________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२६५ तेषामुत्पादयितुः प्रथमपिण्डो भवति, द्वौ पिण्डौ । बन्धुदायादाः षट्, अबन्धुदायादाश्च षट् पुत्राः निर्वपेन्निापेऽथवैकपिण्डे द्वावनुकीर्तयेत्। द्वितीये षड्बन्धुदायादाः षडबन्धुदायादाः साध्व्यां पुत्रं तृतीये पौत्रं लेपिनश्च त्रीन्वाचक्षाण आस- स्वयमुत्पादितः क्षेत्रजः पौनर्भवः कानीनः पुत्रिकाप्तमादित्येके ।
पुत्रो गूढोत्पन्नश्चेति बन्धुदायादाः । दत्तः क्रीतो(१) अनुप्तबीजत्वादिति क्षेत्रिकानुप्तबीजवादित्यर्थः।। ऽपविद्धः सहोढः स्वयमुपागतः सहसादृष्टश्चेत्य
अप.२।१२७ बन्धुदायादाः ।.
(१) साध्व्यां स्वयमुत्पादित औरस इत्यर्थः । सहसा(२) जीवति क्षेत्रजमन्यजमपि भर्तुरेव, कुतः
दृष्टो यो मातापित्रादिहीनोऽकस्मादृष्टः केनचित् परिअस्वातन्त्र्यास्त्रिया इति शेषः । मृते च भर्तरि 'अपुत्रा
तोषेण मम त्वं पुत्र इत्युक्तं तथेति प्रतिपद्यते । बन्धुशयनं भर्तुरि'त्यादिदर्शनाद्यद्यप्यस्वातन्त्र्यं स्त्रिया अवि
दायानाददते इति बन्धुदायादाः। व्यक.१५४ शिष्टं, तथापि द्यामुष्याय द्वयोरपत्यमित्याहुः, कुतः अनुप्तबीजत्वात् (अनुप्तबीजत्वात्क्षेत्रिणा स्वस्यैव प्रयोज
(२) गोत्रभाक्त्वेन बन्धुत्वं दायादत्वं च । लक्ष्मीनार्थ अनु पश्चाद्वीजवपने अनुमतत्वादिति भावः।)
धरस्तु बन्धुदायानाददते इति बन्धुदायादा इत्याह । क्षेत्रस्येति शेषः । जीवति हि बीजवप्तास्तीति न परस्पर
तात्पर्य च पूर्वषटकोत्तरषट्कयोः प्राधान्याप्राधान्ययोः समानम् ।
विर.५४९ फलयोगोऽपत्यस्य कारपमित्याह (जीवत्यपि भर्तरि . उभयोः पुत्राभिसंधाने द्यामुष्यायणत्वमिति भावः।)
(३) तत्र मनुविरोधः स्पष्टः। तेन कानीनपौनर्भवनाबीजमिति उभयो/जिक्षेत्रिणोः । निरूप्यते अस्मि
| योरबन्धुदायादमध्ये परिगणनात् । हारीतेन बन्धुदायादनिति निर्वापः पितृयज्ञः । एकपिण्डे द्वाविति
मध्ये । दत्तकृत्रिमापविद्धेषु च व्यत्ययात् । तस्मादेवं एकैकस्मिन् पिण्डे द्वाविति वीप्सा मन्तव्या । यदि
सवर्णादिभेदेन देशाचारभेदेन वा विरोधः परिहरणीयः। द्विपिता स्योदकस्मिन् पिण्डे द्वौ द्वावुपलक्षयेदित्यापस्त
व्यप्र.४८५ म्बानुसारात् । द्वितीये पुत्रमित्यादि, द्वितीये (द्वितीये
षड्विधपुत्राणां दायपरिमाणम्
विभजिष्यमाण एकविंशं कानीनाय दद्यात्, पितामहपिण्डे पुत्रं पितामहस्येति भावः, तेन पितरमित्यर्थः । एवं तृतीये प्रपितामह पिण्डे पौत्रं तस्येति
विंशं पौनर्भवाय, एकोनविंशं ड्यामुष्यायणाय,
अष्टादशं क्षेत्रजाय, सप्तदशं पुत्रिकापुत्राय, इतभावः, तेन पितरमारभ्येत्यर्थ इति निष्कर्षः।) पुत्रमारभ्येत्यर्थः । लेपिनश्च त्रीनाचक्षाणो द्वौ द्वावनुकीतयेत् ।
रानौरसाय दद्युः। xविर.५५८
(१) व्यक.१५४ पुत्रो+(गृहे); विर.५४९ (षडबन्धुदा
यादाः०); व्यप्र.४८५ (षड्बन्धुदायादाः षडबन्धुदायादा:०) .x व्यप्र. विरवत् । () एतच्चिद्वान्तर्गतोऽशो विवादरत्नाकरे
नश्चेति (न: गृह इति) मुपागतः (मुपगतः); व्यउ.१४८ पादटिप्पण्यां लिखितोऽत्र संगृहीतः।
(षड्...श्चेति बन्धुदायादाः०); बाल.२।१३५ (पृ.२३४) उभय) (इत्येके...मादित्येके०); व्यक.१५९ बीजं प्ररो (वीर्य । स्वयमुत्पादितः+ (औरसः) गूढोत्पन्नश्चेति (गृहे गूढोत्पन्न इति) रो) इत्येके (इत्यपरे) द्वितीये.. मादित्येके (द्वितीये पुत्रस्तृतीये | क्रीतो (क्रीतको); दच.३० (षड्बन्धुदायादा षडबन्धुदायादाः पौत्रः लेपिनश्च त्रीनन्वाचक्षाण आसप्तमादित्यपरे); विर.५५७; | साव्यां०). व्यप्र.४७३ प्ररोहति इत्युभय (रोहत्युभय) पत्यमित्येके (पत्य- | (२) ब्यक.१५३ नौरसाय + (पुत्राय); गौमि.२८।३२ मित्यपरे) प्रथमपिण्डो (प्रथमः प्रवरो) द्वौ पिण्डौ...मादि- (दधुः०); उ.२०१४।२ गौमिवत्; विर.५४५व्यामु (आमु); त्येके (दौ पिण्डौ नि पे दद्युरेकपिण्डे वा द्वावनुकीर्तयेत् । पमा.५१७ अष्टादशं (अष्टादशांशं च) सप्तदशं (सप्तदशांशं) द्वितीये पुत्रस्तृतीये पौत्रो लेपिनश्च श्रीनन्वाचक्षाण आसप्तमादि- | इतरानौरसाय दद्युः (इतरदौरसाय पुत्राय दद्यात्); नृप्र.४० त्येके); दच.१९ (जीवति क्षेत्रजमाहुरस्वातन्त्र्यान्मृते ब्यामुष्या- सप्त ... दद्युः (सप्तदशांशं पुत्रिकापुत्राय, इतरत् पारशवाय यणमगुप्तबीजत्वात्) एतावदेव.
| पुत्राय दद्याव); व्यप्र.४४८ व्यकवत् ; व्यउ.१४८ व्यकवत;