूर्वेऽपि ते विदुः। क्रमे तु दायहानिरिति । अपर आह --'उभयोरपि तत्र ज्येष्ठतरो यः स्यात्तं वै काण्डेति निर्दिशेत् ॥ दायेन तेषां व्यतिक्रमो न कर्तव्यः । अवश्यं देयो स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत्। दायस्तेभ्य इति'। तेन दुश्चरितेनासा काण्डपृष्ठो न संशयः ॥ (२) दायेनाव्यतिक्रमः संपूर्णदायेनाव्यतिक्रमस्तेषा. वैष्णवी अत्र शूद्रा । ........... विर.५५३ मेव कर्तव्य इत्यर्थः ।
विर.५५४ .... आपस्तम्ब:
अनौरसपुत्रोत्पादनदोषः .... औरसपुत्रः
पूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषः । संवर्णापूर्वशास्त्रविहितायां यथतु गच्छतः | अन्येन पाणिग्रहणेन तद्वती पूर्ववती। असंस्कृता पुत्रास्तेषां कर्मभिः संबन्धः ।
| विवाहसंस्काररहिता । वर्णान्तरं ब्राह्मणादेः क्षत्रियादिः । . (१) सवर्णा चासावपूर्वा च शास्त्रविहिता चेति तेषु पूर्ववत्यादिषु मैथुने सति दोषो भवति । कस्य ? कर्मधारयः। सवर्णा सजातीया, ब्राह्मणस्य ब्राह्मणी- तयोरेव मिथुनीभवतोः। त्यादि । अपूर्वा । अनन्यपूर्वा अन्यस्मा अदत्ता, न तंत्राऽपि दोषवान पुत्र एव । विद्यते पूर्वः पतिरस्या इति । शास्त्रविहिता शास्त्रोक्तेन तत्रेति सप्तम्यास्त्रल 'इतराभ्योऽपि दृश्यन्त' इति । विवाहसंस्कारेण संस्कृता 'सगोत्राय दुहितरं न प्रयच्छे- ताभ्यामुभाभ्यामपि पुत्र एवातिशयेन दोषवान्। तत्र दि'त्यादिशास्त्रानुगुणा वा । एवंभूतायां भार्यायां यथतु पर्ववत्त्यामत्पन्नौ कण्डगोलको 'पत्यौ जीवति कुण्डः स्या गृह्योक्तेन ऋतुगमनकल्पेन गच्छतो ये पुत्रा जायन्ते मते भर्तरि गोलक' इति । असंस्कृतायामुत्पन्नस्य नामातेषां 'स्वकर्म ब्राह्मणस्ये'त्यादिना पूर्वमुक्तैः कर्मभिः न्तरं नास्ति । किंतु दुष्टत्वमेव । वर्णान्तरे तु जात्यन्तरम् । संबन्धो भवति । (गच्छथ इति थकारोऽपपाठः)। उ. तत्र गौतमः 'अनुलोमाः पुनरनन्तरैकान्तरद्वन्तरासु जासमु.१३९ अष्टादशं (अष्टादशांश) सप्तदश (संप्तदशांशं) इतरा- ताः सवर्णाम्बष्ठोग्रनिषाददौष्यन्तपारशवाः । प्रतिलोमास्तु नौरसाय दद्युः (इतरदौरसाय दद्यात्).
। सूतमागधायोगवक्षत्तवैदेहकचण्डालाः'। इति । एवकारो (१) व्यक.१५५ चैते (च ते); विर.५५२ गोत्रिणः
दुहितृनिवृत्त्यर्थः । तथा च वसिष्ठः-'पतितेनोत्पादितः प्रोक्ताः (शौद्रिकाः पुत्राः); व्यप्र.४८६ स्तथा (स्सुताः).
पतितो भवत्यन्यत्र स्त्रियाः सा हि परगामिनी तामरि(२) ब्यक.१५५ यश्च (यस्तु) सुताः (तथा); विर.५५३. : (३) व्यक.१५५..
x व्यप्र. विरगतम् । - (४) ब्यक.१५५ न संशयः (इति स्मृति:); विर.५५२: (१) आध.२।१३।२; हिध.२१७; उ.२।१४।१ न चा व्यप्र.४८६.
| (ना); विर.५५४ न चा (ना) (उभयो:०); व्यप्र.४६८ (५) आध.२।१३।१; हिध.२७; व्यक.१५५; उ.२।। न चा (ना) यो:+(मातापित्रोः); बाल.२।१३५ (पृ.२३५) १४।२ (सव...तः०); विर.५५४ र्णापूर्व (मपूर्वां) तायां न चा (ना.). (ता); व्यप्र.४६८ पूर्व (९) तायां (तां) कर्म (धर्म); बाल. (२) आध.२११३१३, हिध.२१७.. २।१३५ (पृ.२३५) र्णा (ो) तायां (तां).
(३) आध.२।१३।४; हिध.२१७. .